Occurrences

Gautamadharmasūtra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasādhyāya
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 2, 1, 45.1 caurahṛtam apajitya yathāsthānam gamayet //
Aṣṭasāhasrikā
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 113.0 aikāgārikaṭ caure //
Buddhacarita
BCar, 8, 38.2 jahāra sarvasvamitastathā hi me jane prasupte niśi ratnacauravat //
BCar, 11, 9.1 kāmā hyanityāḥ kuśalārthacaurā riktāśca māyāsadṛśāśca loke /
BCar, 11, 26.1 ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham /
Mahābhārata
MBh, 2, 5, 65.1 kaccinna lubdhāścaurā vā vairiṇo vā viśāṃ pate /
MBh, 2, 5, 66.1 kaccinna lubdhaiścaurair vā kumāraiḥ strībalena vā /
MBh, 2, 5, 72.2 purāṇacaurāḥ sādhyakṣāścaranti viṣaye tava //
MBh, 2, 5, 93.1 kaccid āryo viśuddhātmā kṣāritaścaurakarmaṇi /
MBh, 5, 39, 59.2 caure kṛtaghne viśvāso na kāryo na ca nāstike //
MBh, 12, 24, 10.3 śīghraṃ dhāraya caurasya mama daṇḍaṃ narādhipa //
MBh, 12, 59, 48.2 caurāṭavyabalaiścograiḥ pararāṣṭrasya pīḍanam //
MBh, 12, 309, 45.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
MBh, 13, 11, 6.3 na bhinnavṛtte na nṛśaṃsavṛtte na cāpi caure na guruṣvasūye //
MBh, 13, 18, 33.2 acauraścauraśaṅkāyāṃ śūle bhinno hyahaṃ yadā /
MBh, 13, 35, 17.2 śauṇḍikā daradā darvāścaurāḥ śabarabarbarāḥ //
MBh, 13, 131, 23.1 surāpo brahmahā kṣudraścauro bhagnavrato 'śuciḥ /
Manusmṛti
ManuS, 8, 29.2 tān śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ //
ManuS, 8, 34.2 yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet //
ManuS, 8, 40.1 dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam /
ManuS, 8, 40.2 rājā tad upayuñjānaś caurasyāpnoti kilbiṣam //
ManuS, 8, 189.1 caurair hṛtaṃ jalenoḍham agninā dagdham eva vā /
ManuS, 8, 191.2 tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam //
ManuS, 8, 198.2 niranvayo 'napasaraḥ prāptaḥ syāc caurakilbiṣam //
ManuS, 8, 233.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
ManuS, 8, 296.1 manuṣyamāraṇe kṣipraṃ cauravat kilbiṣaṃ bhavet /
ManuS, 8, 300.2 ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam //
ManuS, 9, 267.1 na hoḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ /
ManuS, 9, 268.1 grāmeṣv api ca ye kecic caurāṇāṃ bhaktadāyakāḥ /
ManuS, 9, 269.2 abhyāghāteṣu madhyasthāñ śiṣyāc caurān iva drutam //
ManuS, 9, 275.2 saṃnidhātṝṃś ca moṣasya hanyāc cauram iveśvaraḥ //
ManuS, 11, 49.1 suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām /
ManuS, 11, 50.2 dhānyacauro 'ṅgahīnatvam ātiraikyaṃ tu miśrakaḥ //
ManuS, 11, 113.1 āturām abhiśastāṃ vā cauravyāghrādibhir bhayaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 156.2 tāñjīvitādhvānam abhiprapannān na vipralumpanti vikāracaurāḥ //
Bhallaṭaśataka
BhallŚ, 1, 3.2 caurā ivātimṛdavo mahatāṃ kavīnām arthāntarāṇy api haṭhād vitaranti śabdāḥ //
BhallŚ, 1, 10.2 caurāsatīprabhṛtayo bruvate yad asya tad gṛhyate yadi kṛtaṃ tad ahaskareṇa //
BhallŚ, 1, 78.2 saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurāś caranty ākhavaḥ //
Bodhicaryāvatāra
BoCA, 5, 27.1 asamprajanyacaureṇa smṛtimoṣānusāriṇā /
BoCA, 5, 73.1 bako biḍālaścauraśca niḥśabdo nibhṛtaścaran /
BoCA, 8, 29.1 mṛtpātramātravibhavaś caurāsaṃbhogacīvaraḥ /
BoCA, 10, 25.2 aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 293.2 rājann udayanaś cauraḥ sadāras tvāṃ namasyati //
BKŚS, 5, 294.2 caurāya dattam abhayaṃ tasmād avataratv iti //
BKŚS, 18, 204.1 sahasram api caurāṇāṃ śūrāṇāṃ yuddhamūrdhani /
BKŚS, 18, 282.2 samabrāhmaṇacaṇḍālaiś cauraiḥ sārthavadhe hataḥ //
BKŚS, 19, 160.2 caurasainyena saṃyamya tasyālaṃkaraṇaṃ hṛtam //
BKŚS, 20, 419.2 dhvanatpaṭahaśṛṅgaṃ ca cauracakram upāgatam //
BKŚS, 21, 27.2 vārāṇasī mahācaurais tīrthadhvāṅkṣair adhiṣṭhitā //
BKŚS, 22, 289.2 labdho 'si putracaureti mṛṣā paruṣabhāṣibhiḥ //
BKŚS, 24, 55.1 so 'yam asmadyaśaścauro yadi nāśu nigṛhyate /
Daśakumāracarita
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
Divyāvadāna
Divyāv, 1, 72.0 yadi balavāṃścauro bhavati sārthasya purastānnipatati //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 34.0 atha samprasthite buddhe bhagavati antarā ca śrāvastīmantarā ca rājagṛham atrāntarānmahāṭavyāṃ caurasahasraṃ prativasati //
Divyāv, 8, 35.0 adrākṣīttaccaurasahasraṃ bhagavantaṃ sārthaparivṛtaṃ bhikṣusaṃghapuraskṛtam //
Divyāv, 8, 39.0 bhagavatā abhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti vayaṃ smo bhadanta caurā aṭavīcarāḥ //
Divyāv, 8, 39.0 bhagavatā abhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti vayaṃ smo bhadanta caurā aṭavīcarāḥ //
Divyāv, 8, 46.0 tathā bhavatviti caurasahasreṇa pratijñātam //
Divyāv, 8, 47.0 asmin sārthe ye upāsakā vaṇijastaiḥ kṛtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam iyanti śatāni sahasrāṇi ceti //
Divyāv, 8, 48.0 tatasteṣāṃ caurāṇāṃ sārthaniṣkrayārthaṃ bhagavatā nidhānaṃ darśitam //
Divyāv, 8, 49.0 tatastena caurasahasreṇa sārthamūlyapramāṇaṃ suvarṇaṃ gṛhītam avaśiṣṭaṃ tatraivāntarhitam //
Divyāv, 8, 50.0 evaṃ bhagavatā sārthaścaurasahasrāt pratimokṣitaḥ //
Divyāv, 8, 53.0 tathaiva caurasahasrasakāśāt sārtho niṣkrītaḥ //
Divyāv, 8, 54.0 evaṃ dvitricatuṣpañcaṣaḍvārāṃśca caurasahasrasakāśād āgamanagamanena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 56.0 adrākṣīccaurasahasraṃ buddhaṃ bhagavantaṃ sārthavirahitaṃ bhikṣusaṃghaparivṛtam //
Divyāv, 8, 61.0 caurāḥ kathayanti jānāsyeva bhagavan vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 61.0 caurāḥ kathayanti jānāsyeva bhagavan vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 64.0 tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam evaṃ coktāḥ vatsāḥ yāvadāptaṃ dhanaṃ gṛhṇītheti //
Divyāv, 8, 65.0 tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṃ suvarṇamādattam avaśiṣṭaṃ tatraivāntarhitam //
Divyāv, 8, 66.0 atha bhagavāṃstaccaurasahasram yāvadāptaṃ dhanena saṃtarpayitvā tato 'nupūrveṇa rājagṛhamanuprāptaḥ //
Divyāv, 8, 67.0 tatasteṣāṃ caurāṇāṃ buddhirutpannā yā kācidasmākaṃ śrīsaubhāgyasampat sarvāsau buddhaṃ bhagavantamāgamya //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 74.0 adrākṣīttaccaurasahasraṃ buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ dūrādevāgacchantam //
Divyāv, 8, 77.0 adhivāsayati bhagavāṃstasya caurasahasrasya tūṣṇībhāvena //
Divyāv, 8, 78.0 atha caurasahasraṃ bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato'ntikāt prakrāntam //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 8, 80.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 8, 81.0 atha taccaurasahasraṃ buddhapramukhasya bhikṣusaṃghasya candanodakena pādau prakṣālayāmāsa //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 92.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam //
Divyāv, 8, 93.0 bhagavānāha na bhikṣava etarhi yathā atīte 'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ na ca śakitāḥ saṃtarpayitum //
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 139.0 aṭavīkāntāramadhyagataścaurasahasreṇāsāditaḥ //
Divyāv, 8, 140.0 tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ //
Divyāv, 8, 141.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti sārthavāha tvamekaḥ svastikṣemābhyāṃ gaccha avaśiṣṭaṃ sārthaṃ muṣiṣyāmaḥ //
Divyāv, 8, 143.0 nārhanti bhavanto muṣitum evamuktāścaurāḥ kathayanti vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ //
Divyāv, 8, 143.0 nārhanti bhavanto muṣitum evamuktāścaurāḥ kathayanti vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ //
Divyāv, 8, 148.0 tataste vaṇijaḥ parasparaṃ mūlyaṃ gaṇayitvā caurāṇāṃ nivedayanti iyanti śatāni sahasrāṇi ceti //
Divyāv, 8, 150.0 caurasakāśāt sārthaḥ paritrātaḥ //
Divyāv, 8, 151.0 evaṃ dvistriścatuḥpañcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 153.0 tataḥ saṃsiddhayānapātro 'bhyāgato 'ṭavīkāntāramadhyagatastenaiva caurasahasreṇāsāditaḥ //
Divyāv, 8, 154.0 tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ //
Divyāv, 8, 156.0 caurāḥ kathayanti jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 156.0 caurāḥ kathayanti jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 159.0 tataḥ supriyeṇa sārthavāhena pūrvikāṃ pratijñāmanusmṛtya dṛḍhapratijñena tasya caurasahasrasya bhāṇḍamanupradattam //
Divyāv, 8, 160.0 supriyo mahāsārthavāhaḥ saṃlakṣayati ime caurā labdhaṃ labdhamarthajātasaṃnicayaṃ kurvanti //
Divyāv, 8, 162.0 so 'hamimaṃ caurasahasraṃ na śaknomi dhanena saṃtarpayitum //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 524.0 aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti //
Divyāv, 8, 531.0 taccaurasahasraṃ supriyeṇa mahāsārthavāhena daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 8, 541.0 yattaccaurasahasram etadeva bhikṣusahasram //
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Divyāv, 8, 550.0 aparituṣṭāṃśca caurān viditvā dṛḍhapratijñā kṛtā //
Divyāv, 8, 551.0 kṛtvā cānekairduṣkaraśatasahasrair badaradvīpamahāpattanasya yātrāṃ sādhayitvā caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 8, 552.0 idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṃ jñānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ //
Divyāv, 8, 553.0 aparituṣṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ //
Divyāv, 11, 104.1 tatra yo 'sau caurasteṣāṃ samādāpakaḥ sa evāyaṃ govṛṣaḥ //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 18, 15.1 caurā api āgacchanti nīlavāsaso dhanahāriṇaḥ //
Divyāv, 19, 405.1 jyotiṣkaḥ kathayati kumāra kimarthamenaṃ tāḍayasi gṛhapate ahaṃ cauraḥ eṣa mahācauraḥ //
Divyāv, 19, 405.1 jyotiṣkaḥ kathayati kumāra kimarthamenaṃ tāḍayasi gṛhapate ahaṃ cauraḥ eṣa mahācauraḥ //
Harṣacarita
Harṣacarita, 1, 6.2 anākhyātāḥ satāṃ madhye kaviścauro vibhāvyate //
Kāmasūtra
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
KāSū, 6, 3, 2.4 tadabhigamananimitto rakṣibhiścaurair vālaṃkāraparimoṣaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 132.2 cauravacchāsayet taṃ tu dhārmikaḥ pṛthivīpatiḥ //
KātySmṛ, 1, 633.1 pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
KātySmṛ, 1, 811.2 caureṇa vā parikṣiptaṃ loptraṃ yatnāt parīkṣayet //
KātySmṛ, 1, 813.1 gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet /
KātySmṛ, 1, 813.2 ārakṣakāṃś ca dikpālān yadi cauro na labhyate //
KātySmṛ, 1, 814.2 vivīte svāminā deyaṃ cauroddhartā vivītake //
KātySmṛ, 1, 816.1 caurair hṛtaṃ prayatnena svarūpaṃ pratipādayet /
KātySmṛ, 1, 817.1 labdhe 'pi caure yadi tu moṣas tasmān na labhyate /
KātySmṛ, 1, 817.2 dadyāt tam athavā cauraṃ dāpayet tu yatheṣṭataḥ //
KātySmṛ, 1, 821.1 acorād dāpitaṃ dravyaṃ caurānveṣaṇatatparaiḥ /
KātySmṛ, 1, 950.2 saṃgrāmacaurabhedī ca paradārābhimardanam //
Kūrmapurāṇa
KūPur, 1, 28, 14.2 caurāścaurasya hartāro harturhartā tathāparaḥ //
KūPur, 1, 28, 14.2 caurāścaurasya hartāro harturhartā tathāparaḥ //
KūPur, 2, 13, 33.1 araṇye 'nudake rātrau cauravyāghrākule pathi /
KūPur, 2, 26, 74.2 udvejayati bhūtāni yathā caurastathaiva saḥ //
Liṅgapurāṇa
LiPur, 1, 40, 9.1 rājavṛttisthitāś caurāścaurācārāś ca pārthivāḥ /
LiPur, 1, 40, 9.1 rājavṛttisthitāś caurāścaurācārāś ca pārthivāḥ /
LiPur, 1, 40, 35.2 caurāścorasvahartāro harturhartā tathāparaḥ //
LiPur, 1, 69, 87.2 cauraiścāpahṛtāḥ sarvāstasya māyābalena ca //
Matsyapurāṇa
MPur, 70, 12.1 śūnye yadukule sarvaiścaurairapi jite'rjune /
MPur, 70, 24.3 caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha //
Meghadūta
Megh, Pūrvameghaḥ, 50.1 tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham /
Nāradasmṛti
NāSmṛ, 1, 1, 36.1 yāty acauro 'pi cauratvaṃ cauraś cāyāty acauratām /
NāSmṛ, 1, 1, 36.1 yāty acauro 'pi cauratvaṃ cauraś cāyāty acauratām /
NāSmṛ, 1, 1, 36.2 acauraś cauratāṃ prāpto māṇḍavyo vyavahārataḥ //
NāSmṛ, 2, 5, 36.1 caurāpahṛtavikrītā ye ca dāsīkṛtā balāt /
NāSmṛ, 2, 6, 18.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
NāSmṛ, 2, 11, 30.2 pratyakṣacārakāṇāṃ tu cauradaṇḍaḥ smṛtas tathā //
NāSmṛ, 2, 15/16, 22.1 patitaṃ patitety uktvā cauraṃ caureti vā punaḥ /
NāSmṛ, 2, 15/16, 22.1 patitaṃ patitety uktvā cauraṃ caureti vā punaḥ /
NāSmṛ, 2, 19, 8.2 cārair vineyāny etāni cauragrahaṇatatparaiḥ //
NāSmṛ, 2, 19, 12.1 yāṃs tatra caurān gṛhṇīyāt tān vitāḍya viḍambya ca /
NāSmṛ, 2, 19, 13.1 na tv ahoḍhānvitāś caurā rājñā vadhyā hyanāgamāḥ /
NāSmṛ, 2, 19, 13.2 sahoḍhān sopakaraṇān kṣipraṃ caurān praśāsayet //
NāSmṛ, 2, 19, 15.1 ahoḍhān vimṛśec caurān gṛhītān pariśaṅkayā /
NāSmṛ, 2, 19, 20.1 caurāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
NāSmṛ, 2, 19, 22.2 abhyāghāteṣu madhyasthā yathā caurās tathaiva te //
NāSmṛ, 2, 19, 23.1 gocare yasya muṣyeta tena caurāḥ prayatnataḥ /
NāSmṛ, 2, 19, 25.1 gṛhe vai muṣite rājā cauragrāhāṃs tu dāpayet /
NāSmṛ, 2, 19, 25.2 ārakṣakān rāṣṭrikāṃś ca yadi cauro na labhyate //
NāSmṛ, 2, 19, 27.2 caure labdhe labheyus te dviguṇaṃ pratipāditāḥ //
NāSmṛ, 2, 19, 28.1 caurahṛtaṃ prayatnena sarūpaṃ pratipādayet /
Suśrutasaṃhitā
Su, Ka., 8, 65.1 nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ /
Su, Utt., 62, 12.1 caurair narendrapuruṣairaribhistathānyair vitrāsitasya dhanabāndhavasaṃkṣayādvā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 20.2, 1.10 atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt /
SKBh zu SāṃKār, 20.2, 1.10 atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt /
Viṣṇupurāṇa
ViPur, 1, 13, 32.1 teṣām udīrṇavegānāṃ caurāṇāṃ munisattamāḥ /
ViPur, 2, 6, 14.1 cauro vimohe patati maryādādūṣakastathā //
Viṣṇusmṛti
ViSmṛ, 3, 66.1 caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt //
ViSmṛ, 5, 160.1 yaḥ kanyāṃ pūrvadattām anyasmai dadyāt sa cauravac chāsyaḥ //
ViSmṛ, 5, 166.1 yady aprakāśaṃ hīnamūlyaṃ ca krīṇīyāt tadā kretā vikretā ca cauravac chāsyau //
ViSmṛ, 5, 170.1 rājñā cauravacchāsyaḥ //
ViSmṛ, 5, 196.1 yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk /
ViSmṛ, 48, 22.2 caurasyānnaṃ navaśrāddhaṃ punīdhvaṃ ca yavā mama //
Yājñavalkyasmṛti
YāSmṛ, 1, 161.1 kadaryabaddhacaurāṇāṃ klībaraṅgāvatāriṇām /
YāSmṛ, 2, 36.1 deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu /
YāSmṛ, 2, 162.2 akāmataḥ kāmacāre cauravad daṇḍam arhati //
YāSmṛ, 2, 182.1 balāddāsīkṛtaś caurair vikrītaś cāpi mucyate /
YāSmṛ, 2, 266.1 grāhakair gṛhyate cauro loptreṇātha padena vā /
YāSmṛ, 2, 269.2 dāpayitvā hṛtaṃ dravyaṃ cauradaṇḍena daṇḍayet //
YāSmṛ, 2, 270.1 cauraṃ pradāpyāpahṛtaṃ ghātayed vividhair vadhaiḥ /
YāSmṛ, 2, 271.2 vivītabhartus tu pathi cauroddhartur avītake //
YāSmṛ, 2, 276.2 dattvā caurasya vā hantur jānato dama uttamaḥ //
YāSmṛ, 2, 295.2 pāradārikacauraṃ vā muñcato daṇḍa uttamaḥ //
YāSmṛ, 2, 301.1 jāraṃ caurety abhivadan dāpyaḥ pañcaśataṃ damam /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 43.2 tadā hi caurapracuro vinaṅkṣyatyarakṣyamāṇo 'vivarūthavat kṣaṇāt //
Bhāratamañjarī
BhāMañj, 1, 485.2 bhītaiścauraiḥ samutsṛṣṭaṃ dadṛśuḥ purarakṣiṇaḥ //
BhāMañj, 1, 486.2 tadā taṃ caurasahitaṃ te ninyuḥ pārthivāntikam //
BhāMañj, 1, 1158.1 cauraṃ dviṣṭaṃ vadhūṃ yātāṃ śatruṃ vitrāsitaṃ kṛtam /
BhāMañj, 5, 139.2 durbalo balinākrāntaścauro vā gaṇitāntaraḥ //
BhāMañj, 13, 597.1 śvamāṃsaleśamathavā harāmi niśi cauravat /
BhāMañj, 13, 603.1 kauśiko 'haṃ muniḥ prāṇarakṣāyai cauratāṃ gataḥ /
BhāMañj, 13, 725.1 cauro bhūpālabhītasya vṛddhyarthaṃ pāpakāriṇaḥ /
BhāMañj, 13, 1540.2 nijāṃ caurahṛtāṃ dṛṣṭvā jagrāha brāhmaṇo 'paraḥ //
BhāMañj, 13, 1608.2 nṛśaṃsaḥ kāmacaritaścauro vedavivarjitaḥ //
Garuḍapurāṇa
GarPur, 1, 60, 22.2 pāṇisthena bhaveccauraḥ sthānabhraṣṭo bhaveddhaja //
GarPur, 1, 65, 64.2 dīrghanāse ca saubhāgyaṃ cauraścākuñcitendriyaḥ //
GarPur, 1, 85, 9.2 vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 109, 21.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
GarPur, 1, 132, 11.1 gopālakairvṛṣaścauraiḥ krīḍāstho 'pahṛto balāt /
GarPur, 1, 132, 16.1 caurairdattaṃ gṛhītvātha pradoṣe prāptavān gṛham /
GarPur, 1, 142, 21.1 pathi śūle tadā protamacauraṃ cauraśaṅkayā /
Hitopadeśa
Hitop, 2, 32.5 tadanantaraṃ tadgṛhadravyāṇi hartuṃ cauraḥ praviṣṭaḥ /
Hitop, 2, 90.5 ekadā ghaṇṭām ādāya palāyamānaḥ kaścic cauro vyāghreṇa vyāpāditaḥ /
Kathāsaritsāgara
KSS, 2, 2, 12.1 kiṃtvante caurasadṛśo vadhastava bhaviṣyati /
KSS, 2, 2, 62.2 kālanemiḥ sa śūlāyāṃ rājñā caura iti krudhā //
KSS, 2, 2, 167.1 tata evāmbumadhyācca vastraṃ cauraniveśitam /
KSS, 2, 2, 169.2 sa caura ityavaṣṭabhya ninye nagararakṣibhiḥ //
KSS, 2, 2, 187.2 caurasenātimahatī rurodha śaravarṣiṇī //
KSS, 2, 2, 188.2 ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam //
KSS, 2, 2, 193.1 taṃ ca caurasamākrāntaṃ sapitṛvyaparicchadam /
KSS, 3, 4, 107.2 śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ //
KSS, 3, 4, 139.2 itaḥ śmaśāne śūlāyāṃ trayaścaurā niṣūditāḥ //
KSS, 3, 4, 199.1 adarśayac ca vastrānte nibaddhāś cauranāsikāḥ /
KSS, 5, 2, 8.1 bhūricauraparābhūtiduḥkhād iva divāniśam /
Kṛṣiparāśara
KṛṣiPar, 1, 128.2 siṃhe sarpabhayaṃ caiva kumbhe caurabhayaṃ tathā //
Rasādhyāya
RAdhy, 1, 143.2 badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ //
Āryāsaptaśatī
Āsapt, 2, 28.2 abhidhīyate na kiṃ yadi na mānacaurānanaḥ kitavaḥ //
Āsapt, 2, 133.1 utkampagharmapicchiladoḥsādhikahastavicyutaś cauraḥ /
Śukasaptati
Śusa, 4, 6.10 govindaḥ pṛṣṭhastho mārgāsanne grāme gatvā phūtkṛtavān yadanena caureṇa mama bhāryā gṛhītā /
Śusa, 18, 1.3 yadi kāciccharīre te buddhiḥ sarṣapacauravat //
Śusa, 18, 2.3 tasya gṛhe cauraḥ praviṣṭaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 23.2 vitrāsanācca caurāṇāṃ tathāṭavikarañjanāt //
Haribhaktivilāsa
HBhVil, 3, 25.2 pavitram āmnāyagirām agamyaṃ brahma prapadye navanītacauram //
HBhVil, 3, 179.1 rujārdhaṃ ca tadardhaṃ ca pathi caurādipīḍite /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 12.1 sa cauraḥ sa ca pāpiṣṭho brahmaghnaṃ taṃ vinirdiśet /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 10.2 tālo nāgaḥ śilācauraḥ śulvo haṃsaśca gandhakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 24.2 saṅgrāmacaurāgnivane tathābdhau teṣāṃ śivastrāti na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 83, 36.1 sa putradhanasaṃyuktaścauropadravavarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 24.2 jitāścauraiśca rājānaḥ strībhiśca puruṣā jitāḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 18.1 cauracaryāṃ vratacchannaḥ paradravyāpaharakaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 34.2 rājacaurāgnitaḥ keṣāṃ duḥkhaṃ syāddaivanirmitam //
Uḍḍāmareśvaratantra
UḍḍT, 2, 57.2 jalamadhye sahā cauraṃ kurute vartiko mama //
UḍḍT, 15, 6.2 bahuṣu madhyeṣu dattasaṃjñākṛtasaṃketaś cauraḥ svadṛṣṭim api saptasaptasvarādau jānāti /
UḍḍT, 15, 6.3 vyāpāramadhye kṣaṇarasikaś cauro jñāyate kṛto bhadradravye //
UḍḍT, 15, 7.1 kutrāpi dhattūrakabījaṃ kṣiptvā tad vā bhakṣati tadā tadguṇādiphalaṃ labhyate asau cauraḥ iti /
UḍḍT, 15, 7.2 svalpacaracaurās tu vastulābhe pradātāraḥ /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 7.4 jale sādhunāma pattrayuktamṛttikā ca jale majjati tataḥ spṛṣṭvā kriyate asau cauraḥ iti /