Occurrences

Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 5, 66.1 kaccinna lubdhaiścaurair vā kumāraiḥ strībalena vā /
Manusmṛti
ManuS, 8, 40.1 dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam /
ManuS, 8, 189.1 caurair hṛtaṃ jalenoḍham agninā dagdham eva vā /
ManuS, 8, 233.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 282.2 samabrāhmaṇacaṇḍālaiś cauraiḥ sārthavadhe hataḥ //
BKŚS, 21, 27.2 vārāṇasī mahācaurais tīrthadhvāṅkṣair adhiṣṭhitā //
Divyāvadāna
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Kāmasūtra
KāSū, 6, 3, 2.4 tadabhigamananimitto rakṣibhiścaurair vālaṃkāraparimoṣaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 633.1 pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
KātySmṛ, 1, 816.1 caurair hṛtaṃ prayatnena svarūpaṃ pratipādayet /
Liṅgapurāṇa
LiPur, 1, 69, 87.2 cauraiścāpahṛtāḥ sarvāstasya māyābalena ca //
Matsyapurāṇa
MPur, 70, 12.1 śūnye yadukule sarvaiścaurairapi jite'rjune /
MPur, 70, 24.3 caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha //
Nāradasmṛti
NāSmṛ, 2, 6, 18.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
Suśrutasaṃhitā
Su, Utt., 62, 12.1 caurair narendrapuruṣairaribhistathānyair vitrāsitasya dhanabāndhavasaṃkṣayādvā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 20.2, 1.10 atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt /
Yājñavalkyasmṛti
YāSmṛ, 2, 182.1 balāddāsīkṛtaś caurair vikrītaś cāpi mucyate /
Bhāratamañjarī
BhāMañj, 1, 485.2 bhītaiścauraiḥ samutsṛṣṭaṃ dadṛśuḥ purarakṣiṇaḥ //
Garuḍapurāṇa
GarPur, 1, 132, 11.1 gopālakairvṛṣaścauraiḥ krīḍāstho 'pahṛto balāt /
GarPur, 1, 132, 16.1 caurairdattaṃ gṛhītvātha pradoṣe prāptavān gṛham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 151, 24.2 jitāścauraiśca rājānaḥ strībhiśca puruṣā jitāḥ //