Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Gokarṇapurāṇasāraḥ
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 1, 78, 35.3 mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa //
MBh, 12, 159, 55.1 talpe cānyasya caurye ca pṛthak saṃvatsaraṃ caret /
Manusmṛti
ManuS, 9, 273.1 saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ /
ManuS, 11, 163.1 dhānyānnadhanacauryāṇi kṛtvā kāmād dvijottamaḥ /
Rāmāyaṇa
Rām, Su, 20, 22.2 apohya rāmaṃ kasmāddhi dāracauryaṃ tvayā kṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 111.1 rāhor amṛtacauryeṇa lūnād ye patitā galāt /
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 2, 2, 192.1 svakaṃ cauryamanenaivābhyupāyena supracchannaṃ bhaviṣyatīti //
DKCar, 2, 4, 9.0 prayatnasaṃvardhito 'pi pitrā daivacchandānuvartī cauryavṛttirāsam //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
Kātyāyanasmṛti
KātySmṛ, 1, 397.2 strīsaṅge sāhase caurye yat sādhyaṃ parikalpitam //
Kūrmapurāṇa
KūPur, 2, 11, 17.1 paradravyāpaharaṇaṃ cauryād vātha balena vā /
KūPur, 2, 33, 3.1 dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ /
Matsyapurāṇa
MPur, 32, 35.3 mithyācaraṇadharmeṣu cauryaṃ bhavati nāhuṣa //
Nāradasmṛti
NāSmṛ, 2, 19, 10.2 tathā cauryāpadeśaiś ca kuryus teṣāṃ samāgamam //
NāSmṛ, 2, 19, 18.1 asadvyayāt pūrvacauryād asatsaṃsargakāraṇāt /
NāSmṛ, 2, 19, 27.1 acaure dāpite moṣaṃ cauryavaiśodhyakāraṇāt /
Tantrākhyāyikā
TAkhy, 2, 187.1 kiṃ cauryeṇa //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇusmṛti
ViSmṛ, 58, 11.1 pārśvikadyūtacauryāptapratirūpakasāhasaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 72.2 sarvaḥ sākṣī saṃgrahaṇe cauryapāruṣyasāhase //
YāSmṛ, 2, 269.1 gṛhītaḥ śaṅkayā caurye nātmānaṃ ced viśodhayet /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 1.2 cauryāvaskandānṛtasaṃgrāmāsiddhim āyānti //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 32.2 lobho 'nṛtaṃ cauryam anāryam aṃho jyeṣṭhā ca māyā kalahaśca dambhaḥ //
Bhāratamañjarī
BhāMañj, 13, 354.2 ka eṣāṃ bhṛtabhastrāṇāṃ cauryasyodbhāsane kṣamaḥ //
BhāMañj, 13, 424.3 ūcuścauryeṇa tannītaṃ śucinā tava mantriṇā //
BhāMañj, 13, 1676.2 miṣṭānnacauryād dhūkaśca vastracauryātkapotakaḥ /
BhāMañj, 13, 1676.2 miṣṭānnacauryād dhūkaśca vastracauryātkapotakaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 119.1 cauryāya kṛṣṇamāṃsāśca dīrghā bhartuśca mṛtyave /
GarPur, 1, 107, 6.2 abhakṣyabhakṣaṇāccauryād agamyāgamanāt patet //
Narmamālā
KṣNarm, 1, 128.1 nirasya mūladiviraṃ cauryāṇām acikitsakam /
Rasamañjarī
RMañj, 1, 10.1 vidyāṃ gṛhītumicchanti cauryacchadmabalādinā /
Rasaratnasamuccaya
RRS, 6, 8.2 vidyāṃ grahītumicchati cauryacchadmakhalotsavāt //
Rasaratnākara
RRĀ, V.kh., 1, 19.1 vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 60.2 vimārganirato nityaṃ dyūtacauryaviśāradaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 109.1 audbhidaṃ pārthivaṃ cauryaṃ bhūmyutthaṃ pṛthivībhavam /
Kokilasaṃdeśa
KokSam, 2, 4.1 yasyāṃ rātrau yuvativadanāmbhojasaundaryacauryāt satyaṃ saudhadhvajapaṭaśikhāghṛṣṭabimbe himāṃśau /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //