Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Sarvāṅgasundarā
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 21, 4.0 etena ha vā aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 2.3 cyavano naśyatād itaḥ svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.3 cyavano naśyatāditaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 9.1 phalīkaraṇamiśrān sarṣapān daśarātram agnau juhuyāt śaṇḍāyeti dvābhyāṃ śaṇḍāya markāyopavīrāya śauṇḍikera ulūkhalo malimluco duṇāśi cyavano naśyatād itaḥ svāhā /
Jaiminīyabrāhmaṇa
JB, 3, 120, 2.0 cyavano vai bhārgavo vāstupasya brāhmaṇam avet //
JB, 3, 122, 1.0 sa hovāca cyavano vai sa bhārgavo 'bhūt //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 15.0 strīśūdrapatitarabhasarajasvalair vā na sambhāṣeteti cyavano bhṛguḥ //
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
Pañcaviṃśabrāhmaṇa
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 23.2 malimluco droṇāsaś cyavano naśyatāditaḥ svāhā /
PārGS, 1, 16, 23.3 ālikhannanimiṣaḥ kiṃvadanta upaśrutirharyakṣaḥ kumbhī śatruḥ pātrapāṇirnṛmaṇirhantrīmukhaḥ sarṣapāruṇaś cyavano naśyatād itaḥ svāheti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Ṛgveda
ṚV, 10, 69, 5.2 śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṃ vādhryaśvasya nāma //
Ṛgvedakhilāni
ṚVKh, 1, 7, 5.2 abībhayuḥ sadhamādaṃ cakānaś cyavano devān yuvayoḥ sa eṣaḥ //
Buddhacarita
BCar, 1, 43.1 vālmīkirādau ca sasarja padyaṃ jagrantha yanna cyavano maharṣiḥ /
Carakasaṃhitā
Ca, Sū., 1, 10.1 viśvāmitrāśmarathyau ca bhārgavaścyavano'bhijit /
Ca, Cik., 1, 72.2 asya prayogāc cyavanaḥ suvṛddho'bhūtpunaryuvā //
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 20.1 prāṇakāmāḥ purā jīrṇāścyavanādyā maharṣayaḥ /
Ca, Cik., 1, 4, 44.1 bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ /
Mahābhārata
MBh, 1, 2, 117.2 saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ //
MBh, 1, 2, 126.11 saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ /
MBh, 1, 5, 6.7 kaviśca cyavanaścaiva śaṅkhalaśca mahātapāḥ /
MBh, 1, 5, 7.1 bhṛgoḥ sudayitaḥ putraścyavano nāma bhārgavaḥ /
MBh, 1, 5, 7.2 cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ /
MBh, 1, 5, 10.3 cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ //
MBh, 1, 6, 2.2 roṣān mātuścyutaḥ kukṣeścyavanastena so 'bhavat //
MBh, 1, 6, 4.2 cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrchitā //
MBh, 1, 6, 7.3 vadhūsareti bhagavāṃścyavanasyāśramaṃ prati //
MBh, 1, 6, 8.1 sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān /
MBh, 1, 6, 8.2 taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm //
MBh, 1, 7, 26.2 pulomasya vināśaśca cyavanasya ca sambhavaḥ //
MBh, 1, 8, 1.2 sa cāpi cyavano brahman bhārgavo 'janayat sutam /
MBh, 1, 44, 18.2 vedāṃścādhijage sāṅgān bhārgavāccyavanātmajāt //
MBh, 1, 48, 5.2 cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ //
MBh, 1, 60, 44.1 cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam /
MBh, 2, 11, 16.6 jamadagnir bharadvājaḥ saṃvartaścyavanastathā /
MBh, 3, 87, 10.2 cyavanasyāśramaścaiva khyātaḥ sarvatra pāṇḍava /
MBh, 3, 100, 4.1 cyavanasyāśramaṃ gatvā puṇyaṃ dvijaniṣevitam /
MBh, 3, 121, 21.2 saṃstambhayāmāsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ /
MBh, 3, 122, 1.2 bhṛgor maharṣeḥ putro 'bhūccyavano nāma bhārgavaḥ /
MBh, 3, 122, 22.1 tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā /
MBh, 3, 122, 24.2 dadau duhitaraṃ tasmai cyavanāya mahātmane //
MBh, 3, 122, 25.1 pratigṛhya ca tāṃ kanyāṃ cyavanaḥ prasasāda ha /
MBh, 3, 122, 27.2 samārādhayata kṣipraṃ cyavanaṃ sā śubhānanā //
MBh, 3, 123, 4.2 śaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām //
MBh, 3, 123, 9.2 sādhu cyavanam utsṛjya varayasvaikam āvayoḥ /
MBh, 3, 123, 10.2 ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ //
MBh, 3, 123, 14.1 tacchrutvā cyavano bhāryām uvāca kriyatām iti /
MBh, 3, 123, 16.1 tato 'mbhaścyavanaḥ śīghraṃ rūpārthī praviveśa ha /
MBh, 3, 123, 20.1 labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam /
MBh, 3, 123, 23.2 cyavano 'pi sukanyā ca surāviva vijahratuḥ //
MBh, 3, 124, 1.2 tataḥ śrutvā tu śaryātir vayaḥsthaṃ cyavanaṃ kṛtam /
MBh, 3, 124, 2.1 cyavanaṃ ca sukanyāṃ ca dṛṣṭvā devasutāviva /
MBh, 3, 124, 5.2 cyavanasya mahārāja tad vākyaṃ pratyapūjayat //
MBh, 3, 124, 7.1 tatrainaṃ cyavano rājan yājayāmāsa bhārgavaḥ /
MBh, 3, 124, 8.1 agṛhṇāccyavanaḥ somam aśvinor devayos tadā /
MBh, 3, 124, 10.1 cyavana uvāca /
MBh, 3, 124, 18.1 saṃstambhayitvā cyavano juhuve mantrato 'nalam /
MBh, 3, 125, 2.2 tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ //
MBh, 3, 125, 7.1 evam uktasya śakreṇa cyavanasya mahātmanaḥ /
MBh, 3, 210, 1.3 agnir āṅgirasaś caiva cyavanas triṣuvarcakaḥ //
MBh, 3, 288, 9.2 bhavanti cyavano yadvat sukanyāyāḥ kṛte purā //
MBh, 4, 20, 7.1 sukanyā nāma śāryātī bhārgavaṃ cyavanaṃ vane /
MBh, 5, 115, 11.2 cyavanaśca sukanyāyāṃ pulastyaḥ saṃdhyayā yathā //
MBh, 5, 187, 25.2 cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca //
MBh, 12, 38, 11.1 bhārgavāccyavanāccāpi vedān aṅgopabṛṃhitān /
MBh, 12, 329, 14.3 aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ /
MBh, 12, 353, 1.3 dīkṣākāṅkṣī tadā rājaṃś cyavanaṃ bhārgavaṃ śritaḥ //
MBh, 13, 4, 8.1 tāṃ vavre bhārgavaḥ śrīmāṃścyavanasyātmajaḥ prabhuḥ /
MBh, 13, 4, 13.2 tataḥ sa bhṛguśārdūlaś cyavanasyātmajaḥ prabhuḥ /
MBh, 13, 27, 5.2 uśanā bṛhaspatir vyāsaścyavanaḥ kāśyapo dhruvaḥ //
MBh, 13, 50, 2.3 nahuṣasya ca saṃvādaṃ maharṣeścyavanasya ca //
MBh, 13, 50, 3.1 purā maharṣiścyavano bhārgavo bharatarṣabha /
MBh, 13, 50, 18.1 tathā matsyaiḥ parivṛtaṃ cyavanaṃ bhṛgunandanam /
MBh, 13, 50, 24.2 ityukto matsyamadhyasthaścyavano vākyam abravīt /
MBh, 13, 51, 1.2 nahuṣastu tataḥ śrutvā cyavanaṃ taṃ tathāgatam /
MBh, 13, 51, 2.2 ātmānam ācacakṣe ca cyavanāya mahātmane //
MBh, 13, 51, 5.1 cyavana uvāca /
MBh, 13, 51, 7.1 cyavana uvāca /
MBh, 13, 51, 9.1 cyavana uvāca /
MBh, 13, 51, 11.1 cyavana uvāca /
MBh, 13, 51, 13.1 cyavana uvāca /
MBh, 13, 51, 24.1 abhigamya bhṛgoḥ putraṃ cyavanaṃ saṃśitavratam /
MBh, 13, 51, 26.1 cyavana uvāca /
MBh, 13, 51, 38.1 cyavana uvāca /
MBh, 13, 51, 42.1 tatastau gavijaścaiva cyavanaśca bhṛgūdvahaḥ /
MBh, 13, 51, 45.1 samāptadīkṣaścyavanastato 'gacchat svam āśramam /
MBh, 13, 52, 7.3 cyavanasya ca saṃvādaṃ kuśikasya ca bhārata //
MBh, 13, 52, 8.1 etaṃ doṣaṃ purā dṛṣṭvā bhārgavaścyavanastadā /
MBh, 13, 52, 10.1 cyavanastam anuprāpya kuśikaṃ vākyam abravīt /
MBh, 13, 52, 13.2 athāsanam upādāya cyavanasya mahāmuneḥ /
MBh, 13, 52, 15.1 tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi /
MBh, 13, 52, 19.1 evam ukte tato vākye cyavano bhārgavastadā /
MBh, 13, 52, 35.2 paryupāsata taṃ hṛṣṭaścyavanārādhane rataḥ //
MBh, 13, 53, 3.2 tad eva cintayāmāsa cyavanasya viceṣṭitam //
MBh, 13, 53, 20.1 atha sarvam upanyastam agrataścyavanasya tat /
MBh, 13, 53, 21.2 sarvam ādīpayāmāsa cyavano bhṛgunandanaḥ //
MBh, 13, 53, 25.2 na śaśāka tato draṣṭum antaraṃ cyavanastadā //
MBh, 13, 53, 28.2 cyavanaḥ pratyuvācedaṃ hṛṣṭaḥ parapuraṃjayam //
MBh, 13, 53, 54.1 atha tau bhagavān prāha prahṛṣṭaścyavanastadā /
MBh, 13, 53, 63.1 ityuktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā /
MBh, 13, 54, 19.2 antarhitastato bhūyaścyavanaḥ śayanaṃ ca tat //
MBh, 13, 54, 27.1 aho prabhāvo brahmarṣeścyavanasya mahātmanaḥ /
MBh, 13, 54, 28.2 utsahed iha kartuṃ hi ko 'nyo vai cyavanād ṛte //
MBh, 13, 54, 30.1 ityevaṃ cintayānaḥ sa viditaścyavanasya vai /
MBh, 13, 55, 1.1 cyavana uvāca /
MBh, 13, 55, 9.1 cyavana uvāca /
MBh, 13, 56, 1.1 cyavana uvāca /
MBh, 13, 56, 15.2 kuśikastu muner vākyaṃ cyavanasya mahātmanaḥ /
MBh, 13, 56, 16.1 cyavanastu mahātejāḥ punar eva narādhipam /
MBh, 13, 56, 18.1 evam uktastathetyevaṃ pratyuktvā cyavano muniḥ /
MBh, 13, 85, 36.2 cyavano vajraśīrṣaśca śucir aurvastathaiva ca //
MBh, 13, 109, 66.1 cyavano jamadagniśca vasiṣṭho gautamo bhṛguḥ /
MBh, 13, 141, 15.2 śṛṇu rājanmahat karma cyavanasya mahātmanaḥ //
MBh, 13, 141, 16.1 aśvinoḥ pratisaṃśrutya cyavanaḥ pākaśāsanam /
MBh, 13, 141, 19.1 cyavana uvāca /
MBh, 13, 141, 20.2 cyavanena tato mantrair abhibhūtāḥ surābhavan //
MBh, 13, 141, 21.2 udyamya vipulaṃ śailaṃ cyavanaṃ samupādravat /
MBh, 13, 141, 22.1 tam āpatantaṃ dṛṣṭvaiva cyavanastapasānvitaḥ /
MBh, 13, 141, 27.1 tataḥ sa praṇataḥ śakraścakāra cyavanasya tat /
MBh, 13, 141, 27.2 cyavanaḥ kṛtavāṃstau cāpyaśvinau somapīthinau //
MBh, 13, 141, 30.1 etat te cyavanasyāpi karma rājan prakīrtitam /
MBh, 13, 141, 30.2 bravīmyahaṃ brūhi vā tvaṃ cyavanāt kṣatriyaṃ varam //
MBh, 13, 142, 2.2 tadeyaṃ cyavaneneha hṛtā teṣāṃ vasuṃdharā //
MBh, 13, 142, 4.3 cyavanena hṛtā bhūmiḥ kapaiścāpi divaṃ prabho //
MBh, 13, 151, 39.2 ṛṣir ugraśravāścaiva bhārgavaścyavanastathā //
MBh, 14, 9, 31.2 yatra śaryātiṃ cyavano yājayiṣyan sahāśvibhyāṃ somam agṛhṇad ekaḥ /
MBh, 14, 9, 32.1 vajraṃ gṛhītvā ca puraṃdara tvaṃ samprāhārṣīścyavanasyātighoram /
Rāmāyaṇa
Rām, Ay, 102, 16.1 bhārgavaś cyavano nāma himavantam upāśritaḥ /
Rām, Utt, 1, 2.1 kauśiko 'tha yavakrīto raibhyaścyavana eva ca /
Rām, Utt, 52, 2.1 bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ /
Rām, Utt, 59, 1.2 papraccha cyavanaṃ vipraṃ lavaṇasya balābalam //
Rām, Utt, 59, 3.2 pratyuvāca mahātejāścyavano raghunandanam //
Rām, Utt, 81, 5.1 cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam /
Rām, Utt, 87, 4.1 bhārgavaścyavanaścaiva śatānandaśca dharmavit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 39.1 ity eṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ /
Harivaṃśa
HV, 7, 11.2 prāṇo bṛhaspatiś caiva datto 'triś cyavanas tathā /
HV, 9, 22.3 putraḥ kanyā sukanyā ca yā patnī cyavanasya ha //
HV, 23, 117.2 cyavanasya putraḥ kṛtaka iṣṭaś cāsīn mahātmanaḥ //
Harṣacarita
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 136.1 itaśca gavyūtimātramiva pāreśoṇaṃ tasya bhagavataścyavanasya svanāmnā nirmitavyapadeśaṃ cyāvanaṃ nāma caitrarathakalpaṃ kānanaṃ nivāsaḥ //
Harṣacarita, 1, 229.1 agācca dadhīcamānetuṃ cyavanāśramapadam //
Kūrmapurāṇa
KūPur, 1, 18, 4.1 cyavanasya sutā patnī naidhruvasya mahātmanaḥ /
KūPur, 1, 51, 20.2 kaśyapo hyuśanā caiva cyavano 'tha bṛhaspatiḥ //
Liṅgapurāṇa
LiPur, 1, 7, 46.1 kaśyapo'pyuśanāścaiva cyavano 'tha bṛhaspatiḥ /
LiPur, 1, 24, 74.2 kāśyapo hyuśanāścaiva cyavano 'tha bṛhaspatiḥ //
LiPur, 1, 63, 52.2 cyavanasya tu kanyāyāṃ sumedhāḥ samapadyata //
LiPur, 1, 66, 52.2 śāpācchūdratvam āpannaś cyavanasyeti viśrutaḥ //
LiPur, 1, 82, 65.2 kāśyapo nāradaścaiva dadhīcaścyavanas tathā //
LiPur, 1, 99, 18.2 cyavanasya suto dhīmān dadhīca iti viśrutaḥ //
Matsyapurāṇa
MPur, 50, 24.2 cyavanastasya putrastu rājā dharmārthatattvavit //
MPur, 50, 25.1 cyavanasya kṛmiḥ putra ṛkṣājjajñe mahātapāḥ /
MPur, 68, 9.2 cyavanasya tu śāpena vināśamapayāsyati //
MPur, 145, 91.2 kāvyo bṛhaspatiścaiva kaśyapaścyavanastathā //
MPur, 145, 98.2 ārṣṭiṣeṇaścyavanaśca vītahavyaḥ savedhasaḥ //
Viṣṇupurāṇa
ViPur, 4, 1, 41.1 śaryāteḥ kanyā sukanyā nāmābhavat yām upayeme cyavanaḥ //
ViPur, 4, 19, 70.1 mitrāyoś cyavano nāma rājā //
ViPur, 4, 19, 71.1 cyavanāt sudāsaḥ sudāsāt saudāsaḥ saudāsāt sahadevas tasyāpi somakaḥ //
ViPur, 4, 19, 79.1 sudhanuṣaḥ putraḥ suhotras tasmāccyavanaḥ cyavanāt kṛtakaḥ //
ViPur, 4, 19, 79.1 sudhanuṣaḥ putraḥ suhotras tasmāccyavanaḥ cyavanāt kṛtakaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 9.1 atrirvasiṣṭhaścyavanaḥ śaradvān ariṣṭanemirbhṛguraṅgirāśca /
Bhāratamañjarī
BhāMañj, 1, 83.1 cyutatvāccyavanākhyasya sa kanyāyāmathābhavat /
BhāMañj, 13, 1216.1 āmantrya pannagaṃ vipro vidhāya cyavanaṃ gurum /
BhāMañj, 13, 1217.1 cyavanānnāradenaitattasmājjambhaladviṣā /
BhāMañj, 13, 1489.1 gaṅgāyamunayormadhye cyavano 'ntarjalavrataḥ /
BhāMañj, 13, 1497.2 purohitaṃ puraskṛtya cyavanaṃ draṣṭumāyayau //
BhāMañj, 13, 1504.1 tato darśanavātsalyāccyavanaḥ karuṇānidhiḥ /
BhāMañj, 13, 1508.1 purā bhāvikathābhijñaścyavanastejasāṃ nidhiḥ /
BhāMañj, 13, 1757.2 sṛṣṭo 'triṇā śītakaraḥ śakraṃ ca cyavano 'jayat //
BhāMañj, 14, 40.1 sa yadā cyavanaḥ kopānmahādaṃṣṭraṃ mahāsuram /
Garuḍapurāṇa
GarPur, 1, 138, 15.1 śaryātestu sukanyābhūt sā bhāryā cyavanasya tu /
GarPur, 1, 140, 22.1 divodāsānmitrayuśca mitrayoścyavano 'bhavat /
GarPur, 1, 140, 22.2 sudāsaścyavanājjajñe saudāsastasya cātmajaḥ //
GarPur, 1, 140, 26.1 sudhanuṣaḥ suhotro 'bhūccyavano 'bhūtsuhotrataḥ /
GarPur, 1, 140, 26.2 cyavanātkṛtako jajñe tathoparicaro vasuḥ //
Rasaratnasamuccaya
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 8.0 tathā ityeṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ //
SarvSund zu AHS, Utt., 39, 41.3, 7.0 yaṃ lehaṃ prāśya cyavanasaṃjño munirjarākrānto'pi taruṇīlocanarañjana āsīt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 133.1 parāśarastathā śaṅkhaḥ kauśikaścyavano muniḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 23.2 cyavano gālavaścaiva vāmadevo mahāmuniḥ //