Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Suśrutasaṃhitā
Rasendracintāmaṇi
Ānandakanda
Śyainikaśāstra
Haṃsadūta
Kokilasaṃdeśa

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 18, 13.2 saṃnidhāya snuhīkāṇḍe korite tacchadāvṛtān //
Kirātārjunīya
Kir, 1, 16.2 nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ //
Kir, 16, 46.1 darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā /
Suśrutasaṃhitā
Su, Utt., 21, 23.2 saṃnidadhyāt snuhīkāṇḍe korite tacchadāvṛte //
Rasendracintāmaṇi
RCint, 8, 124.2 karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ //
RCint, 8, 138.2 bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ //
Ānandakanda
ĀK, 1, 2, 15.2 pippalachadasaṃkāśasmaramandiramaṇḍitā //
ĀK, 1, 4, 153.1 palāśapuṣpasvarasaiḥ śākavṛkṣacchadadravaiḥ /
ĀK, 1, 15, 500.2 saptāṣṭacchadasaṃyuktā mūlakopamakandukā //
ĀK, 1, 15, 526.1 pūrṇamāsyāṃ pañcadaśachadopetā sadā bhavet /
ĀK, 1, 15, 526.2 nānāvidhadalopetāś chadapañcadaśātmikāḥ //
ĀK, 1, 15, 534.2 śyenacchadanibhaḥ pāṇḍuḥ sarpanirmokavatsadā //
ĀK, 1, 19, 131.1 cārūttamacchadapaṭāṃ himāmbupariṣecitām /
ĀK, 1, 20, 58.2 anāhataṃ suvarṇābhaṃ dvādaśacchadapaṅkajam //
ĀK, 1, 23, 91.2 mākṣīkasatvaṃ tatsarvaṃ cakramardacchadadravaiḥ //
ĀK, 1, 23, 97.1 sinduvārachadarasaiḥ piṣṭiḥ syāttāṃ vinikṣipet /
ĀK, 2, 9, 22.1 pañcāṅgakā pañcadaśacchadāḍhyā sarpākṛtiḥ śoṇitaparvadeśā /
Śyainikaśāstra
Śyainikaśāstra, 4, 39.1 yasyāśvatthadalaprakhyā lekhā pucchacchadādiṣu /
Śyainikaśāstra, 6, 1.2 hṛṣṭān puṣṭān samālakṣya nūtanacchadaśobhitān //
Haṃsadūta
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //
Kokilasaṃdeśa
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //