Occurrences

Āśvalāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Gṛhastharatnākara
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Skandapurāṇa
Tantrasāra
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Sātvatatantra

Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 19.0 devānāṃ pratiṣṭhe sthaḥ sarvato mā pātam ity upānahāvāsthāya divaś chadmāsīti chatram ādatte //
Arthaśāstra
ArthaŚ, 1, 12, 9.1 sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Carakasaṃhitā
Ca, Sū., 11, 50.2 bhiṣakchadmacarāḥ santi santyeke siddhasādhitāḥ /
Ca, Sū., 29, 8.1 ato viparītā rogāṇāmabhisarā hantāraḥ prāṇānāṃ bhiṣakchadmapraticchannāḥ kaṇṭakabhūtā lokasya pratirūpakasadharmāṇo rājñāṃ pramādāccaranti rāṣṭrāṇi //
Ca, Sū., 29, 10.2 bhiṣakchadma praviśyaivaṃ vyādhitāṃstarkayanti ye /
Mahābhārata
MBh, 1, 1, 101.3 gāndhārarājasahitaśchadmadyūtam amantrayat //
MBh, 1, 2, 131.1 yatra praviśya nagaraṃ chadmabhir nyavasanta te /
MBh, 1, 25, 15.5 teṣāṃ madhye tvam apyekaśchadmakṛcca mahātmabhiḥ //
MBh, 1, 39, 27.1 gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu /
MBh, 1, 46, 22.1 tasmin pratigate vipre chadmanopetya takṣakaḥ /
MBh, 2, 19, 35.2 āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān //
MBh, 2, 39, 3.1 advāreṇa praviṣṭena chadmanā brahmavādinā /
MBh, 3, 12, 31.1 vetrakīyagṛhe rājan brāhmaṇacchadmarūpiṇā /
MBh, 3, 31, 35.2 hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira //
MBh, 3, 35, 8.2 athāparaṃ cāviditaṃ carethāḥ sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ //
MBh, 3, 186, 40.2 municchadmākṛticchannā vāṇijyam upajīvate //
MBh, 3, 228, 8.1 chadmanā nirjitās te hi karśitāś ca mahāvane /
MBh, 3, 240, 21.1 jñātvaitacchadmanā vajrī rakṣārthaṃ savyasācinaḥ /
MBh, 3, 284, 11.2 brāhmaṇacchadmanā karṇa kuṇḍalāpajihīrṣayā //
MBh, 3, 284, 26.1 yadyāgacchati śakro māṃ brāhmaṇacchadmanāvṛtaḥ /
MBh, 3, 294, 1.2 devarājam anuprāptaṃ brāhmaṇacchadmanā vṛṣaḥ /
MBh, 3, 299, 3.2 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ //
MBh, 4, 1, 2.16 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ /
MBh, 4, 1, 6.2 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ /
MBh, 4, 30, 1.3 chadmaliṅgapraviṣṭānāṃ pāṇḍavānāṃ mahātmanām //
MBh, 5, 20, 8.2 chadmanāpahṛtaṃ kṣudrair dhārtarāṣṭraiḥ sasaubalaiḥ //
MBh, 5, 70, 9.2 chadmanā śaradaṃ caikāṃ dhṛtarāṣṭrasya śāsanāt //
MBh, 5, 85, 8.1 māyaiṣātattvam evaitacchadmaitad bhūridakṣiṇa /
MBh, 7, 156, 17.2 droṇenācāryakaṃ kṛtvā chadmanā satyavikramaḥ //
MBh, 7, 166, 16.2 chadmanā nihataṃ śrutvā pitaraṃ pāpakarmaṇā /
MBh, 7, 166, 27.1 yo hyasau chadmanācāryaṃ śastraṃ saṃnyāsayat tadā /
MBh, 8, 29, 4.1 avātsaṃ vai brāhmaṇacchadmanāhaṃ rāme purā divyam astraṃ cikīrṣuḥ /
MBh, 10, 1, 46.3 chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān //
MBh, 12, 10, 21.2 dharmacchadma samāsthāya āsituṃ na tu jīvitum //
MBh, 12, 39, 22.2 rājānaṃ brāhmaṇacchadmā cārvāko rākṣaso 'bravīt //
MBh, 12, 83, 37.1 chadmanā mama kākaśca gamito yamasādanam /
MBh, 12, 112, 53.2 dharmacchadmā hyayaṃ pāpo vṛthācāraparigrahaḥ /
MBh, 13, 12, 29.1 brāhmaṇacchadmanābhyetya tām indro 'thānvapṛcchata /
MBh, 15, 46, 12.2 kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ /
Manusmṛti
ManuS, 4, 199.2 chadmanā caritaṃ yac ca vrataṃ rakṣāṃsi gacchati //
ManuS, 9, 71.2 vyādhitāṃ vipraduṣṭāṃ vā chadmanā copapāditām //
Rāmāyaṇa
Rām, Ār, 41, 8.2 uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā //
Rām, Ār, 47, 8.1 sa parivrājakacchadma mahākāyo vihāya tat /
Rām, Ki, 2, 6.2 chadmanā cīravasanau pracarantāv ihāgatau //
Rām, Ki, 17, 19.2 nāhaṃ tvām abhijānāmi dharmacchadmābhisaṃvṛtam //
Rām, Su, 24, 45.2 chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau //
Amarakośa
AKośa, 1, 234.2 kapaṭo 'strī vyājadambhopadhayaś chadmakaitave //
Amaruśataka
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 7.1 gṛdhrabhāsakharoṣṭraṃ ca hitaṃ chadmopasaṃhitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 10.2 saṃnāhachadmanā tasmai yatas taṃ maruto daduḥ //
BKŚS, 6, 12.2 yasmāt taṃ tapanas tasmai kuṇḍalachadmanā dadau //
BKŚS, 16, 29.2 ajñānacchadmanā channaḥ krīḍituṃ madvidhair iti //
BKŚS, 17, 23.1 ahaṃ tu vismṛtacchadmā chinnatantrīm api kṣaṇam /
BKŚS, 18, 89.1 ahaṃ tu puṣkaramadhu chadmanā chalito 'pi taiḥ /
BKŚS, 21, 27.1 tridaṇḍipāṇḍarāṅgādipāṣaṇḍaiś chadmakaṅkaṭaiḥ /
BKŚS, 28, 115.1 vandanāchadmanā paścān māyy ātmānaṃ nidhāya sā /
Daśakumāracarita
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Kirātārjunīya
Kir, 1, 7.2 durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ //
Kir, 3, 39.1 magnāṃ dviṣacchadmani paṅkabhūte saṃbhavānāṃ bhūtim ivoddhariṣyan /
Kir, 11, 67.1 pramārṣṭum ayaśaḥpaṅkam iccheyaṃ chadmanā kṛtam /
Kāvyālaṃkāra
KāvyAl, 4, 40.2 tathāvidhaṃ gajacchadma nājñāsītsa svabhūgatam //
Kūrmapurāṇa
KūPur, 2, 16, 12.2 chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati //
Liṅgapurāṇa
LiPur, 1, 102, 11.1 sampūjya varadaṃ devaṃ brāhmaṇacchadmanāgatam /
Matsyapurāṇa
MPur, 111, 9.1 uttareṇa pratiṣṭhānācchadmanā brahma tiṣṭhati /
Meghadūta
Megh, Uttarameghaḥ, 18.2 ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ //
Viṣṇupurāṇa
ViPur, 5, 9, 20.2 kenāpi paśya daityena gopālachadmarūpiṇā //
ViPur, 5, 25, 1.3 mānuṣachadmarūpasya śeṣasya dharaṇībhṛtaḥ //
Viṣṇusmṛti
ViSmṛ, 93, 12.2 chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati //
Bhāratamañjarī
BhāMañj, 1, 745.2 mṛgayāchadmanā mārgānkalayansānujaḥ sadā //
BhāMañj, 1, 746.2 nivedya chadmavṛttāntaṃ pārthebhyaḥ khanako niśi //
BhāMañj, 7, 519.2 yenānyaraṇasaktasya chadmanā me hato bhujaḥ //
BhāMañj, 7, 741.1 śrutvā sa vaiśasaṃ ghoraṃ chadmanā vihitaṃ gurau /
BhāMañj, 13, 29.1 brāhmaṇachadmanā yasmādbrahmāstraṃ prāptavānasi /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 8.2 dambhachadmabhyāṃ paraistarkitāya dīyate pratipadya vā sa āsuraḥ //
GṛRĀ, Āsuralakṣaṇa, 9.0 parair anyair dambhachadmabhyāṃ dāmbhikatayā chādmikatayā ca tarkitāya pratipadya jñātāya yad dānaṃ ayamāsuro vivāhaḥ //
Kathāsaritsāgara
KSS, 3, 5, 82.2 prāhiṇot puruṣāṃś caiva niśāsu chadmaghātinaḥ //
KSS, 4, 2, 184.1 tādṛśāṃś copadarśyaitān vinatāṃ chadmanā jitām /
KSS, 5, 1, 107.2 sa rājaputracchadmā san snātuṃ siprātaṭaṃ yayau //
Kālikāpurāṇa
KālPur, 55, 81.1 kalpeṣu dṛṣṭvā vā mantraṃ gṛhṇīyācchadmanātha vā /
KālPur, 55, 82.2 śaṭhe krūre ca mūrkhe ca chadmakāriṇyabhaktike //
Narmamālā
KṣNarm, 3, 56.2 tvadrakṣārakṣitaivaiṣā kāmukacchadmacāriṇī //
Rasamañjarī
RMañj, 1, 10.1 vidyāṃ gṛhītumicchanti cauryacchadmabalādinā /
Rasaratnasamuccaya
RRS, 6, 8.2 vidyāṃ grahītumicchati cauryacchadmakhalotsavāt //
Skandapurāṇa
SkPur, 19, 21.2 uvāca chadmanā yasmādvegenāpahṛtastvayā /
Tantrasāra
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
Śyainikaśāstra
Śyainikaśāstra, 3, 45.1 chadmācaraṇamapyatra na doṣāyānubadhyate /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 69.2 tatra sthitvā māsam ekaṃ chadmanā dhanakāṅkṣayā //
Kokilasaṃdeśa
KokSam, 2, 17.2 kāle kāle karikaraśirovibhramābhyāṃ bhujābhyām āśliṣṭāṅgo vahati mukulacchadmanā romabhedān //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 85.1 chadmamārīcamathano jānakīvirahārtihṛt /