Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 52, 17.1 hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān /
Rām, Ay, 5, 4.2 tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ //
Rām, Ay, 14, 1.2 praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit //
Rām, Ay, 15, 13.1 sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ /
Rām, Ay, 17, 3.1 praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ /
Rām, Ay, 29, 22.2 ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat //
Rām, Ay, 33, 3.1 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ /
Rām, Ay, 51, 15.2 kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ //
Rām, Ay, 51, 20.1 sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam āturam /
Rām, Ay, 86, 31.1 gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ /
Rām, Ār, 46, 11.2 hemakakṣyā purī ramyā vaiḍūryamayatoraṇā //
Rām, Ār, 52, 12.2 saṃrūḍhakakṣyābahulaṃ svam antaḥpuram āviśat //
Rām, Ki, 17, 38.1 chinnacāritryakakṣyeṇa satāṃ dharmātivartinā /
Rām, Ki, 32, 19.1 sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ /
Rām, Su, 1, 62.2 pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā //
Rām, Su, 5, 4.2 vicitrābhiśca kakṣyābhir dvāraiśca rucirair vṛtam //
Rām, Su, 5, 42.2 suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham //
Rām, Yu, 50, 5.1 so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca /
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Rām, Yu, 115, 9.2 apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ /
Rām, Utt, 73, 18.2 kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ //