Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Nāṭyaśāstra
Saṃvitsiddhi
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Narmamālā

Atharvaveda (Śaunaka)
AVŚ, 8, 4, 6.1 indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā /
AVŚ, 18, 1, 15.2 anyā kila tvāṃ kakṣyeva yuktaṃ pariṣvajātai libujeva vṛkṣam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 8.0 aditis te kakṣyāmiti hutaśeṣaṃ bhojayitvā yoge yoge tavastaram ity ācamanaṃ dadāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
Ṛgveda
ṚV, 1, 173, 6.1 pra yad itthā mahinā nṛbhyo asty araṃ rodasī kakṣye nāsmai /
ṚV, 7, 104, 6.1 indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā /
ṚV, 10, 10, 13.2 anyā kila tvāṃ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam //
ṚV, 10, 94, 7.1 daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ /
ṚV, 10, 101, 10.2 pari ṣvajadhvaṃ daśa kakṣyābhir ubhe dhurau prati vahniṃ yunakta //
Arthaśāstra
ArthaŚ, 1, 20, 1.1 vāstukapraśaste deśe saprākāraparikhādvāram anekakakṣyāparigatam antaḥpuraṃ kārayet //
ArthaŚ, 1, 20, 10.1 pṛṣṭhataḥ kakṣyāvibhāge strīniveśo garbhavyādhisaṃsthā vṛkṣodakasthānaṃ ca //
ArthaŚ, 1, 20, 13.1 kakṣyāntareṣvantarvaṃśikasainyaṃ tiṣṭhet //
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 14, 19.1 saṃnāminyutkīrṇikā bhinnamastakopakaṇṭhī kuśikyā sakaṭukakṣyā parivelyāyaskāntā ca duṣṭatulāḥ //
ArthaŚ, 2, 25, 11.1 pānāgārāṇyanekakakṣyāṇi vibhaktaśayanāsanavanti pānoddeśāni gandhamālyodakavanti ṛtusukhāni kārayet //
ArthaŚ, 2, 25, 15.1 vaṇijastu saṃvṛteṣu kakṣyāvibhāgeṣu svadāsībhiḥ peśalarūpābhir āgantūnāṃ vāstavyānāṃ cāryarūpāṇāṃ mattasuptānāṃ bhāvaṃ vidyuḥ //
Buddhacarita
BCar, 5, 67.2 avatīrya tataśca nirviśaṅko gṛhakakṣyāṃ prathamāṃ vinirjagāma //
Mahābhārata
MBh, 1, 124, 21.1 tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ /
MBh, 1, 124, 31.1 baddhakakṣyau mahābāhū pauruṣe paryavasthitau /
MBh, 1, 199, 11.3 suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān /
MBh, 1, 213, 47.3 suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān //
MBh, 2, 19, 28.1 te tvatītya janākīrṇāstisraḥ kakṣyā nararṣabhāḥ /
MBh, 2, 31, 18.2 bahukakṣyānvitān rājan dīrghikāvṛkṣaśobhitān //
MBh, 3, 12, 42.1 ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ /
MBh, 3, 53, 15.3 praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam //
MBh, 4, 12, 19.1 babandha kakṣyāṃ kaunteyastatastaṃ harṣayañ janam /
MBh, 4, 49, 6.1 sa tair hayair vātajavair bṛhadbhiḥ putro virāṭasya suvarṇakakṣyaiḥ /
MBh, 4, 50, 15.1 nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati /
MBh, 4, 61, 4.1 bhīṣmastataḥ śāṃtanavo nivṛtya hiraṇyakakṣyāṃstvarayaṃsturaṃgān /
MBh, 4, 61, 16.1 tato 'nvaśāsaccaturaḥ sadaśvān putro virāṭasya hiraṇyakakṣyān /
MBh, 4, 66, 13.2 hiraṇyakakṣyaḥ saṃgrāme dantābhyām agamanmahīm //
MBh, 5, 87, 12.1 tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ /
MBh, 5, 89, 2.2 tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ //
MBh, 5, 152, 9.2 baddhāriṣṭā baddhakakṣyā baddhadhvajapatākinaḥ //
MBh, 5, 152, 13.1 yathā rathāstathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ /
MBh, 5, 158, 33.2 śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate //
MBh, 6, 20, 7.1 duryodhano hastinaṃ padmavarṇaṃ suvarṇakakṣyaṃ jātibalaṃ prabhinnam /
MBh, 6, 50, 48.2 paristomāni citrāṇi kakṣyāśca kanakojjvalāḥ //
MBh, 6, 55, 117.2 gajāśca nārācanipātataptā mahāpatākāḥ śubharukmakakṣyāḥ //
MBh, 6, 62, 40.1 sa eṣa sarvāsuramartyalokaṃ samudrakakṣyāntaritāḥ purīśca /
MBh, 6, 92, 69.1 graiveyaiścitrarūpaiśca rukmakakṣyābhir eva ca /
MBh, 6, 99, 25.2 kakṣyābhir atha tottraiśca ghaṇṭābhistomaraistathā //
MBh, 7, 2, 25.1 etāṃ raukmīṃ nāgakakṣyāṃ ca jaitrīṃ jaitraṃ ca me dhvajam indīvarābham /
MBh, 7, 35, 34.2 tūṇān varmāṇyatho kakṣyā graiveyān atha kambalān //
MBh, 7, 58, 14.1 dvitīyāṃ puruṣavyāghraḥ kakṣyāṃ niṣkramya pārthivaḥ /
MBh, 7, 58, 21.2 dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyāṃ kakṣyām agāt tataḥ //
MBh, 7, 60, 2.1 taṃ praviṣṭaṃ śubhāṃ kakṣyām abhivādyāgrataḥ sthitam /
MBh, 7, 80, 12.1 hastikakṣyā punar haimī babhūvādhirather dhvaje /
MBh, 7, 122, 84.1 hemakakṣyādhvajopetaṃ kᄆptayantrapatākinam /
MBh, 8, 7, 7.2 hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā //
MBh, 8, 17, 19.1 calatpatākaiḥ pramukhair hemakakṣyātanucchadaiḥ /
MBh, 8, 43, 29.1 hastikakṣyāṃ raṇe paśya carantīṃ tatra tatra ha /
MBh, 8, 63, 7.2 hastikakṣyāṃ ca karṇasya vānaraṃ ca kirīṭinaḥ //
MBh, 8, 63, 65.2 puraṃdaradhanuḥprakhyā hastikakṣyā vyarājata //
MBh, 8, 63, 68.1 utpatya ca mahāvegaḥ kakṣyām abhyahanat kapiḥ /
MBh, 8, 63, 69.2 abhyadravat susaṃkruddhā nāgakakṣyā mahākapim //
MBh, 8, 67, 12.1 taṃ hastikakṣyāpravaraṃ ca bāṇaiḥ suvarṇamuktāmaṇivajramṛṣṭam /
MBh, 12, 312, 30.2 prāveśayat tataḥ kakṣyāṃ dvitīyāṃ rājaveśmanaḥ //
MBh, 12, 312, 32.2 prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ //
MBh, 13, 27, 88.1 sutāvanīdhrasya harasya bhāryā divo bhuvaścāpi kakṣyānurūpā /
Rāmāyaṇa
Rām, Bā, 52, 17.1 hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān /
Rām, Ay, 5, 4.2 tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ //
Rām, Ay, 14, 1.2 praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit //
Rām, Ay, 15, 13.1 sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ /
Rām, Ay, 17, 3.1 praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ /
Rām, Ay, 29, 22.2 ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat //
Rām, Ay, 33, 3.1 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ /
Rām, Ay, 51, 15.2 kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ //
Rām, Ay, 51, 20.1 sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam āturam /
Rām, Ay, 86, 31.1 gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ /
Rām, Ār, 46, 11.2 hemakakṣyā purī ramyā vaiḍūryamayatoraṇā //
Rām, Ār, 52, 12.2 saṃrūḍhakakṣyābahulaṃ svam antaḥpuram āviśat //
Rām, Ki, 17, 38.1 chinnacāritryakakṣyeṇa satāṃ dharmātivartinā /
Rām, Ki, 32, 19.1 sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ /
Rām, Su, 1, 62.2 pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā //
Rām, Su, 5, 4.2 vicitrābhiśca kakṣyābhir dvāraiśca rucirair vṛtam //
Rām, Su, 5, 42.2 suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham //
Rām, Yu, 50, 5.1 so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca /
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Rām, Yu, 115, 9.2 apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ /
Rām, Utt, 73, 18.2 kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ //
Saundarānanda
SaundĀ, 5, 8.2 atastvarāvānahamabhyupeto gṛhasya kakṣyāmahato 'bhyasūyan //
Amarakośa
AKośa, 2, 508.2 dūṣyā kakṣyā varatrā syātkalpanā sajjanā same //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 90.2 vārīm iva dṛḍhadvārām ādyāṃ kakṣyāṃ praveśitaḥ //
BKŚS, 10, 92.1 dvitīyāyāṃ tu kakṣyāyāṃ śilpikauśalaśaṃsinī /
BKŚS, 10, 99.1 aṣṭasv api ca kakṣyāsu mahāmātrādayaś ciram /
BKŚS, 11, 32.2 kakṣyādvāraiḥ praviṣṭau svaḥ sthānam aryasutāsthitam //
Harivaṃśa
HV, 27, 22.2 rūpyakāñcanakakṣyāṇāṃ sahasrāṇi daśāpi ca //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 7, 8.1 sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 70.2 krāntāni pūrvaṃ kamalāsanena kakṣyāntarāṇy adripater viveśa //
Kāmasūtra
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
Kāvyālaṃkāra
KāvyAl, 2, 24.1 taḍidvalayakakṣyāṇāṃ balākāmālabhāriṇām /
Kūrmapurāṇa
KūPur, 1, 11, 202.2 karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī //
Nāṭyaśāstra
NāṭŚ, 3, 23.2 tayoḥ kakṣyāvibhāgena daivatāni niveśayet //
Saṃvitsiddhi
SaṃSi, 1, 49.1 ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate /
Tantrākhyāyikā
TAkhy, 2, 99.1 upanīte ca tasmin kakṣyāṃ baddhvā saṃdaṣṭauṣṭhapuṭaḥ pṛṣṭavān //
Viṣṇupurāṇa
ViPur, 5, 20, 51.3 vavalga baddhakakṣyo 'ntarjanasya bhagavānhariḥ //
Bhāratamañjarī
BhāMañj, 5, 320.2 kakṣyāmbudamatikramya sa rarājāṃśumāniva //
BhāMañj, 13, 1127.1 paraṃ janakarājasya kakṣyādvayamatītya saḥ /
Narmamālā
KṣNarm, 1, 25.2 bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ /
KṣNarm, 1, 73.1 śīrṇajīrṇapaṭīguptakakṣyāniyamitāñcalaḥ /