Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Āyurvedadīpikā

Buddhacarita
BCar, 6, 21.2 akālo nāsti dharmasya jīvite cañcale sati //
BCar, 9, 38.1 bhavatyakālo viṣayābhipattau kālastathaivārthavidhau pradiṣṭaḥ /
Carakasaṃhitā
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Mahābhārata
MBh, 12, 292, 45.2 aliṅgo liṅgam ātmānam akālaḥ kālam ātmanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 375.1 athavā kṛtam ālāpair akālo 'yam udāsitum /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 112.2, 6.0 jīrṇetyādau jīrṇādyavasthātrayaviśiṣṭasyānnasya kālaḥ tathānnasyākālo 'jīrṇādyavasthālakṣitaḥ //