Occurrences

Jaiminīyaśrautasūtra
Kaṭhopaniṣad
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Tantrāloka
Ānandakanda
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyaśrautasūtra
JaimŚS, 11, 15.0 vṛṣako 'si triṣṭupchandeti mādhyandine pavamāne //
JaimŚS, 11, 16.0 svaro 'si gayo 'si jagatīchandety ārbhave //
Kaṭhopaniṣad
KaṭhUp, 1, 25.1 ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 5, 4.0 sa eṣo 'kṣarasaṃmānaś cakṣurmayaḥ śrotramayaś chandamayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 5, 5.0 sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandamayaṃ manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati dugdhadohā asya vedā bhavanti //
Ṛgveda
ṚV, 5, 52, 12.1 chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ /
ṚV, 8, 7, 36.1 agnir hi jāni pūrvyaś chando na sūro arciṣā /
Aṣṭasāhasrikā
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 10, 22.10 māreṇāpi te na śakyā bhedayitum kutaḥ punaranyaiḥ sattvaiḥ yaduta chandato vā mantrato vā /
ASāh, 10, 23.9 te tenaiva pūrvakeṇa kuśalamūlacchandena enāṃ prajñāpāramitām amārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante /
Buddhacarita
BCar, 6, 14.1 anena maṇinā chanda praṇamya bahuśo nṛpaḥ /
BCar, 6, 25.1 iti vākyamidaṃ śrutvā chandaḥ saṃtāpaviklavaḥ /
BCar, 6, 42.1 iti śokābhibhūtasya śrutvā chandasya bhāṣitam /
BCar, 6, 43.1 madviyogaṃ prati chanda saṃtāpastyajyatāmayam /
BCar, 6, 65.1 chandaṃ tataḥ sāśrumukhaṃ visṛjya kāṣāyasambhṛddhṛtikīrtibhṛtsaḥ /
BCar, 7, 1.1 tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ /
BCar, 7, 1.1 tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ /
Lalitavistara
LalVis, 3, 10.7 saced agārādanagārikāṃ pravrajiṣyati vāntachandarāgo netā ananyadevaḥ śāstā devānāṃ ca manuṣyāṇāṃ ceti //
LalVis, 3, 28.23 acchandagāminaṃ ca tatkulaṃ bhavati /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 10, 15.20 chakāre chandarāgaprahāṇaśabdaḥ /
Mahābhārata
MBh, 1, 144, 4.3 kvacic chandena gacchantaste jagmuḥ prasabhaṃ punaḥ /
MBh, 1, 148, 11.1 brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ /
MBh, 2, 28, 23.2 babhūvur anabhigrāhyā yoṣitaśchandataḥ kila //
MBh, 3, 8, 10.1 sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ /
MBh, 3, 73, 15.1 chandena codakaṃ tasya vahatyāvarjitaṃ drutam /
MBh, 3, 82, 15.2 tat phalaṃ tasya bhavati devyāśchandena bhārata //
MBh, 3, 181, 13.1 sarve devaiḥ samāyānti svacchandena nabhastalam /
MBh, 3, 181, 13.2 tataś ca punar āyānti sarve svacchandacāriṇaḥ //
MBh, 3, 181, 14.1 svacchandamaraṇāś cāsan narāḥ svacchandajīvinaḥ /
MBh, 3, 181, 14.1 svacchandamaraṇāś cāsan narāḥ svacchandajīvinaḥ /
MBh, 3, 188, 54.2 ātmacchandena vartante yugānte paryupasthite //
MBh, 5, 70, 50.1 nātmacchandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā /
MBh, 6, 114, 99.2 chandato mṛtyur ityevaṃ tasya cāstu varastathā //
MBh, 8, 22, 1.2 svena chandena naḥ sarvān nāvadhīd vyaktam arjunaḥ /
MBh, 8, 49, 109.2 macchandād avamāno 'yaṃ kṛtas tava mahīpate /
MBh, 9, 59, 6.2 ayaṃ tvaśāstravinmūḍhaḥ svacchandāt sampravartate //
MBh, 12, 50, 15.1 varadānāt pituḥ kāmaṃ chandamṛtyur asi prabho /
MBh, 12, 112, 29.2 sevāyāścāpi nābhijñaḥ svacchandena vanecaraḥ //
MBh, 12, 301, 15.1 prakṛtir guṇān vikurute svacchandenātmakāmyayā /
MBh, 13, 4, 15.2 uvāca yatra te chandastatrotthāsyanti vājinaḥ //
MBh, 13, 20, 17.2 bhavacchandaṃ samājñāya nṛtyerann apsarogaṇāḥ //
MBh, 13, 20, 24.2 chandato vartatāṃ vipra yathā vadati vā bhavān //
MBh, 13, 20, 46.3 suprajñātā supraśāntā śeṣā gacchantu chandataḥ //
MBh, 13, 20, 60.1 ātmacchandena vartante nāryo manmathacoditāḥ /
MBh, 13, 53, 35.1 śramo mama yathā na syāt tathā me chandacāriṇau /
MBh, 13, 100, 6.2 chandataśca yathānityam arhān yuñjīta nityaśaḥ /
MBh, 13, 108, 17.1 kaniṣṭhāstaṃ namasyeran sarve chandānuvartinaḥ /
MBh, 13, 130, 57.1 kāmagena vimānena sa vai carati chandataḥ /
MBh, 13, 131, 38.1 grāmyadharmānna seveta svacchandenārthakovidaḥ /
MBh, 13, 154, 31.1 svacchandena sutas tubhyaṃ gataḥ svargaṃ śubhānane /
MBh, 15, 27, 13.2 svacchandeneti dharmātmā yanmāṃ tvaṃ paripṛcchasi //
Manusmṛti
ManuS, 8, 176.1 yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe /
Rāmāyaṇa
Rām, Bā, 2, 30.1 macchandād eva te brahman pravṛtteyaṃ sarasvatī /
Rām, Ay, 47, 10.2 chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa //
Rām, Ay, 77, 22.2 nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak //
Rām, Ay, 110, 49.2 avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ //
Rām, Ār, 12, 16.1 hṛdayasthaś ca te chando vijñātas tapasā mayā /
Rām, Ār, 40, 5.1 etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam /
Rām, Su, 23, 20.2 na śakyaṃ yat parityaktum ātmacchandena jīvitam //
Rām, Yu, 16, 17.2 yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām //
Rām, Yu, 93, 4.1 kimarthaṃ mām avajñāya macchandam anavekṣya ca /
Rām, Yu, 104, 21.1 sa vijñāya manaśchandaṃ rāmasyākārasūcitam /
Rām, Utt, 83, 10.2 chandato dehi viśrabdho yāvat tuṣyanti yācakāḥ /
Rām, Utt, 86, 5.1 chandaṃ munestu vijñāya sītāyāśca manogatam /
Saundarānanda
SaundĀ, 12, 31.1 dharmacchandamimaṃ tasmādvivardhayitumarhasi /
SaundĀ, 12, 31.2 sarvadharmā hi dharmajña niyamācchandahetavaḥ //
SaundĀ, 15, 50.2 chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ //
SaundĀ, 15, 51.1 yadā tasmānnivṛttaste chandarāgo bhaviṣyati /
SaundĀ, 15, 69.1 yathā ca svacchandādupanayati karmāśrayasukhaṃ suvarṇaṃ karmāro bahuvidhamalaṅkāravidhiṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 7.2 chandānuvartino dārāḥ priyāḥ śīlavibhūṣitāḥ //
Bodhicaryāvatāra
BoCA, 7, 31.1 chandasthāmaratimuktibalaṃ sattvārthasiddhaye /
BoCA, 7, 31.2 chandaṃ duḥkhabhayāt kuryādanuśaṃsāṃśca bhāvayan //
BoCA, 7, 32.2 chandamānaratityāgatātparyavaśitābalaiḥ //
BoCA, 7, 39.1 dharmacchandaviyogena paurvikeṇa mamādhunā /
BoCA, 7, 39.2 vipattirīdṛśī jātā ko dharme chandamutsṛjet //
BoCA, 7, 40.1 kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau /
BoCA, 7, 46.1 tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 40.2 sevamānā yathāchandam āsmahe viṣayān iti //
Daśakumāracarita
DKCar, 2, 4, 9.0 prayatnasaṃvardhito 'pi pitrā daivacchandānuvartī cauryavṛttirāsam //
Divyāvadāna
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Kāvyālaṃkāra
KāvyAl, 4, 10.2 bhartuśchandānuvartinyaḥ prema ghnanti na hi striyaḥ //
Liṅgapurāṇa
LiPur, 1, 70, 236.2 tataḥ svacchandato'nyāni vayāṃsi vayasāsṛjat //
LiPur, 1, 70, 237.1 svacchandataḥ svacchandāṃsi vayasā ca vayāṃsi ca /
LiPur, 1, 70, 245.1 yajūṃṣi traiṣṭubhaṃ chandastomaṃ pañcadaśaṃ tathā /
LiPur, 1, 70, 246.1 sāmāni jagatīchandastomaṃ saptadaśaṃ tathā /
Matsyapurāṇa
MPur, 48, 66.1 utpannāḥ śūdrayonā tu bhavacchande surottama /
Nāradasmṛti
NāSmṛ, 2, 1, 106.2 arthe 'viśeṣite hy eṣu dhaninaś chandataḥ kriyā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 42.10 tacchandāt teṣāṃ pravṛttinivṛttiḥ sthitir iṣṭāniṣṭasthānaśarīrendriyaviṣayādiprāptir bhavati /
Suśrutasaṃhitā
Su, Sū., 45, 82.3 balamāvahate kṣipraṃ bhaktacchandaṃ karoti ca //
Su, Sū., 46, 418.1 yathākāraṇamāsādya bhoktṝṇāṃ chandato 'pi vā /
Viṣṇupurāṇa
ViPur, 1, 5, 47.2 tataḥ svacchandato 'nyāni vayāṃsi vayaso 'sṛjat //
ViPur, 1, 15, 138.2 sarve devagaṇās tāta trayas triṃśat tu chandajāḥ /
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 5, 22, 18.2 līlā jagatpatestasya chandataḥ sampravartate //
Viṣṇusmṛti
ViSmṛ, 6, 42.2 arthe 'viśeṣite tv eṣu dhanikacchandataḥ kriyā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 14, 4.1 antarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 29.2 yo yoginaś chandamṛtyor vāñchitas tūttarāyaṇaḥ //
BhāgPur, 3, 31, 25.1 paracchandaṃ na viduṣā puṣyamāṇo janena saḥ /
Bhāratamañjarī
BhāMañj, 1, 1176.2 dhikchandaṃ sa cireṇaiva naṣṭaśrīkaḥ śṛṇoti saḥ //
Garuḍapurāṇa
GarPur, 1, 40, 6.14 oṃ hāṃ ūrdhvacchandāya namaḥ /
GarPur, 1, 40, 6.15 oṃ hāṃ adhaśchandāya namaḥ /
GarPur, 1, 94, 16.1 ādimadhyāvasāneṣu bhavecchandopalakṣitā /
GarPur, 1, 109, 10.2 mūrkhaṃ chandānuvṛttyā ca yāthātathyena paṇḍitam //
Hitopadeśa
Hitop, 4, 112.9 mūrkhaṃ chandānurodhena yāthātathyena paṇḍitam //
Tantrāloka
TĀ, 1, 7.2 kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ //
Ānandakanda
ĀK, 1, 3, 107.1 mantrasyāsya ṛṣirjīvaś chandetyuktāḥ prakīrtitāḥ /
Kokilasaṃdeśa
KokSam, 1, 81.1 ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 77.2 dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samudghāṭane //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 8.1 mūrkhastrībālaśatrūṇāṃ yaśchandenānuvartate /