Occurrences

Kaṭhopaniṣad
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti

Kaṭhopaniṣad
KaṭhUp, 1, 25.1 ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva /
Aṣṭasāhasrikā
ASāh, 10, 22.10 māreṇāpi te na śakyā bhedayitum kutaḥ punaranyaiḥ sattvaiḥ yaduta chandato vā mantrato vā /
Mahābhārata
MBh, 2, 28, 23.2 babhūvur anabhigrāhyā yoṣitaśchandataḥ kila //
MBh, 6, 114, 99.2 chandato mṛtyur ityevaṃ tasya cāstu varastathā //
MBh, 8, 49, 109.2 macchandād avamāno 'yaṃ kṛtas tava mahīpate /
MBh, 9, 59, 6.2 ayaṃ tvaśāstravinmūḍhaḥ svacchandāt sampravartate //
MBh, 13, 20, 24.2 chandato vartatāṃ vipra yathā vadati vā bhavān //
MBh, 13, 20, 46.3 suprajñātā supraśāntā śeṣā gacchantu chandataḥ //
MBh, 13, 100, 6.2 chandataśca yathānityam arhān yuñjīta nityaśaḥ /
MBh, 13, 130, 57.1 kāmagena vimānena sa vai carati chandataḥ /
Rāmāyaṇa
Rām, Bā, 2, 30.1 macchandād eva te brahman pravṛtteyaṃ sarasvatī /
Rām, Ār, 40, 5.1 etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam /
Rām, Yu, 16, 17.2 yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām //
Rām, Utt, 83, 10.2 chandato dehi viśrabdho yāvat tuṣyanti yācakāḥ /
Saundarānanda
SaundĀ, 15, 69.1 yathā ca svacchandādupanayati karmāśrayasukhaṃ suvarṇaṃ karmāro bahuvidhamalaṅkāravidhiṣu /
Liṅgapurāṇa
LiPur, 1, 70, 236.2 tataḥ svacchandato'nyāni vayāṃsi vayasāsṛjat //
LiPur, 1, 70, 237.1 svacchandataḥ svacchandāṃsi vayasā ca vayāṃsi ca /
Nāradasmṛti
NāSmṛ, 2, 1, 106.2 arthe 'viśeṣite hy eṣu dhaninaś chandataḥ kriyā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 42.10 tacchandāt teṣāṃ pravṛttinivṛttiḥ sthitir iṣṭāniṣṭasthānaśarīrendriyaviṣayādiprāptir bhavati /
Suśrutasaṃhitā
Su, Sū., 46, 418.1 yathākāraṇamāsādya bhoktṝṇāṃ chandato 'pi vā /
Viṣṇupurāṇa
ViPur, 1, 5, 47.2 tataḥ svacchandato 'nyāni vayāṃsi vayaso 'sṛjat //
ViPur, 5, 22, 18.2 līlā jagatpatestasya chandataḥ sampravartate //
Viṣṇusmṛti
ViSmṛ, 6, 42.2 arthe 'viśeṣite tv eṣu dhanikacchandataḥ kriyā //