Occurrences

Aṣṭādhyāyī

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 36.0 vibhāṣā chandasi //
Aṣṭādhyāyī, 1, 2, 61.0 chandasi punarvasvorekavacanam //
Aṣṭādhyāyī, 1, 4, 9.0 ṣaṣṭhīyuktaś chandasi vā //
Aṣṭādhyāyī, 1, 4, 20.0 ayasmayādīni chandasi //
Aṣṭādhyāyī, 1, 4, 81.0 chandasi pare 'pi //
Aṣṭādhyāyī, 2, 3, 3.0 tṛtīyā ca hoś chandasi //
Aṣṭādhyāyī, 2, 3, 62.0 caturthyarthe bahulaṃ chandasi //
Aṣṭādhyāyī, 2, 4, 28.0 hemantaśiśirāv ahorātre ca chandasi //
Aṣṭādhyāyī, 2, 4, 39.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 2, 4, 73.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 2, 4, 76.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 3, 1, 42.0 abhyutsādayāṃprajanayāmcikayāṃramayāmakaḥ pāvayāmkriyād vidāmakrann iti chandasi //
Aṣṭādhyāyī, 3, 1, 50.0 gupeś chandasi //
Aṣṭādhyāyī, 3, 1, 59.0 kṛmṛdṛruhibhyaś chandasi //
Aṣṭādhyāyī, 3, 1, 84.0 chandasi śāyaj api //
Aṣṭādhyāyī, 3, 1, 118.0 pratyapibhyāṃ graheś chandasi //
Aṣṭādhyāyī, 3, 1, 123.0 chandasi niṣṭarkyadevahūyapraṇīyonnīyocchiṣyamaryastaryādhvaryakhanyakhānyadevayajyāpṛcchyapratiṣīvyabrahmavādyabhāvyastāvyopacāyyapṛḍāni //
Aṣṭādhyāyī, 3, 2, 27.0 chandasi vanasanarakṣimathām //
Aṣṭādhyāyī, 3, 2, 63.0 chandasi sahaḥ //
Aṣṭādhyāyī, 3, 2, 73.0 vij upe chandasi //
Aṣṭādhyāyī, 3, 2, 88.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 3, 2, 105.0 chandasi liṭ //
Aṣṭādhyāyī, 3, 2, 137.0 ṇeś chandasi //
Aṣṭādhyāyī, 3, 2, 170.0 kyāc chandasi //
Aṣṭādhyāyī, 3, 3, 34.0 chandonāmni ca //
Aṣṭādhyāyī, 3, 3, 129.0 chandasi gatyarthebhyaḥ //
Aṣṭādhyāyī, 3, 4, 6.0 chandasi luṅlaṅliṭaḥ //
Aṣṭādhyāyī, 3, 4, 117.0 chandasy ubhayathā //
Aṣṭādhyāyī, 4, 1, 29.0 nityaṃ sañjñāchandasoḥ //
Aṣṭādhyāyī, 4, 1, 46.0 nityaṃ chandasi //
Aṣṭādhyāyī, 4, 1, 59.0 dīrghajihvī ca chandasi //
Aṣṭādhyāyī, 4, 1, 71.0 kadrukamaṇḍalvoś chandasi //
Aṣṭādhyāyī, 4, 2, 55.0 so 'syādir iti chandasaḥ pragātheṣu //
Aṣṭādhyāyī, 4, 2, 66.0 chandobrāhmaṇāni ca tadviṣayāṇi //
Aṣṭādhyāyī, 4, 3, 19.0 chandasi ṭhañ //
Aṣṭādhyāyī, 4, 3, 71.0 chandaso yadaṇau //
Aṣṭādhyāyī, 4, 3, 106.0 śaunakādibhyaś chandasi //
Aṣṭādhyāyī, 4, 3, 150.0 dvyacaś chandasi //
Aṣṭādhyāyī, 4, 4, 93.0 chandaso nirmite //
Aṣṭādhyāyī, 4, 4, 106.0 ḍhaś chandasi //
Aṣṭādhyāyī, 4, 4, 110.0 bhave chandasi //
Aṣṭādhyāyī, 5, 1, 61.0 saptano 'ñ chandasi //
Aṣṭādhyāyī, 5, 1, 91.0 vatsarāntāc chaś chandasi //
Aṣṭādhyāyī, 5, 1, 106.0 chandasi ghas //
Aṣṭādhyāyī, 5, 1, 118.0 upasargāc chandasi dhātvarthe //
Aṣṭādhyāyī, 5, 2, 50.0 thaṭ ca chandasi //
Aṣṭādhyāyī, 5, 2, 84.0 śrotriyaṃ chando 'dhīte //
Aṣṭādhyāyī, 5, 2, 89.0 chandasi paripanthiparipariṇau paryavasthātari //
Aṣṭādhyāyī, 5, 2, 122.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 5, 3, 13.0 vā ha ca chandasi //
Aṣṭādhyāyī, 5, 3, 20.0 tayor dārhilau ca chandasi //
Aṣṭādhyāyī, 5, 3, 26.0 thā hetau ca chandasi //
Aṣṭādhyāyī, 5, 3, 33.0 paśca paścā ca chandasi //
Aṣṭādhyāyī, 5, 3, 49.0 prāg ekādaśabhyo 'chandasi //
Aṣṭādhyāyī, 5, 3, 59.0 tuś chandasi //
Aṣṭādhyāyī, 5, 3, 111.0 pratnapūrvaviśvemāt thāl chandasi //
Aṣṭādhyāyī, 5, 4, 12.0 amu ca chandasi //
Aṣṭādhyāyī, 5, 4, 41.0 vṛkajyeṣṭhābhyāṃ tiltātilau ca chandasi //
Aṣṭādhyāyī, 5, 4, 103.0 anasantān napuṃsakāc chandasi //
Aṣṭādhyāyī, 5, 4, 123.0 bahuprajāś chandasi //
Aṣṭādhyāyī, 5, 4, 158.0 ṛtaś chandasi //
Aṣṭādhyāyī, 6, 1, 34.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 6, 1, 52.0 khideś chandasi //
Aṣṭādhyāyī, 6, 1, 60.0 śīrṣaṃś chandasi //
Aṣṭādhyāyī, 6, 1, 70.0 śeḥ chandasi bahulam //
Aṣṭādhyāyī, 6, 1, 83.0 bhayyapravayye ca chandasi //
Aṣṭādhyāyī, 6, 1, 126.0 āṅo 'nunāsikaś chandasi //
Aṣṭādhyāyī, 6, 1, 133.0 syaś chandasi bahulam //
Aṣṭādhyāyī, 6, 1, 170.0 añceś chandasy asarvanāmasthānam //
Aṣṭādhyāyī, 6, 1, 178.0 ṅyāś chandasi bahulam //
Aṣṭādhyāyī, 6, 1, 209.0 juṣṭārpite ca chandasi //
Aṣṭādhyāyī, 6, 2, 119.0 ādyudāttaṃ dvyac chandasi //
Aṣṭādhyāyī, 6, 2, 164.0 vibhāṣā chandasi //
Aṣṭādhyāyī, 6, 2, 199.0 parādiś chandasi bahulam //
Aṣṭādhyāyī, 6, 3, 33.0 pitarāmātarā ca chandasi //
Aṣṭādhyāyī, 6, 3, 63.0 ṅyāpoḥ sañjñāchandasor bahulam //
Aṣṭādhyāyī, 6, 3, 84.0 samānasya chandasy amūrdhaprabhṛtyudarkeṣu //
Aṣṭādhyāyī, 6, 3, 96.0 sadha mādasthayoś chandasi //
Aṣṭādhyāyī, 6, 3, 108.0 pathi ca chandasi //
Aṣṭādhyāyī, 6, 4, 5.0 chandasy ubhayathā //
Aṣṭādhyāyī, 6, 4, 58.0 yupluvor dīrghaś chandasi //
Aṣṭādhyāyī, 6, 4, 73.0 chandasy api dṛśyate //
Aṣṭādhyāyī, 6, 4, 75.0 bahulaṃ chandasy amāṅyoge 'pi //
Aṣṭādhyāyī, 6, 4, 86.0 chandasy ubhayathā //
Aṣṭādhyāyī, 6, 4, 99.0 tanipatyoś chandasi //
Aṣṭādhyāyī, 6, 4, 102.0 śruśṛṇupṝkṛvṛbhyaś chandasi //
Aṣṭādhyāyī, 6, 4, 162.0 vibhāṣarjoś chandasi //
Aṣṭādhyāyī, 6, 4, 175.0 ṛtvyavāstvyavāstvamādhvīhiraṇyayāni chandasi //
Aṣṭādhyāyī, 7, 1, 8.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 7, 1, 10.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 7, 1, 26.0 netarāc chandasi //
Aṣṭādhyāyī, 7, 1, 38.0 ktvā api chandasi //
Aṣṭādhyāyī, 7, 1, 56.0 śrīgrāmaṇyoś chandasi //
Aṣṭādhyāyī, 7, 1, 76.0 chandasy api dṛśyate //
Aṣṭādhyāyī, 7, 1, 83.0 dṛksvavassvatavasāṃ chandasi //
Aṣṭādhyāyī, 7, 1, 103.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 7, 2, 31.0 hru hvareś chandasi //
Aṣṭādhyāyī, 7, 3, 97.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 7, 4, 8.0 nityaṃ chandasi //
Aṣṭādhyāyī, 7, 4, 35.0 na chandasy aputrasya //
Aṣṭādhyāyī, 7, 4, 44.0 vibhāṣā chandasi //
Aṣṭādhyāyī, 7, 4, 64.0 kṛṣeśchandasi //
Aṣṭādhyāyī, 7, 4, 78.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 8, 1, 35.0 chandasy anekam api sākāṅkṣam //
Aṣṭādhyāyī, 8, 1, 56.0 yaddhituparaṃ chandasi //
Aṣṭādhyāyī, 8, 1, 64.0 vai vāveti ca chandasi //
Aṣṭādhyāyī, 8, 2, 15.0 chandasi iraḥ //
Aṣṭādhyāyī, 8, 2, 61.0 nasattaniṣattānuttapratūrtasūrtagūrtāni chandasi //
Aṣṭādhyāyī, 8, 2, 70.0 amnarūdharavar ity ubhayathā chandasi //
Aṣṭādhyāyī, 8, 3, 1.0 matuvaso ru sambuddhau chandasi //
Aṣṭādhyāyī, 8, 3, 49.0 chandasi vāprāmreḍitayoḥ //
Aṣṭādhyāyī, 8, 3, 94.0 chandonāmni ca //
Aṣṭādhyāyī, 8, 3, 105.0 stutastomayoś chandasi //
Aṣṭādhyāyī, 8, 3, 119.0 nivyabhibhyo 'ḍvyavāye vā chandasi //
Aṣṭādhyāyī, 8, 4, 26.0 chandasy ṛdavagrahāt //