Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 12, 3.1 dharuṇy asi śāle bṛhacchandāḥ pūtidhānyā /
AVŚ, 4, 34, 1.2 chandāṃsi pakṣau mukham asya satyaṃ viṣṭārī jātas tapaso'dhi yajñaḥ //
AVŚ, 5, 26, 5.1 chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ //
AVŚ, 6, 48, 1.1 śyeno 'si gāyatrachandā anu tvā rabhe /
AVŚ, 6, 48, 2.1 ṛbhur asi jagacchandā anu tvā rabhe /
AVŚ, 6, 48, 3.1 vṛṣāsi triṣṭupchandā anu tvā rabhe /
AVŚ, 6, 124, 1.2 sam indriyena payasāham agne chandobhir yajñaiḥ sukṛtāṃ kṛtena //
AVŚ, 8, 9, 12.1 chandaḥpakṣe uṣasā pepiśāne samānaṃ yonim anu saṃcarete /
AVŚ, 8, 9, 17.2 sapta suparṇāḥ kavayo niṣeduḥ sapta chandāṃsy anu sapta dīkṣāḥ //
AVŚ, 8, 9, 19.1 sapta chandāṃsi caturuttarāṇy anyonyasminn adhy ārpitāni /
AVŚ, 8, 10, 25.2 tasyāḥ somo rājā vatsa āsīc chandaḥ pātram /
AVŚ, 11, 7, 8.1 agnyādheyam atho dīkṣā kāmapraś chandasā saha /
AVŚ, 11, 7, 24.1 ṛcaḥ sāmāni chandāṃsi purāṇaṃ yajuṣā saha /
AVŚ, 12, 3, 10.2 pāṅktaṃ chandaḥ puruṣo babhūva viśvair viśvāṅgaiḥ saha sambhavema //
AVŚ, 14, 1, 8.1 stomā āsan pratidhayaḥ kurīraṃ chanda opaśaḥ /
AVŚ, 18, 1, 17.1 trīṇi chandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam /
AVŚ, 18, 2, 6.2 triṣṭub gāyatrī chandāṃsi sarvā tā yama ārpitā //