Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 22.0 gāyatro vā agnir gāyatracchandāḥ //
KauṣB, 1, 2, 23.0 svena eva tacchandasāgnīn ādhatte //
KauṣB, 3, 2, 27.0 gāyatro vā agnir gāyatracchandāḥ //
KauṣB, 3, 2, 28.0 svena eva tacchandasāgniṃ stauti //
KauṣB, 3, 3, 15.0 sapta vai chandāṃsi //
KauṣB, 3, 3, 16.0 sarveṣām eva chandasām āptyai //
KauṣB, 3, 8, 14.0 tasya tacchandasau yājyāpuronuvākye nigado vyavaiti //
KauṣB, 7, 10, 8.0 atho prāṇā vai chandāṃsi //
KauṣB, 8, 7, 9.0 gāyatracchandasa iva vā akūdhrīcyaḥ //
KauṣB, 9, 2, 21.0 āgneyam eva chandobhiḥ //
KauṣB, 9, 2, 22.0 yasya ha kasya ca ṣaṭ samānasya chandasas tā gāyatrīm abhisaṃpadyante //
KauṣB, 10, 1, 17.0 saptāratniśchandasāṃ rūpeṇa //
KauṣB, 10, 3, 7.0 sapta vai chandāṃsi //
KauṣB, 10, 3, 8.0 sarveṣām eva chandasām āptyai //
KauṣB, 10, 8, 17.0 gāyatram agneśchandaḥ //
KauṣB, 10, 8, 19.0 kṣatrasya etacchando yat triṣṭup //
KauṣB, 11, 4, 2.0 athaitad dve nānā chandāṃsy antareṇa kartā iva //
KauṣB, 11, 5, 10.0 eta u ha vai chandaḥpravāhāḥ //
KauṣB, 11, 5, 11.0 avaraṃ chandaḥ paraṃ chando 'tipravahanti //
KauṣB, 11, 5, 11.0 avaraṃ chandaḥ paraṃ chando 'tipravahanti //
KauṣB, 11, 5, 12.0 tasyārtir nāsti chandasā chando 'tiproḍhasya //
KauṣB, 11, 5, 12.0 tasyārtir nāsti chandasā chando 'tiproḍhasya //
KauṣB, 11, 5, 13.0 atiyann eva yaṃ dviṣyāt taṃ manasā preva vidhyet chandasāṃ kṛntatreṣu //
KauṣB, 11, 5, 17.0 paśavaś chandāṃsi //
KauṣB, 11, 5, 18.0 rasam eva tat chandāṃsy abhyupanivartante //
KauṣB, 11, 6, 17.0 paśavo vā etāni caturuttarāṇi chandāṃsi //
KauṣB, 11, 7, 1.0 triḥsaptāni kratūnāṃ chandāṃsy anvāha //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //