Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 7, 4, 43.0 yac chandobhir upatiṣṭhate //
KS, 7, 6, 3.0 te chandobhir agnim anvārabhanta //
KS, 7, 6, 6.0 yac chandobhir agnim upatiṣṭhate //
KS, 7, 6, 15.0 chandāṃsi vā ṛṣīṇāṃ stutam //
KS, 7, 6, 16.0 chandobhir evainaṃ samardhayati //
KS, 7, 9, 29.0 gāyatracchandās taṃ chandasā vyardhayati //
KS, 7, 9, 29.0 gāyatracchandās taṃ chandasā vyardhayati //
KS, 7, 9, 32.0 svenaivainaṃ chandasā samardhayati //
KS, 7, 10, 15.0 tāṃś chandobhir anvapaśyan //
KS, 7, 10, 16.0 tasmāc chandobhir naktam agnir upastheyaḥ //
KS, 8, 3, 3.0 gāyatracchandā brāhmaṇaḥ //
KS, 8, 3, 4.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 5.0 yathā pitā putraṃ jinvaty evam evainaṃ svaṃ chando jinvati //
KS, 8, 3, 8.0 triṣṭupchandā rājanyaḥ //
KS, 8, 3, 9.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 10.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 3, 13.0 jagacchandā vaiśyaḥ //
KS, 8, 3, 14.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 15.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 10, 2.0 gāyatro vā agnir gāyatracchandāḥ //
KS, 9, 3, 8.0 gāyatro 'gnir gāyatracchandāḥ //
KS, 9, 13, 21.0 gāyatro 'gnir gāyatracchandāḥ //
KS, 9, 16, 53.0 chandassv iti //
KS, 10, 1, 65.0 kapālaiś chandāṃsi //
KS, 11, 3, 14.0 triṣṭub vā indrasya svaṃ chandaḥ //
KS, 11, 3, 16.0 svenaivāsmiñś chandasaujo vīryam adadhāt //
KS, 11, 8, 54.0 etāvad vāvāsti yāvad grahās stomāś chandāṃsi //
KS, 12, 4, 29.0 chandasāṃ dhenavaḥ //
KS, 12, 4, 41.0 sarvāṇi cchandāṃsy anubrūyāt //
KS, 12, 4, 43.0 sarvāṇi hi cchandāṃsi saumye 'dhvare 'nūcyante //
KS, 12, 4, 53.0 anto vā eṣā chandasām //
KS, 12, 6, 39.0 yas te rājan varuṇa gāyatracchandāḥ pāśas taṃ ta etad avayaje tasmai svāhā //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 12, 6, 41.0 etāvanti vai chandāṃsi //
KS, 12, 6, 42.0 chandāṃsi varuṇapāśāḥ //
KS, 12, 8, 1.0 saṃvatsaraṃ vā etasya cchandāṃsi yātayāmāni bhavanti yas somena yajate //
KS, 12, 8, 2.0 chandāṃsi devikāḥ //
KS, 12, 8, 3.0 chandāṃsy evāyātayāmāni punaryāmāṇi kurute //
KS, 12, 8, 9.0 chandāṃsi devikāḥ //
KS, 12, 8, 10.0 mithunaṃ chandāṃsi //
KS, 12, 8, 47.0 īśvarāṇi vā enam etāni cchandāṃsy aśāntāni nirmṛjaḥ //
KS, 12, 8, 63.0 chandāṃsi devikāḥ //
KS, 12, 8, 64.0 paśavaś chandāṃsi //
KS, 12, 8, 68.0 chandāṃsi devikāḥ //
KS, 12, 8, 69.0 chandāṃsy evāyātayāmāni punaryāmāṇi kurute //
KS, 13, 8, 1.0 chandāṃsi vai yajñam abhyamanyanta //
KS, 13, 8, 21.0 chandasām eṣa rasaḥ //
KS, 13, 8, 42.0 chandasām eṣa raso brahma bṛhaspatiḥ //
KS, 14, 5, 21.0 tebhyaś chandāṃsy ujjitīḥ prāyacchat //
KS, 14, 8, 47.0 sapta vai chandāṃsi //
KS, 14, 8, 48.0 chandobhir evānnādyam avarunddhe //
KS, 14, 8, 49.0 vāg vai chandāṃsi //
KS, 15, 7, 26.0 gāyatrī tvā chandasāvatu //
KS, 15, 7, 32.0 triṣṭup tvā chandasāvatu //
KS, 15, 7, 38.0 jagatī tvā chandasāvatu //
KS, 15, 7, 44.0 anuṣṭup tvā chandasāvatu //
KS, 15, 7, 50.0 paṅktis tvā chandasāvatu //
KS, 19, 1, 7.0 chandobhir evainām ebhyo lokebhya āvartayati //
KS, 19, 3, 45.0 anuṣṭup sarvāṇi chandāṃsi paribhūḥ //
KS, 19, 3, 46.0 vācaiva sarvāṇi chandāṃsi parigṛhṇāti //
KS, 19, 4, 34.0 catvāri vai chandāṃsi //
KS, 19, 4, 35.0 chandobhir evainaṃ saṃvapati //
KS, 19, 5, 21.0 vāso agne viśvarūpaṃ saṃvyayasva vibhāvasa iti chandāṃsi vā agner vāsaḥ //
KS, 19, 5, 22.0 chandobhir evainaṃ paridadhāti //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 19.0 dhārayā mayi prajām ity āśīr evaiṣā chandasāṃ dohaḥ //
KS, 19, 6, 43.0 vasavas tvā dhūpayantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir adhūpayat //
KS, 19, 7, 10.0 gnās tveti cchandāṃsi vai gnāḥ //
KS, 19, 7, 11.0 chandobhir evaināṃ pacati //
KS, 19, 7, 30.0 vasavas tvāchṛndantu gāyatreṇa cchandaseti cchandobhir vā eṣā kriyate //
KS, 19, 7, 30.0 vasavas tvāchṛndantu gāyatreṇa cchandaseti cchandobhir vā eṣā kriyate //
KS, 19, 7, 31.0 chandobhir dhūpyate //
KS, 19, 7, 32.0 chandobhiḥ pacyate //
KS, 19, 7, 33.0 chandāṃsy eva cchandobhir ācchṛndanti svenāyatanena //
KS, 19, 7, 33.0 chandāṃsy eva cchandobhir ācchṛndanti svenāyatanena //
KS, 19, 10, 14.0 anuṣṭub vai sarvāṇi cchandāṃsi //
KS, 19, 10, 15.0 paśavaś chandāṃsi //
KS, 19, 10, 56.0 chandāṃsi vā agner yoniḥ //
KS, 19, 10, 57.0 yac chandobhir ādadhāti svenaivainaṃ yoninānubibharti //
KS, 19, 11, 42.0 sa sakṛd evemāṃ vyakramata gāyatrīṃ chandaḥ //
KS, 19, 11, 43.0 sakṛd antarikṣaṃ triṣṭubhaṃ chandaḥ //
KS, 19, 11, 44.0 sakṛd divaṃ jagatīṃ chandaḥ //
KS, 19, 11, 45.0 sakṛd diśo 'nuṣṭubhaṃ chandaḥ //
KS, 20, 1, 19.0 catvāri vai chandāṃsi //
KS, 20, 1, 20.0 chandobhir devās svargaṃ lokam āyan //
KS, 20, 1, 63.0 catvāri vai chandāṃsi //
KS, 20, 1, 64.0 chandobhir evainau saṃnivapati //
KS, 20, 1, 65.0 eṣā vā agneḥ priyā tanūr yac chandāṃsi //
KS, 20, 4, 21.0 samudraṃ vai nāmaitat prajāpateś chandaḥ //
KS, 20, 4, 46.0 chandāṃsi vā agner yoniḥ //
KS, 20, 4, 48.0 yac chandobhir nyupya saumyā vyūhati yonā eva reto dadhāti vyūhati //
KS, 20, 5, 4.0 chandāṃsy anvāha //
KS, 20, 5, 5.0 chandobhir vā agnir uttaravedim ānaśe //
KS, 20, 5, 6.0 tasmāc chandāṃsy anvāha //
KS, 20, 5, 62.0 gāyatro vā agnir gāyatracchandāḥ //
KS, 20, 5, 63.0 svenaivainaṃ chandasā samardhayati //
KS, 20, 11, 29.0 virāṭ chandasāṃ jyotiḥ //
KS, 20, 11, 32.0 mā chanda iti dakṣiṇata upadadhāti //
KS, 20, 11, 34.0 pṛthivī chanda iti paścāt pratiṣṭhityai //
KS, 20, 11, 42.0 bṛhatī chandasāṃ svārājyam ānaśe //
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
KS, 21, 2, 32.0 tānīmāni chandāṃsi yāny ayajñavāhāni //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 4, 2.0 atha triṣṭubbhir atha jagatībhir athānuṣṭubbhir atha paṅktibhir atha yat kiñcāgneyaṃ chandaḥ //
KS, 21, 4, 3.0 tisra ekena chandasā //
KS, 21, 4, 9.0 paśavo vai chandāṃsi //
KS, 21, 5, 36.0 te pṛthivīm ājayan gāyatrīṃ chandaḥ //
KS, 21, 5, 38.0 te 'ntarikṣam ājayaṃs triṣṭubhaṃ chandaḥ //
KS, 21, 5, 40.0 te divam ājayañ jagatīṃ chandaḥ //
KS, 21, 7, 39.0 sapta vai chandāṃsi //
KS, 21, 7, 40.0 chandobhir evāsya śucaṃ śamayati //