Occurrences

Drāhyāyaṇaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 19.0 anuṣṭupchandasā camasasya //
DrāhŚS, 7, 1, 24.0 triṣṭupchandasā vājapeyasāmni bhakṣayediti gautamaḥ //
DrāhŚS, 7, 1, 25.0 anuṣṭupchandaseti dhānaṃjayyaśāṇḍilyau //
DrāhŚS, 7, 1, 26.0 anuṣṭupchandasā rātrau //
DrāhŚS, 7, 1, 29.0 gāyatracchandasātiriktastotreṣviti gautamaḥ //
DrāhŚS, 7, 1, 30.0 pṛthagbhakṣachandobhir anupūrvam iti dhānaṃjayyaśāṇḍilyau //
DrāhŚS, 7, 1, 31.0 anuṣṭupchandasā vā //
DrāhŚS, 7, 1, 32.0 acchandasā vā //
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
DrāhŚS, 9, 2, 13.0 triṣṭupchandasā pūrvaṃ camasebhyaḥ //
DrāhŚS, 9, 3, 20.0 jyāyasicchandasi lumpeyur akṣarāṇi //
DrāhŚS, 10, 4, 9.1 tāṃ mukhenorasā bāhubhyāmiti spṛṣṭvārohed vasavas tvā gāyatreṇa chandasārohantu /
DrāhŚS, 10, 4, 9.3 rājyāya rudrās tvā traiṣṭubhena chandasārohantu /
DrāhŚS, 10, 4, 9.5 vairājyāyādityāstvā jāgatena chandasārohantu /
DrāhŚS, 10, 4, 9.7 svārājyāya viśve tvā devā ānuṣṭubhena chandasārohantu /
DrāhŚS, 10, 4, 10.0 athaitair eva devatā udasya rājyaśabdaṃ cāmunā tvā chandasārohāmīti vairājapañcamair iti gautamaḥ //
DrāhŚS, 15, 4, 20.0 triṣṭupchandasā sarvabhakṣaṃ camasaṃ bhakṣayet //