Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 5.0 tāni catvāri chandāṃsi bhavanti catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AĀ, 1, 1, 2, 6.0 tāni trīṇi chandāṃsi bhavanti trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 1, 2, 7.0 te dve chandasī bhavataḥ pratiṣṭhāyā eva //
AĀ, 1, 1, 2, 14.0 tā abhisaṃpadyante bṛhatīṃ ca virājaṃ ca chando yaitasyāhnaḥ saṃpat tām atho anuṣṭubham anuṣṭubāyatanāni hy ājyāni //
AĀ, 1, 3, 4, 15.0 svāṃ yat tanūṃ tanvām airayatety asyāṃ śārīryām imāṃ chandomayīm ity eva tad āha //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
AĀ, 1, 3, 4, 17.0 tasyai yāny aṣṭāv akṣarāṇi sā gāyatrī yāny ekādaśa sā triṣṭub yāni dvādaśa sā jagaty atha yāni daśa sā virāṭ daśiny eṣu triṣu chandaḥsu pratiṣṭhitā //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 8, 20.0 tā abhisaṃpadyante bṛhatīṃ chando 'mṛtaṃ devalokam eṣa ātmā //
AĀ, 1, 4, 1, 8.0 tad gāyatrīṣu bhavaty agraṃ vai chandasāṃ gāyatry agram aṅgānāṃ śiraḥ //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 1, 5, 2, 4.0 na ha vā etasyāhna ekaṃ chando nividaṃ dādhāra na vivyāceti tasmāt triṣṭubjagatīṣu nividaṃ dadhāti //
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
AĀ, 2, 1, 6, 4.0 chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda //
AĀ, 2, 1, 6, 4.0 chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 2, 3, 4, 7.0 tāni trīṇi chandāṃsi bhavanti tredhāvihitaṃ vā idam annam aśanaṃ pānaṃ khādas tad etair āpnoti //
AĀ, 2, 3, 5, 2.0 taddhaitad eke nānāchandasāṃ sahasraṃ pratijānate kim anyat sad anyad brūyāmeti //
AĀ, 2, 3, 5, 9.0 so 'yam ātmā sarvataḥ śarīraiḥ parivṛtas tad yathāyam ātmā sarvataḥ śarīraiḥ parivṛta evam eva bṛhatī sarvataś chandobhiḥ parivṛtā //
AĀ, 2, 3, 5, 10.0 madhyaṃ hy eṣām aṅgānām ātmā madhyaṃ chandasāṃ bṛhatī //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 9.0 vasavas tvā gāyatreṇa chandasārohantu tān anv ārohāmīti paścārddhe phalake 'ratnī pratiṣṭhāpayati //
AĀ, 5, 1, 4, 12.0 rudrās tvā traiṣṭubhena chandasārohantu tān anv ārohāmīti dakṣiṇaṃ sakthy atiharati //
AĀ, 5, 1, 4, 13.0 ādityās tvā jāgatena chandasārohantu tān anv ārohāmīti savyam //
AĀ, 5, 1, 4, 14.0 viśve tvā devā ānuṣṭubhena chandasārohantu tān anv ārohāmīti samārohati //
Aitareyabrāhmaṇa
AB, 1, 1, 7.0 aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ //
AB, 1, 5, 11.0 śrīr vai yaśaś chandasām bṛhatī //
AB, 1, 6, 1.0 atho pañcavīryaṃ vā etacchando yad virāṭ //
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 9, 8.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 1, 9, 9.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda //
AB, 1, 9, 9.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda //
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 13, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 15, 4.0 vaiṣṇavo bhavati viṣṇur vai yajñaḥ svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 16, 38.0 chandāṃsi vai sādhyā devās te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 25, 12.0 sachandasaḥ kartavyā na vichandasaḥ //
AB, 1, 25, 14.0 tasmāt sachandasa eva kartavyā na vichandasaḥ //
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
AB, 1, 30, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 2, 2, 17.0 yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi vā añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti //
AB, 2, 5, 2.0 agnir hotā no adhvara iti tṛcam āgneyaṃ gāyatram anvāha paryagni kriyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 2, 15, 2.0 ete vāva devāḥ prātaryāvāṇo yad agnir uṣā aśvinau ta ete saptabhiḥ saptabhiś chandobhir āgacchanti //
AB, 2, 16, 6.0 tad āhuḥ sa vai hotā syād ya etasyām ṛci sarvāṇi chandāṃsi prajanayed ity eṣā vāva trir anūktā sarvāṇi chandāṃsi bhavaty eṣā chandasām prajātiḥ //
AB, 2, 16, 6.0 tad āhuḥ sa vai hotā syād ya etasyām ṛci sarvāṇi chandāṃsi prajanayed ity eṣā vāva trir anūktā sarvāṇi chandāṃsi bhavaty eṣā chandasām prajātiḥ //
AB, 2, 16, 6.0 tad āhuḥ sa vai hotā syād ya etasyām ṛci sarvāṇi chandāṃsi prajanayed ity eṣā vāva trir anūktā sarvāṇi chandāṃsi bhavaty eṣā chandasām prajātiḥ //
AB, 2, 17, 12.0 saptāgneyāni chandāṃsy anvāha sapta vai devalokāḥ //
AB, 2, 17, 14.0 saptoṣasyāni chandāṃsy anvāha sapta vai grāmyāḥ paśavaḥ //
AB, 2, 17, 16.0 saptāśvināni chandāṃsy anvāha saptadhā vai vāg avadat tāvad vai vāg avadat sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai //
AB, 2, 18, 2.0 yathāchandasam anūcyaḥ prātaranuvākāḥ prajāpater vā etāny aṅgāni yac chandāṃsy eṣa u eva prajāpatir yo yajate tad yajamānāya hitam //
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 23, 4.0 tad āhur anusavanam puroᄆāśān nirvaped aṣṭākapālam prātaḥsavana ekādaśakapālam mādhyaṃdine savane dvādaśakapālaṃ tṛtīyasavane tathā hi savanānāṃ rūpaṃ tathā chandasām iti //
AB, 2, 26, 4.0 vāk ca vā eṣa prāṇaś ca graho yad aindravāyavas tad api chandobhyāṃ yathāyathaṃ klapsyete iti //
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 2, 40, 9.0 sa evaṃ vidvāṃś chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AB, 2, 40, 10.0 yo vai tad veda yathā chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti tat suviditam //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 11, 14.0 anyat taddaivataṃ tacchandasaṃ sūktam āhṛtya tasmin nividaṃ dadhyāt //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 7.0 etad vai tac chandaś chandasi pratiṣṭhāpayati //
AB, 3, 12, 7.0 etad vai tac chandaś chandasi pratiṣṭhāpayati //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 17, 8.0 evam u hāsyaiṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavati ya evaṃ veda //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 26, 2.0 sā patitvā somapālān bhīṣayitvā padbhyāṃ ca mukhena ca somaṃ rājānaṃ samagṛbhṇād yāni cetare chandasī akṣarāṇy ajahitāṃ tāni copasamagṛbhṇāt //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 5.0 sarvaiś chandobhiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṃ veda //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
AB, 3, 47, 6.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 3, 47, 7.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavāti ya evaṃ veda //
AB, 3, 47, 7.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavāti ya evaṃ veda //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 3, 6.0 sarvebhyaś chandobhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 15.0 sarvebhyaś chandobhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 5.0 api śarvaryā anusmasīty abruvann apiśarvarāṇi khalu vā etāni chandāṃsīti ha smāhaitāni hīndraṃ rātres tamaso mṛtyor bibhyatam atyapārayaṃs tad apiśarvarāṇām apiśarvaratvam //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 4, 10, 18.0 yad u dvipadā puruṣachandasaṃ sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 18.0 yad u dvipadā puruṣachandasaṃ sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 11, 13.0 yad u triṣṭubhaṃ triḥ śaṃsati sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 12, 2.0 etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam //
AB, 4, 12, 2.0 etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 20, 18.0 eṣa etāni sarvāṇy eṣā ha vā asya chandassu pratyakṣatamād iva rūpam //
AB, 4, 21, 6.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandāṃsi paśūnāṃ avaruddhyai //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 4, 24, 8.0 tad āhur yad anyāni chandāṃsi varṣīyāṃsi bhūyo 'kṣaratarāṇy atha kasmād etām bṛhatīty ācakṣata iti //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 27, 3.0 chandāṃsi vyūhaty ayātayāmatāyai //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 28, 7.0 tasyai janatāyai kalpate yatraivam etāṃ chandasāṃ ca pṛṣṭhānāṃ ca kᄆptiṃ vidvān dīkṣate dīkṣate //
AB, 4, 29, 1.0 agnir vai devatā prathamam ahar vahati trivṛt stomo rathaṃtaraṃ sāma gāyatrī chandaḥ //
AB, 4, 31, 1.0 indro vai devatā dvitīyam ahar vahati pañcadaśaḥ stomo bṛhat sāma triṣṭup chandaḥ //
AB, 5, 1, 1.0 viśve vai devā devatās tṛtīyam ahar vahanti saptadaśaḥ stomo vairūpaṃ sāma jagatī chandaḥ //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 4, 1.0 vāg vai devatā caturtham ahar vahaty ekaviṃśaḥ stomo vairājaṃ sāmānuṣṭup chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 4, 18.0 tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 5, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 6, 1.0 gaur vai devatā pañcamam ahar vahati triṇavaḥ stomaḥ śākvaraṃ sāma paṅktiś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 6, 14.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 8, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 12, 1.0 dyaur vai devatā ṣaṣṭham ahar vahati trayastriṃśaḥ stomo raivataṃ sāmātichandāś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 12, 13.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 13, 6.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 21, 11.0 na ha vā etac chando gamayitvā svargaṃ lokam upāvartate vīryavattamaṃ hi //
AB, 6, 21, 12.0 tābhyo na vyāhvayīta samānaṃ hi chando 'tho ned dhāyyāḥ karavāṇīti //
AB, 6, 27, 5.0 ātmasaṃskṛtir vāva śilpāni chandomayaṃ vā etair yajamāna ātmānaṃ saṃskurute //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 2.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 32, 2.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 33, 10.0 chandasāṃ haiṣa raso yad aitaśapralāpaś chandassv eva tad rasaṃ dadhāti //
AB, 6, 33, 10.0 chandasāṃ haiṣa raso yad aitaśapralāpaś chandassv eva tad rasaṃ dadhāti //
AB, 6, 33, 11.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 33, 11.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 36, 9.0 sānuṣṭub bhavati vāg vā anuṣṭup tat svena chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
Atharvaprāyaścittāni
AVPr, 3, 1, 10.0 chandāṃsi mīyamānaḥ //
AVPr, 3, 2, 22.0 chandāṃsy upavasathe //
AVPr, 3, 4, 5.0 vanaspate 'ntataḥ syānuṣṭubhaṃ chandaso yaṃ tam abhyukta etena saṃdadhāmīti saṃdhāya yan me skannam iti skanne //
AVPr, 5, 6, 26.0 gāyatryā chandāṃsi //
AVPr, 6, 6, 5.0 abhiṣṭāvyātha saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti purastāt prātaranuvākasya juhuyāt //
AVPr, 6, 9, 13.3 chandobhyaḥ svāhā //
Atharvaveda (Paippalāda)
AVP, 1, 53, 2.2 stomāś chandāṃsi nivido ma āhus te asmai rāṣṭram upa saṃ namantu //
AVP, 1, 63, 4.1 mṛṇo 'si deva savitar gāyatreṇa cchandasā mṛṇāmuṣya paśūn dvipadaś catuṣpadaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 3.1 dharuṇy asi śāle bṛhacchandāḥ pūtidhānyā /
AVŚ, 4, 34, 1.2 chandāṃsi pakṣau mukham asya satyaṃ viṣṭārī jātas tapaso'dhi yajñaḥ //
AVŚ, 5, 26, 5.1 chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ //
AVŚ, 6, 48, 1.1 śyeno 'si gāyatrachandā anu tvā rabhe /
AVŚ, 6, 48, 2.1 ṛbhur asi jagacchandā anu tvā rabhe /
AVŚ, 6, 48, 3.1 vṛṣāsi triṣṭupchandā anu tvā rabhe /
AVŚ, 6, 124, 1.2 sam indriyena payasāham agne chandobhir yajñaiḥ sukṛtāṃ kṛtena //
AVŚ, 8, 9, 12.1 chandaḥpakṣe uṣasā pepiśāne samānaṃ yonim anu saṃcarete /
AVŚ, 8, 9, 17.2 sapta suparṇāḥ kavayo niṣeduḥ sapta chandāṃsy anu sapta dīkṣāḥ //
AVŚ, 8, 9, 19.1 sapta chandāṃsi caturuttarāṇy anyonyasminn adhy ārpitāni /
AVŚ, 8, 10, 25.2 tasyāḥ somo rājā vatsa āsīc chandaḥ pātram /
AVŚ, 11, 7, 8.1 agnyādheyam atho dīkṣā kāmapraś chandasā saha /
AVŚ, 11, 7, 24.1 ṛcaḥ sāmāni chandāṃsi purāṇaṃ yajuṣā saha /
AVŚ, 12, 3, 10.2 pāṅktaṃ chandaḥ puruṣo babhūva viśvair viśvāṅgaiḥ saha sambhavema //
AVŚ, 14, 1, 8.1 stomā āsan pratidhayaḥ kurīraṃ chanda opaśaḥ /
AVŚ, 18, 1, 17.1 trīṇi chandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam /
AVŚ, 18, 2, 6.2 triṣṭub gāyatrī chandāṃsi sarvā tā yama ārpitā //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 14.28 oṃ chandāṃsi tarpayāmi /
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 29.2 yaśchandasāmṛṣabho viśvarūpaś chandobhyo 'dhy amṛtāt saṃbabhūva /
BaudhGS, 2, 5, 29.2 yaśchandasāmṛṣabho viśvarūpaś chandobhyo 'dhy amṛtāt saṃbabhūva /
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 3, 1, 12.1 ṛṣayaś chandāṃsy ācāryā vedā yajñāś ca prīyantām iti vācayitvā //
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur vā chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
BaudhGS, 3, 9, 15.1 yathopākṛtau chandasām evam evam utsṛṣṭau kalpānām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 4, 5, 8.0 atha prajātīr vācayati gāyatraṃ chando 'nu prajāyasva traiṣṭubhaṃ chando 'nu prajāyasva jāgataṃ chando 'nu prajāyasva iti //
BaudhŚS, 4, 5, 8.0 atha prajātīr vācayati gāyatraṃ chando 'nu prajāyasva traiṣṭubhaṃ chando 'nu prajāyasva jāgataṃ chando 'nu prajāyasva iti //
BaudhŚS, 4, 5, 8.0 atha prajātīr vācayati gāyatraṃ chando 'nu prajāyasva traiṣṭubhaṃ chando 'nu prajāyasva jāgataṃ chando 'nu prajāyasva iti //
BaudhŚS, 16, 3, 16.0 prātaranuvākenāhnā saṃkrāman hotā chandāṃsy anvāha nimīlyādhvaryur upāṃśuṃ juhoti rātryai rūpam iti vadantaḥ //
BaudhŚS, 16, 10, 14.0 tasmāt sacchandasa upayanti //
BaudhŚS, 18, 17, 4.1 vasavas tvā purastād abhiṣiñcantu gāyatreṇa chandaseti purastāt //
BaudhŚS, 18, 17, 5.1 etā eva tisro 'nudrutya rudrās tvā dakṣiṇato 'bhiṣiñcantu traiṣṭubhena chandaseti dakṣiṇataḥ //
BaudhŚS, 18, 17, 6.1 etā eva tisro 'nudrutya ādityās tvā paścād abhiṣiñcantu jāgatena chandaseti paścāt //
BaudhŚS, 18, 17, 7.1 etā eva tisro 'nudrutya viśve tvā devā uttarato 'bhiṣiñcantv ānuṣṭubhena chandasety uttarataḥ //
BaudhŚS, 18, 17, 8.1 etā eva tisro 'nudrutya bṛhaspatis tvopariṣṭād abhiṣiñcatu pāṅktena chandasety upariṣṭāt //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 2.0 trir anūktāyāṃ prathamāyāṃ pradakṣiṇaṃ trir manthati gāyatraṃ chando 'nuprajāyasvety etair mantraiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn /
Chāndogyopaniṣad
ChU, 1, 3, 10.1 yena chandasā stoṣyan syāt tac chanda upadhāvet /
ChU, 1, 3, 10.1 yena chandasā stoṣyan syāt tac chanda upadhāvet /
ChU, 1, 4, 2.2 te chandobhir acchādayan /
ChU, 1, 4, 2.3 yad ebhir acchādayaṃs tacchandasāṃ chandastvam //
ChU, 1, 4, 2.3 yad ebhir acchādayaṃs tacchandasāṃ chandastvam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 19.0 anuṣṭupchandasā camasasya //
DrāhŚS, 7, 1, 24.0 triṣṭupchandasā vājapeyasāmni bhakṣayediti gautamaḥ //
DrāhŚS, 7, 1, 25.0 anuṣṭupchandaseti dhānaṃjayyaśāṇḍilyau //
DrāhŚS, 7, 1, 26.0 anuṣṭupchandasā rātrau //
DrāhŚS, 7, 1, 29.0 gāyatracchandasātiriktastotreṣviti gautamaḥ //
DrāhŚS, 7, 1, 30.0 pṛthagbhakṣachandobhir anupūrvam iti dhānaṃjayyaśāṇḍilyau //
DrāhŚS, 7, 1, 31.0 anuṣṭupchandasā vā //
DrāhŚS, 7, 1, 32.0 acchandasā vā //
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
DrāhŚS, 9, 2, 13.0 triṣṭupchandasā pūrvaṃ camasebhyaḥ //
DrāhŚS, 9, 3, 20.0 jyāyasicchandasi lumpeyur akṣarāṇi //
DrāhŚS, 10, 4, 9.1 tāṃ mukhenorasā bāhubhyāmiti spṛṣṭvārohed vasavas tvā gāyatreṇa chandasārohantu /
DrāhŚS, 10, 4, 9.3 rājyāya rudrās tvā traiṣṭubhena chandasārohantu /
DrāhŚS, 10, 4, 9.5 vairājyāyādityāstvā jāgatena chandasārohantu /
DrāhŚS, 10, 4, 9.7 svārājyāya viśve tvā devā ānuṣṭubhena chandasārohantu /
DrāhŚS, 10, 4, 10.0 athaitair eva devatā udasya rājyaśabdaṃ cāmunā tvā chandasārohāmīti vairājapañcamair iti gautamaḥ //
DrāhŚS, 15, 4, 20.0 triṣṭupchandasā sarvabhakṣaṃ camasaṃ bhakṣayet //
Gautamadharmasūtra
GautDhS, 2, 7, 1.1 śrāvaṇādi vārṣikaṃ proṣṭhapadīṃ vopākṛtyādhīyīta chandāṃsi //
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 5.0 āditaś chandaso 'dhītya yathārtham //
GobhGS, 3, 3, 15.0 prāṅ vodaṅ vā grāmān niṣkramya yā āpo 'navamehanīyās tā abhyetyopaspṛśya chandāṃsy ṛṣīn ācāryāṃś ca tarpayeyuḥ //
GobhGS, 3, 3, 16.0 tasmin pratyupākaraṇe 'bhrānadhyāya ā punarupākaraṇācchandasaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 1, 18, 1.0 tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 19, 1.0 tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat //
GB, 1, 1, 20, 1.0 tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 24, 19.0 kiṃ chandaḥ //
GB, 1, 1, 25, 6.0 kiṃ caitacchandaḥ //
GB, 1, 1, 25, 26.0 gāyatraṃ chandaḥ //
GB, 1, 1, 27, 20.0 kiṃ chanda iti //
GB, 1, 1, 27, 21.0 gāyatraṃ hi chandaḥ //
GB, 1, 1, 27, 24.0 etad vai vyākaraṇaṃ dhātvarthavacanaṃ śaikṣyaṃ chandovacanaṃ ca //
GB, 1, 1, 29, 4.0 gāyatraṃ chandaḥ //
GB, 1, 1, 29, 9.0 traiṣṭubhaṃ chandaḥ //
GB, 1, 1, 29, 14.0 jāgataṃ chandaḥ //
GB, 1, 1, 29, 19.0 sarvāṇi chandāṃsi //
GB, 1, 1, 32, 27.0 tasmā etat provāca vedāṃś chandāṃsi savitur vareṇyam //
GB, 1, 1, 33, 31.0 vedā eva savitā chandāṃsi sāvitrī //
GB, 1, 1, 33, 32.0 yatra hy eva vedās tac chandāṃsi yatra vai chandāṃsi tad vedā iti //
GB, 1, 1, 33, 32.0 yatra hy eva vedās tac chandāṃsi yatra vai chandāṃsi tad vedā iti //
GB, 1, 2, 11, 3.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 11, 5.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 16, 10.0 sapta hastāso asyeti chandāṃsy eva //
GB, 1, 2, 24, 4.2 agnir devatā gāyatraṃ chando bhūr iti śukram //
GB, 1, 2, 24, 12.1 vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram /
GB, 1, 2, 24, 15.2 ādityo devatā jāgataṃ chandaḥ svar iti śukram //
GB, 1, 2, 24, 19.1 candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
GB, 1, 3, 9, 13.0 yat saṃyājye sacchandasī tasmāt same iva jambhe //
GB, 1, 3, 16, 17.0 sarvacchandasāṃ vedeṣu samāsabhūtaikocchvāsā varṇānte catvāro vedāḥ śarīre //
GB, 1, 4, 24, 20.0 sapta chandāṃsi //
GB, 1, 4, 24, 21.0 chandobhir yajñas tāyate //
GB, 1, 5, 4, 29.0 atichando vai chandasām āyatanam //
GB, 1, 5, 12, 1.1 śyeno 'si gāyatrachandāḥ /
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 13, 1.1 atha mādhyaṃdine pavamāne vācayati samrāḍ asi triṣṭupchandāḥ /
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 13, 7.0 sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti //
GB, 1, 5, 13, 8.0 traiṣṭubhenaivainaṃ tacchandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 1.1 athārbhave pavamāne vācayati svaro 'si gayo 'si jagacchandāḥ /
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 1, 5, 23, 12.2 saubheṣajaṃ chanda īpsan yad agnau catuḥśataṃ bahudhā hūyate yat //
GB, 1, 5, 24, 4.1 audumbaryāṃ sāmaghoṣeṇa tāvat saviṣṭutibhiś ca stomaiḥ chandasā /
GB, 2, 1, 20, 19.0 atho chandāṃsi vai vājinaḥ //
GB, 2, 1, 20, 20.0 chandāṃsy eva tena prīṇāti //
GB, 2, 2, 17, 8.0 tad u haike saptāhutīr juhvati sapta chandāṃsi pravṛttāni pratimantram iti vadantaḥ //
GB, 2, 4, 2, 6.0 ato madhyaṃ vai sarveṣāṃ chandasāṃ bṛhatī //
GB, 2, 4, 18, 13.0 atha haitad adhītarasaṃ śukriyaṃ chando yat triṣṭub ayātayāma //
GB, 2, 5, 1, 10.0 taṃ vai chandāṃsy evānvavāyan //
GB, 2, 5, 1, 11.0 tad yacchandāṃsy evānvavāyaṃs tasmād indraś ca chandāṃsi ca rātriṃ vahanti //
GB, 2, 5, 1, 11.0 tad yacchandāṃsy evānvavāyaṃs tasmād indraś ca chandāṃsi ca rātriṃ vahanti //
GB, 2, 5, 1, 13.0 indraś ca hy eva chandāṃsi ca rātriṃ vahanti //
GB, 2, 5, 1, 20.0 śarvarāṇi khalu ha vā asyaitāni chandāṃsīti ha smāha //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 6, 33.0 gāyatreṇa chandasāgninā devatayeti brūyāt //
GB, 2, 6, 16, 13.0 tat svenaiva chandasā vācaṃ punīte //
GB, 2, 6, 16, 21.0 tat svenaiva chandasā vācaṃ punīte //
GB, 2, 6, 16, 43.0 sarvāṇi chandāṃsy aitaśapralāpaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 5.0 āditaś chandāṃsyadhītya yathārtham akṣatadhānānāṃ dadhnaśca navāhutīr juhoti //
JaimGS, 1, 14, 6.0 ṛṣīn devāṃśchandāṃsy ṛco yajūṃṣi sāmāny ṛcaṃ sāma yajāmahe sadasaspatim adbhutaṃ medhākāram iti //
JaimGS, 1, 15, 2.0 vedeṣu yathāsvaṃ viśramantāṃ chandāṃsi caturuttarāṇi śivena no dhyāyantvity utsṛjyādhyāyānadhyāyau vratāni cānupālayanto yathāsvaṃ vedam adhīyīran //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 13, 3.2 sa yajūṃṣy eva hiṅkāram akarod ṛcaḥ prastāvaṃ sāmāny udgīthaṃ stomam pratihāraṃ chando nidhanam /
JUB, 1, 18, 3.1 tān abravīc chandāṃsi saṃbharata /
JUB, 2, 8, 5.1 chandobhir eva vācā śaryātam mānavaṃ svargaṃ lokaṃ gamayāṃcakāra //
JUB, 2, 9, 2.1 chandobhir eva vācā yajamānaṃ svargaṃ lokaṃ gamayati //
JUB, 3, 10, 7.1 atho yām evaitāṃ vaisarjanīyām āhutim adhvaryur juhoti tām eva sa tato 'nusaṃbhavati chandāṃsi caiva //
JUB, 3, 11, 3.2 sa chandāṃsy evābhisaṃbhavati /
JUB, 3, 11, 6.2 tad etaiś cainaṃ chandobhiḥ samardhayati yānyabhisaṃbhavati /
JUB, 3, 31, 1.1 vyūḍhacchandasā vai dvādaśāhena yakṣyamāṇo 'smi /
JUB, 3, 31, 6.2 vyūḍhacchandasā vai dvādaśāhena yakṣyamāṇo 'smi /
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 27, 7.4 chandāṃsi sāvitrī //
JUB, 4, 27, 8.1 sa yatra yajñas tac chandāṃsi yatra vā chandāṃsi tad yajñaḥ /
JUB, 4, 27, 8.1 sa yatra yajñas tac chandāṃsi yatra vā chandāṃsi tad yajñaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 30, 11.0 gāyatrīṃ vai sa chandasāṃ jayati vasūn devān devānāṃ //
JB, 1, 31, 8.0 uṣṇihaṃ vai sa chandasāṃ jayati bhṛgvaṅgiraso devān devānāṃ //
JB, 1, 32, 8.0 anuṣṭubhaṃ vai sa chandasāṃ jayati viśvān devān devānām //
JB, 1, 33, 8.0 bṛhatīṃ vai sa chandasāṃ jayati sādhyān devān devānām //
JB, 1, 34, 8.0 paṅktiṃ vai sa chandasāṃ jayati maruto devān devānām //
JB, 1, 35, 8.0 triṣṭubhaṃ vai sa chandasāṃ jayati rudrān devān devānām //
JB, 1, 36, 8.0 jagatīṃ vai sa chandasāṃ jayaty ādityān devān devānām //
JB, 1, 66, 3.0 virāṭ chandasāṃ jyotiḥ //
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 68, 5.0 tasmād brāhmaṇo gāyatrīcchandā āgneyo devatayā //
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 68, 9.0 tasmād rājanyas triṣṭupchandā aindro devatayā //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 69, 2.0 tasmād vaiśyo jagatīcchandā vaiśvadevo devatayā //
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
JB, 1, 69, 6.0 tasmācchūdro 'nuṣṭupchandā veśmapatidevaḥ //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 14.0 chandobhiś ca vāvainaṃ tad devatābhiś cāpavayat //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 81, 8.0 tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JB, 1, 81, 8.0 tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JB, 1, 81, 8.0 tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JB, 1, 86, 2.0 ṣaḍ vai chandāṃsi //
JB, 1, 86, 3.0 chandobhir eva tad rakṣaḥ pāpmānam apaghnate //
JB, 1, 94, 3.0 chandasaivainān rūpiṇā samāvadbhājaḥ karoti //
JB, 1, 94, 10.0 chandasaivainān rūpiṇā samāvadbhājaḥ karoti //
JB, 1, 94, 18.0 chandasaivainau rūpiṇā samāvadbhājau karoti //
JB, 1, 97, 9.0 tasmin devatāś chandāṃsi puruṣe praviṣṭā apaśyan //
JB, 1, 97, 10.0 te 'bruvan devatā vai chandāṃsīmā asmin puruṣe praviṣṭāḥ //
JB, 1, 98, 8.0 te devā abruvan yā evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 103, 1.0 tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 103, 1.0 tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 110, 3.0 gāyatrī chandas tenāgneyam //
JB, 1, 110, 6.0 gāyatrī chandas tenāgneyam //
JB, 1, 110, 9.0 gāyatrī chandas tenāgneyam //
JB, 1, 110, 12.0 gāyatrī chandas tenāgneyam //
JB, 1, 120, 1.0 trīṇi ha vai chandāṃsi yajñaṃ vahanti gāyatrī triṣṭub jagatī //
JB, 1, 120, 9.0 na tataḥ purā bṛhatī nāma chanda āsa //
JB, 1, 131, 23.0 atho ṣaḍ vai chandāṃsi //
JB, 1, 131, 29.0 atho sapta caturuttarāṇi chandāṃsi //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 159, 6.0 te ete chandasī dhenuś caivānaḍvāṃś ca //
JB, 1, 161, 1.0 yad yathāpūrvaṃ chandāṃsy upeyur anuṣṭubha uttamāḥ kuryuḥ //
JB, 1, 166, 34.0 pañcaitāni chandāṃsy ārbhave pavamāne bhavanti sapta sāmāni //
JB, 1, 178, 13.0 tad āhur yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpāntā iti //
JB, 1, 178, 13.0 tad āhur yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpāntā iti //
JB, 1, 178, 26.0 tad yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni yanti chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpante nāparamārī pūrvo mriyate //
JB, 1, 178, 26.0 tad yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni yanti chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpante nāparamārī pūrvo mriyate //
JB, 1, 188, 5.0 anavadhṛtaṃ chandaḥ //
JB, 1, 188, 11.0 yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan //
JB, 1, 188, 12.0 chandasāṃ hāsya rasena stutaṃ bhavati ya evaṃ veda //
JB, 1, 189, 19.0 sarvasminn evaitat pṛṣṭharūpe rase tejasy aparājite chandasi yajñasyāntataḥ pratitiṣṭhati //
JB, 1, 196, 11.0 chandāṃsi vāva teṣāṃ svam āsīt //
JB, 1, 196, 12.0 chandassv adhi saṃyattā āsan //
JB, 1, 197, 7.0 tebhya etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad etenaiṣāṃ chandobhiś chandāṃsi saṃvṛjya mām upasaṃpādayatheti //
JB, 1, 197, 7.0 tebhya etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad etenaiṣāṃ chandobhiś chandāṃsi saṃvṛjya mām upasaṃpādayatheti //
JB, 1, 197, 20.0 teṣāṃ chandobhir evaṃ chandāṃsi saṃvṛjya dārān niravāghnan //
JB, 1, 197, 20.0 teṣāṃ chandobhir evaṃ chandāṃsi saṃvṛjya dārān niravāghnan //
JB, 1, 198, 13.0 kanīyāṃsi chandāṃsi jyāyaḥsu chandassv adhyūhanti //
JB, 1, 198, 13.0 kanīyāṃsi chandāṃsi jyāyaḥsu chandassv adhyūhanti //
JB, 1, 198, 15.0 tasmāj jyāyaḥsu chandassv adhyūhanti //
JB, 1, 198, 16.0 eṣā ha khalu vai chandasāṃ vīryavattamā yā tryakṣaraikapadā //
JB, 1, 198, 17.0 tābhir yac chandāṃsy upasṛjanti vīryasyaivāvaruddhyai //
JB, 1, 205, 7.0 athaitās tryakṣarā ekapadā bhavanti viṣṇoś chando bhurijaḥ śakvarya iti //
JB, 1, 206, 10.0 yāni chandāṃsy ahar vahanti tāni rātriṃ vahanty eṣā gāyatry eṣā virāḍ eṣā kakub eṣānuṣṭup //
JB, 1, 211, 7.0 tava chandasety agnim abruvan //
JB, 1, 211, 11.0 yad agnim abruvaṃs tava chandaseti tasmād gāyatrīṣu stuvanti //
JB, 1, 213, 16.0 ekaṃ sāma dve chandasī //
JB, 1, 217, 10.0 tat punarnitunnaṃ chando bhavati //
JB, 1, 217, 11.0 yatra yatra vai devāś chandasāṃ rasam anvavindaṃs tat punarnitunnam akurvaṃs tat punar abhyāghnan //
JB, 1, 217, 13.0 tad yat punarnitunnaṃ chando bhavati rasam evāsyām etad dadhati rasasyaivaiṣānuvṛttiḥ //
JB, 1, 229, 43.0 tad āhur ekasmin vāvaitasya chandasy ekasmin kāme stutaṃ bhavati ya evaṃ stute //
JB, 1, 229, 44.0 athaitasya sarveṣu chandassu sarveṣu kāmeṣu stutaṃ bhavati yo bṛhatīṣu stute //
JB, 1, 229, 45.0 bṛhatīṃ hy evaitāni sarvāṇi chandāṃsy abhisaṃpadyanta iti //
JB, 1, 229, 50.0 tasmād bṛhatīṣv eva stotavyam eteṣāṃ sarveṣāṃ chandasāṃ sarveṣāṃ kāmānām upāptyai //
JB, 1, 239, 1.0 taṃ vasavo gāyatryā chandasā gāyatreṇa sāmnā prātassavanenāstuvan //
JB, 1, 239, 3.0 taṃ rudrās triṣṭubhā chandasā traiṣṭubhena sāmnā mādhyaṃdinena savanenāstuvan //
JB, 1, 239, 5.0 tam ādityā jagatyā chandasā jāgatena sāmnā tṛtīyasavanenāstuvan //
JB, 1, 239, 7.0 taṃ viśve devā vāṅmanaś ca prajāpatir anuṣṭubhā chandasā yajñāyajñīyena sāmnā tṛtīyasavanenāstuvan //
JB, 1, 242, 4.0 atha catvāri chandāṃsi mādhyaṃdinaṃ savanaṃ gāyatrī bṛhatī kakup triṣṭup //
JB, 1, 242, 10.0 atha ṣaṭ chandāṃsi tṛtīyasavanaṃ gāyatry uṣṇikkakubhāv anuṣṭub jagatī bṛhatī //
JB, 1, 244, 11.0 catvāri chandāṃsy udgātā yunakti //
JB, 1, 247, 4.0 atha ha vā etāni mṛtyor mukhāni bṛhaty eva prativibhavitum arhati nānyac chandaḥ //
JB, 1, 254, 34.0 samānaṃ chandaḥ //
JB, 1, 257, 8.0 yad avācīnaṃ nābheḥ sa tricchandā mādhyaṃdinaḥ //
JB, 1, 261, 2.0 nighnad iva ha khalu vā etac chando yad anuṣṭup //
JB, 1, 261, 3.0 anuṣṭubhā vai vācā chandasā devā asurān avāco 'vāghnan //
JB, 1, 267, 3.0 tad retaḥ siktaṃ gāyatryodvardhayati varṣīyasā chandasā //
JB, 1, 267, 4.0 tat triṣṭubhodvardhayati varṣīyasā chandasā //
JB, 1, 267, 5.0 taj jagatyodvardhayati varṣīyasaiva chandasā //
JB, 1, 267, 6.0 tad yad varṣīyasā varṣīyasā chandasodvardhayati tasmād vardhamānasya bhūyo bhūyo vīryaṃ bhavati //
JB, 1, 267, 7.0 anuṣṭubhā niṣṭhāṃ gacchati hrasīyasaiva chandasā //
JB, 1, 272, 13.0 bhūmā vai prajātir jagatī chandasām //
JB, 1, 276, 4.0 vācy u vai sarvāṇi chandāṃsi //
JB, 1, 277, 10.0 prajāś chandāṃsi //
JB, 1, 280, 3.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha tad gāyatram ity ākhyāyate //
JB, 1, 280, 5.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha tat traiṣṭubham ity ākhyāyate //
JB, 1, 280, 7.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha taj jāgatam ity ākhyāyate //
JB, 1, 280, 11.0 chandāṃsi vāva devānāṃ gṛhāḥ //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 281, 5.0 tat te prātassavane chandassv akṣaram akṣaram anv asambādhamānāḥ saṃtṛpyanti //
JB, 1, 281, 9.0 tat te mādhyaṃdine savane chandassv akṣaram akṣaram anv asambādhamānāḥ saṃtṛpyanti //
JB, 1, 281, 13.0 tat te tṛtīyasavane chandassv akṣaramakṣaram anv asambādhamānāḥ saṃtṛpyanti //
JB, 1, 283, 4.0 tān abravīc chandāṃsi saṃbharata //
JB, 1, 284, 5.0 chandāṃsi vāva tān mṛtyoḥ pāpmano 'cchādayan //
JB, 1, 284, 6.0 tad yad enāñ chandāṃsi mṛtyoḥ pāpmano 'cchādayaṃs tac chandasāṃ chandastvam //
JB, 1, 284, 6.0 tad yad enāñ chandāṃsi mṛtyoḥ pāpmano 'cchādayaṃs tac chandasāṃ chandastvam //
JB, 1, 284, 6.0 tad yad enāñ chandāṃsi mṛtyoḥ pāpmano 'cchādayaṃs tac chandasāṃ chandastvam //
JB, 1, 284, 7.0 chādayanty evainaṃ chandāṃsi mṛtyoḥ pāpmano ya evaṃ veda //
JB, 1, 284, 8.0 tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati //
JB, 1, 284, 9.0 yena yena hy evainaṃ chandasā kurvantam upavadati tasmād āvṛścyate //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 15.0 sa yad anuṣṭubhaṃ sarvāṇi chandāṃsy uvāca //
JB, 1, 285, 22.0 etad anuṣṭubhaṃ sarvāṇi chandāṃsy uvāca //
JB, 1, 286, 1.0 chandāṃsi yad imān lokān vyabhajantemam eva lokaṃ gāyatry abhajatāntarikṣaṃ triṣṭub amuṃ jagatī //
JB, 1, 287, 10.0 caturakṣarāṇi ha vā agre chandāṃsy āsur ayajñavāhāni //
JB, 1, 287, 16.0 tānīmāni chandāṃsy abruvan somam āharāma yajñaṃ tanavāmahā iti //
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
JB, 1, 289, 6.0 tānīmāni chandāṃsy abruvann iyaṃ vāva naś śreṣṭheyaṃ vīryavattamā yā somam āhārṣīd yā yajñam atata //
JB, 1, 290, 3.0 yady aticchandasi yadi virāji yasmin kasmiṃścic chandasy aṣṭākṣaraṃ padam adhigamyate gāyatrīm eva tena sarvāṇi chandāṃsy apiyanti //
JB, 1, 290, 3.0 yady aticchandasi yadi virāji yasmin kasmiṃścic chandasy aṣṭākṣaraṃ padam adhigamyate gāyatrīm eva tena sarvāṇi chandāṃsy apiyanti //
JB, 1, 290, 4.0 sa ya etad evaṃ veda gāyatrīṃ sarvāṇi chandāṃsy apiyantīty abhi hainaṃ svāḥ saṃjānate śreṣṭhatāyai //
JB, 1, 290, 5.0 tad āhur ati trivṛtaṃ stomā yanti na gāyatrīṃ chandāṃsīti //
JB, 1, 290, 6.0 nāhaiva trivṛtaṃ stomā atiyantīti brūyān no gāyatrīṃ chandāṃsīti //
JB, 1, 290, 8.0 etad u gāyatrīṃ sarvāṇi chandāṃsi nātiyanti //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
JB, 1, 300, 6.0 catvāri chandāṃsi yajñavāho gāyatrī triṣṭub jagaty anuṣṭup //
JB, 1, 303, 20.0 āgneyam etac chando yad gāyatrī //
JB, 1, 313, 24.0 brahma hi sarvāṇi chandāṃsi //
JB, 1, 316, 3.0 tad āhuḥ kiṃ chando retasyeti //
JB, 1, 316, 9.0 sarvāṇi chandāṃsi bṛhatīm abhisaṃpannāni //
JB, 1, 321, 21.0 so 'bravīc chandāṃsy atra prativapsyāmi chandobhir etā ākhyāyiṣyanta iti //
JB, 1, 321, 21.0 so 'bravīc chandāṃsy atra prativapsyāmi chandobhir etā ākhyāyiṣyanta iti //
JB, 1, 321, 22.0 yad abravīc chandāṃsy atra prativapsyāmi chandobhir etā ākhyāyiṣyanta iti tasmād etā gāyatrīḥ satīś chandobhir ākhyāyante //
JB, 1, 321, 22.0 yad abravīc chandāṃsy atra prativapsyāmi chandobhir etā ākhyāyiṣyanta iti tasmād etā gāyatrīḥ satīś chandobhir ākhyāyante //
JB, 1, 321, 22.0 yad abravīc chandāṃsy atra prativapsyāmi chandobhir etā ākhyāyiṣyanta iti tasmād etā gāyatrīḥ satīś chandobhir ākhyāyante //
JB, 1, 331, 25.0 sa ha sa indraś chandasāṃ madhyataḥ prāvasito bahūni chandāṃsi purastād bahūny upariṣṭāt //
JB, 1, 331, 25.0 sa ha sa indraś chandasāṃ madhyataḥ prāvasito bahūni chandāṃsi purastād bahūny upariṣṭāt //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 337, 2.0 saṃśīrṇam ivaitac chandaḥ //
JB, 1, 342, 2.0 pūrvo vācaṃ pūrvo devatāḥ pūrvaś chandāṃsi vṛṅkte //
JB, 1, 342, 3.0 chandāṃsi vai sarvā devatāḥ //
JB, 1, 342, 10.0 sarvā u eva tad devatāḥ paśyanto yajante chandobhyo 'bhibhūtyai //
JB, 1, 342, 12.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti prātassavane juhuyāt //
JB, 1, 342, 13.0 saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtyai svāheti mādhyaṃdine savane juhuyāt //
JB, 1, 342, 14.0 saṃveśāyopaveśāya jagatyai chandase 'bhibhūtyai svāheti tṛtīyasavane juhuyāt //
JB, 1, 342, 15.0 chandobhir vai devā asurān abhyabhavan //
JB, 1, 342, 17.0 chandobhir evainān abhibhavanti //
Jaiminīyaśrautasūtra
JaimŚS, 8, 20.0 vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
JaimŚS, 15, 1.0 upahavam iṣṭvā bhakṣayantīndav indrapītasya ta indriyāvato gāyatracchandasaḥ prātaḥsavanasya madhumato vicakṣaṇasya sarvagaṇasya sarvagaṇa upahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JaimŚS, 15, 2.0 evam evetarayoḥ savanayoś chandaḥsavanopadeśaṃ gaṇavatsavanamukhīyeṣu //
JaimŚS, 16, 4.0 avamais te pitṛbhir bhakṣitasya gāyatracchandasaḥ prātaḥsavanasya madhumato nārāśaṃsasyopahūtopahūto bhakṣayāmi //
JaimŚS, 16, 8.0 anuṣṭupchandasa iti ṣoḍaśini rātreś ca //
JaimŚS, 16, 16.0 bṛhatīchandasa iti sandher iṣṭayajuṣa iti vā //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 8, 9, 1.1 vasavas tvā gāyatreṇa chandasā nirvapantu /
KauśS, 8, 9, 2.1 rudrās tvā traiṣṭubhena chandasā /
KauśS, 8, 9, 2.2 ādityās tvā jāgatena chandasā /
KauśS, 8, 9, 2.3 viśve tvā devā ānuṣṭubhena chandasā nirvapantu /
KauśS, 9, 1, 23.1 abhidakṣiṇaṃ jyeṣṭhas trir abhimanthaty oṃ bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubham oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 14, 5, 3.1 evaṃ chandāṃsi //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 6.2 ukthyaścātirātraśca sadyaskrīś chandasā saha /
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 22.0 gāyatro vā agnir gāyatracchandāḥ //
KauṣB, 1, 2, 23.0 svena eva tacchandasāgnīn ādhatte //
KauṣB, 3, 2, 27.0 gāyatro vā agnir gāyatracchandāḥ //
KauṣB, 3, 2, 28.0 svena eva tacchandasāgniṃ stauti //
KauṣB, 3, 3, 15.0 sapta vai chandāṃsi //
KauṣB, 3, 3, 16.0 sarveṣām eva chandasām āptyai //
KauṣB, 3, 8, 14.0 tasya tacchandasau yājyāpuronuvākye nigado vyavaiti //
KauṣB, 7, 10, 8.0 atho prāṇā vai chandāṃsi //
KauṣB, 8, 7, 9.0 gāyatracchandasa iva vā akūdhrīcyaḥ //
KauṣB, 9, 2, 21.0 āgneyam eva chandobhiḥ //
KauṣB, 9, 2, 22.0 yasya ha kasya ca ṣaṭ samānasya chandasas tā gāyatrīm abhisaṃpadyante //
KauṣB, 10, 1, 17.0 saptāratniśchandasāṃ rūpeṇa //
KauṣB, 10, 3, 7.0 sapta vai chandāṃsi //
KauṣB, 10, 3, 8.0 sarveṣām eva chandasām āptyai //
KauṣB, 10, 8, 17.0 gāyatram agneśchandaḥ //
KauṣB, 10, 8, 19.0 kṣatrasya etacchando yat triṣṭup //
KauṣB, 11, 4, 2.0 athaitad dve nānā chandāṃsy antareṇa kartā iva //
KauṣB, 11, 5, 10.0 eta u ha vai chandaḥpravāhāḥ //
KauṣB, 11, 5, 11.0 avaraṃ chandaḥ paraṃ chando 'tipravahanti //
KauṣB, 11, 5, 11.0 avaraṃ chandaḥ paraṃ chando 'tipravahanti //
KauṣB, 11, 5, 12.0 tasyārtir nāsti chandasā chando 'tiproḍhasya //
KauṣB, 11, 5, 12.0 tasyārtir nāsti chandasā chando 'tiproḍhasya //
KauṣB, 11, 5, 13.0 atiyann eva yaṃ dviṣyāt taṃ manasā preva vidhyet chandasāṃ kṛntatreṣu //
KauṣB, 11, 5, 17.0 paśavaś chandāṃsi //
KauṣB, 11, 5, 18.0 rasam eva tat chandāṃsy abhyupanivartante //
KauṣB, 11, 6, 17.0 paśavo vā etāni caturuttarāṇi chandāṃsi //
KauṣB, 11, 7, 1.0 triḥsaptāni kratūnāṃ chandāṃsy anvāha //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 1.0 chandasy arthān buddhvā snāsyan gāṃ kārayed ācāryam arhayet //
KāṭhGS, 9, 10.0 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān votsṛjata utsṛjāmahe 'dhyāyān prativiśvasantu chandāṃsi kas tvā vimuñcatīti ca //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
Kāṭhakasaṃhitā
KS, 7, 4, 43.0 yac chandobhir upatiṣṭhate //
KS, 7, 6, 3.0 te chandobhir agnim anvārabhanta //
KS, 7, 6, 6.0 yac chandobhir agnim upatiṣṭhate //
KS, 7, 6, 15.0 chandāṃsi vā ṛṣīṇāṃ stutam //
KS, 7, 6, 16.0 chandobhir evainaṃ samardhayati //
KS, 7, 9, 29.0 gāyatracchandās taṃ chandasā vyardhayati //
KS, 7, 9, 29.0 gāyatracchandās taṃ chandasā vyardhayati //
KS, 7, 9, 32.0 svenaivainaṃ chandasā samardhayati //
KS, 7, 10, 15.0 tāṃś chandobhir anvapaśyan //
KS, 7, 10, 16.0 tasmāc chandobhir naktam agnir upastheyaḥ //
KS, 8, 3, 3.0 gāyatracchandā brāhmaṇaḥ //
KS, 8, 3, 4.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 5.0 yathā pitā putraṃ jinvaty evam evainaṃ svaṃ chando jinvati //
KS, 8, 3, 8.0 triṣṭupchandā rājanyaḥ //
KS, 8, 3, 9.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 10.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 3, 13.0 jagacchandā vaiśyaḥ //
KS, 8, 3, 14.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 15.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 10, 2.0 gāyatro vā agnir gāyatracchandāḥ //
KS, 9, 3, 8.0 gāyatro 'gnir gāyatracchandāḥ //
KS, 9, 13, 21.0 gāyatro 'gnir gāyatracchandāḥ //
KS, 9, 16, 53.0 chandassv iti //
KS, 10, 1, 65.0 kapālaiś chandāṃsi //
KS, 11, 3, 14.0 triṣṭub vā indrasya svaṃ chandaḥ //
KS, 11, 3, 16.0 svenaivāsmiñś chandasaujo vīryam adadhāt //
KS, 11, 8, 54.0 etāvad vāvāsti yāvad grahās stomāś chandāṃsi //
KS, 12, 4, 29.0 chandasāṃ dhenavaḥ //
KS, 12, 4, 41.0 sarvāṇi cchandāṃsy anubrūyāt //
KS, 12, 4, 43.0 sarvāṇi hi cchandāṃsi saumye 'dhvare 'nūcyante //
KS, 12, 4, 53.0 anto vā eṣā chandasām //
KS, 12, 6, 39.0 yas te rājan varuṇa gāyatracchandāḥ pāśas taṃ ta etad avayaje tasmai svāhā //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 12, 6, 41.0 etāvanti vai chandāṃsi //
KS, 12, 6, 42.0 chandāṃsi varuṇapāśāḥ //
KS, 12, 8, 1.0 saṃvatsaraṃ vā etasya cchandāṃsi yātayāmāni bhavanti yas somena yajate //
KS, 12, 8, 2.0 chandāṃsi devikāḥ //
KS, 12, 8, 3.0 chandāṃsy evāyātayāmāni punaryāmāṇi kurute //
KS, 12, 8, 9.0 chandāṃsi devikāḥ //
KS, 12, 8, 10.0 mithunaṃ chandāṃsi //
KS, 12, 8, 47.0 īśvarāṇi vā enam etāni cchandāṃsy aśāntāni nirmṛjaḥ //
KS, 12, 8, 63.0 chandāṃsi devikāḥ //
KS, 12, 8, 64.0 paśavaś chandāṃsi //
KS, 12, 8, 68.0 chandāṃsi devikāḥ //
KS, 12, 8, 69.0 chandāṃsy evāyātayāmāni punaryāmāṇi kurute //
KS, 13, 8, 1.0 chandāṃsi vai yajñam abhyamanyanta //
KS, 13, 8, 21.0 chandasām eṣa rasaḥ //
KS, 13, 8, 42.0 chandasām eṣa raso brahma bṛhaspatiḥ //
KS, 14, 5, 21.0 tebhyaś chandāṃsy ujjitīḥ prāyacchat //
KS, 14, 8, 47.0 sapta vai chandāṃsi //
KS, 14, 8, 48.0 chandobhir evānnādyam avarunddhe //
KS, 14, 8, 49.0 vāg vai chandāṃsi //
KS, 15, 7, 26.0 gāyatrī tvā chandasāvatu //
KS, 15, 7, 32.0 triṣṭup tvā chandasāvatu //
KS, 15, 7, 38.0 jagatī tvā chandasāvatu //
KS, 15, 7, 44.0 anuṣṭup tvā chandasāvatu //
KS, 15, 7, 50.0 paṅktis tvā chandasāvatu //
KS, 19, 1, 7.0 chandobhir evainām ebhyo lokebhya āvartayati //
KS, 19, 3, 45.0 anuṣṭup sarvāṇi chandāṃsi paribhūḥ //
KS, 19, 3, 46.0 vācaiva sarvāṇi chandāṃsi parigṛhṇāti //
KS, 19, 4, 34.0 catvāri vai chandāṃsi //
KS, 19, 4, 35.0 chandobhir evainaṃ saṃvapati //
KS, 19, 5, 21.0 vāso agne viśvarūpaṃ saṃvyayasva vibhāvasa iti chandāṃsi vā agner vāsaḥ //
KS, 19, 5, 22.0 chandobhir evainaṃ paridadhāti //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 19.0 dhārayā mayi prajām ity āśīr evaiṣā chandasāṃ dohaḥ //
KS, 19, 6, 43.0 vasavas tvā dhūpayantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir adhūpayat //
KS, 19, 7, 10.0 gnās tveti cchandāṃsi vai gnāḥ //
KS, 19, 7, 11.0 chandobhir evaināṃ pacati //
KS, 19, 7, 30.0 vasavas tvāchṛndantu gāyatreṇa cchandaseti cchandobhir vā eṣā kriyate //
KS, 19, 7, 30.0 vasavas tvāchṛndantu gāyatreṇa cchandaseti cchandobhir vā eṣā kriyate //
KS, 19, 7, 31.0 chandobhir dhūpyate //
KS, 19, 7, 32.0 chandobhiḥ pacyate //
KS, 19, 7, 33.0 chandāṃsy eva cchandobhir ācchṛndanti svenāyatanena //
KS, 19, 7, 33.0 chandāṃsy eva cchandobhir ācchṛndanti svenāyatanena //
KS, 19, 10, 14.0 anuṣṭub vai sarvāṇi cchandāṃsi //
KS, 19, 10, 15.0 paśavaś chandāṃsi //
KS, 19, 10, 56.0 chandāṃsi vā agner yoniḥ //
KS, 19, 10, 57.0 yac chandobhir ādadhāti svenaivainaṃ yoninānubibharti //
KS, 19, 11, 42.0 sa sakṛd evemāṃ vyakramata gāyatrīṃ chandaḥ //
KS, 19, 11, 43.0 sakṛd antarikṣaṃ triṣṭubhaṃ chandaḥ //
KS, 19, 11, 44.0 sakṛd divaṃ jagatīṃ chandaḥ //
KS, 19, 11, 45.0 sakṛd diśo 'nuṣṭubhaṃ chandaḥ //
KS, 20, 1, 19.0 catvāri vai chandāṃsi //
KS, 20, 1, 20.0 chandobhir devās svargaṃ lokam āyan //
KS, 20, 1, 63.0 catvāri vai chandāṃsi //
KS, 20, 1, 64.0 chandobhir evainau saṃnivapati //
KS, 20, 1, 65.0 eṣā vā agneḥ priyā tanūr yac chandāṃsi //
KS, 20, 4, 21.0 samudraṃ vai nāmaitat prajāpateś chandaḥ //
KS, 20, 4, 46.0 chandāṃsi vā agner yoniḥ //
KS, 20, 4, 48.0 yac chandobhir nyupya saumyā vyūhati yonā eva reto dadhāti vyūhati //
KS, 20, 5, 4.0 chandāṃsy anvāha //
KS, 20, 5, 5.0 chandobhir vā agnir uttaravedim ānaśe //
KS, 20, 5, 6.0 tasmāc chandāṃsy anvāha //
KS, 20, 5, 62.0 gāyatro vā agnir gāyatracchandāḥ //
KS, 20, 5, 63.0 svenaivainaṃ chandasā samardhayati //
KS, 20, 11, 29.0 virāṭ chandasāṃ jyotiḥ //
KS, 20, 11, 32.0 mā chanda iti dakṣiṇata upadadhāti //
KS, 20, 11, 34.0 pṛthivī chanda iti paścāt pratiṣṭhityai //
KS, 20, 11, 42.0 bṛhatī chandasāṃ svārājyam ānaśe //
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
KS, 21, 2, 32.0 tānīmāni chandāṃsi yāny ayajñavāhāni //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 4, 2.0 atha triṣṭubbhir atha jagatībhir athānuṣṭubbhir atha paṅktibhir atha yat kiñcāgneyaṃ chandaḥ //
KS, 21, 4, 3.0 tisra ekena chandasā //
KS, 21, 4, 9.0 paśavo vai chandāṃsi //
KS, 21, 5, 36.0 te pṛthivīm ājayan gāyatrīṃ chandaḥ //
KS, 21, 5, 38.0 te 'ntarikṣam ājayaṃs triṣṭubhaṃ chandaḥ //
KS, 21, 5, 40.0 te divam ājayañ jagatīṃ chandaḥ //
KS, 21, 7, 39.0 sapta vai chandāṃsi //
KS, 21, 7, 40.0 chandobhir evāsya śucaṃ śamayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.22 vasavas tvā parigṛhṇantu gāyatreṇa chandasā /
MS, 1, 1, 10, 1.23 rudrās tvā parigṛhṇantu traiṣṭubhena chandasā /
MS, 1, 1, 10, 1.24 ādityās tvā parigṛhṇantu jāgatena chandasā /
MS, 1, 2, 8, 1.6 vasavas tvā harantu gāyatreṇa chandasā /
MS, 1, 2, 8, 1.10 rudrās tvā harantu traiṣṭubhena chandasā /
MS, 1, 2, 8, 1.14 ādityās tvā harantu jāgatena chandasā /
MS, 1, 2, 18, 1.7 chandāṃsi gaccha svāhā /
MS, 1, 3, 36, 2.1 agnaye tvā pravṛhāmi gāyatreṇa chandasā /
MS, 1, 3, 36, 2.2 indrāya tvā pravṛhāmi traiṣṭubhena chandasā /
MS, 1, 3, 36, 2.3 ādityebhyas tvā pravṛhāmi jāgatena chandasā /
MS, 1, 3, 36, 4.4 uśik tvaṃ deva soma gāyatreṇa chandasāgner dhāmopehi /
MS, 1, 3, 36, 4.5 vaśī tvaṃ deva soma traiṣṭubhena chandasendrasya dhāmopehi /
MS, 1, 3, 36, 4.6 asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pāthā upehi //
MS, 1, 3, 39, 9.1 gāyatraṃ chando anu saṃrabhadhvam athā syāta surabhayo gṛheṣu /
MS, 1, 4, 2, 15.0 viṣṇuḥ pṛthivyāṃ vyakraṃsta gāyatreṇa chandasā //
MS, 1, 4, 2, 17.0 viṣṇur antarikṣe vyakraṃsta traiṣṭubhena chandasā //
MS, 1, 4, 2, 19.0 viṣṇur divi vyakraṃsta jāgatena chandasā //
MS, 1, 4, 7, 18.0 viṣṇuḥ pṛthivyāṃ vyakraṃsta gāyatreṇa chandaseti //
MS, 1, 4, 9, 14.0 pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmīti chandāṃsi vai pañca pañcajanāḥ //
MS, 1, 4, 9, 15.0 chandāṃsy evāgrahīt //
MS, 1, 4, 11, 42.0 etāni vai chandāṃsi yajñaṃ vahanti //
MS, 1, 5, 5, 17.0 gāyatro hy agnir gāyatrachandāḥ //
MS, 1, 5, 5, 18.0 svenaivainaṃ chandasopāsthita //
MS, 1, 5, 7, 19.0 taṃ devāś chandobhiḥ paryastṛṇan //
MS, 1, 5, 7, 20.0 yad upatiṣṭhate chandobhir evainaṃ paristṛṇāti //
MS, 1, 5, 8, 4.0 sam ṛṣīṇāṃ stuteneti chandāṃsi vā ṛṣīṇāṃ stutam //
MS, 1, 5, 8, 5.0 chandobhir evainaṃ samardhayati //
MS, 1, 5, 10, 7.0 parāṅ vā eṣa chandobhiḥ svargaṃ lokam etyanyadanyacchandaḥ samāroham //
MS, 1, 5, 10, 7.0 parāṅ vā eṣa chandobhiḥ svargaṃ lokam etyanyadanyacchandaḥ samāroham //
MS, 1, 5, 12, 20.0 te devāś chandobhir eva paśūn anvapaśyan //
MS, 1, 5, 12, 21.0 chandobhir enān punar upāhvayanta //
MS, 1, 5, 12, 22.0 yad upatiṣṭhate chandobhir vā etat paśūn anupaśyati //
MS, 1, 5, 12, 23.0 chandobhir enān punar upahvayate //
MS, 1, 5, 12, 25.0 te devāś chandobhir eva varuṇāt prāmuñcan //
MS, 1, 5, 12, 26.0 chandobhir enān punar upāhvayanta //
MS, 1, 5, 12, 27.0 yad upatiṣṭhate chandobhir vā etad varuṇāt paśūn pramuñcati //
MS, 1, 5, 12, 28.0 chandobhir enān punar upahvayate //
MS, 1, 6, 1, 14.1 āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā /
MS, 1, 6, 2, 7.1 āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā /
MS, 1, 6, 4, 49.0 chandasāṃ vā etan nirūpaṃ yad upabarhaṇaṃ sarvasūtram //
MS, 1, 6, 4, 50.0 yad upabarhaṇaṃ sarvasūtraṃ dadāti chandāṃsy evāvarunddhe //
MS, 1, 6, 4, 51.0 paśavo vai chandāṃsi //
MS, 1, 6, 8, 18.0 arvāk chandobhyo 'vapadyeta //
MS, 1, 6, 8, 20.0 gāyatro hy agnir gāyatrachandāḥ //
MS, 1, 6, 8, 21.0 sva evainaṃ yonau sve chandasi pratiṣṭhāpayati //
MS, 1, 6, 10, 7.0 gāyatram agneś chandaḥ //
MS, 1, 6, 10, 8.0 sva evainaṃ yonau sve chandasy ādhatte //
MS, 1, 7, 4, 24.0 gāyatro hy agnir gāyatrachandāḥ //
MS, 1, 9, 2, 4.0 bṛhaspatiś chandobhiḥ //
MS, 1, 9, 5, 39.0 saumyo vai brāhmaṇo devatayā gāyatrachandāḥ //
MS, 1, 9, 8, 7.0 agnir yajurbhiḥ savitā stomair indra ukthāmadair bṛhaspatiś chandobhir iti //
MS, 1, 10, 9, 10.0 atho chandāṃsi vai vāk //
MS, 1, 10, 9, 11.0 chandāṃsi vā etad yajati //
MS, 1, 10, 9, 27.0 atho chandāṃsi vai vājinaḥ //
MS, 1, 10, 9, 28.0 chandāṃsi vā etad yajati //
MS, 1, 11, 5, 18.0 tebhyaś chandāṃsy ujjitīḥ prāyacchat //
MS, 1, 11, 8, 37.0 sapta vai chandāṃsi //
MS, 1, 11, 8, 38.0 chandobhir evāsmā annādyam avarunddhe //
MS, 1, 11, 8, 39.0 atho vāg vai chandāṃsi //
MS, 1, 11, 10, 43.0 agnayā ekākṣarayā chandase svāhā //
MS, 1, 11, 10, 44.0 aśvibhyāṃ dvyakṣarāya chandase svāhā //
MS, 1, 11, 10, 45.0 viṣṇave tryakṣarāya chandase svāhā //
MS, 1, 11, 10, 46.0 somāya caturakṣarāya chandase svāhā //
MS, 1, 11, 10, 47.0 savitre pañcākṣarāya chandase svāhā //
MS, 1, 11, 10, 48.0 pūṣṇe ṣaḍakṣarāya chandase svāhā //
MS, 1, 11, 10, 49.0 marudbhyaḥ saptākṣarāya chandase svāhā //
MS, 1, 11, 10, 50.0 bṛhaspataye 'ṣṭākṣarāya chandase svāhā //
MS, 1, 11, 10, 51.0 mitrāya navākṣarāya chandase svāhā //
MS, 1, 11, 10, 52.0 varuṇāya daśākṣarāya chandase svāhā //
MS, 1, 11, 10, 53.0 indrāyaikādaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 54.0 viśvebhyo devebhyo dvādaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 55.0 vasubhyas trayodaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 56.0 rudrebhyaś caturdaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 57.0 ādityebhyaḥ pañcadaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 58.0 adityai ṣoḍaśākṣarāya chandase svāhā //
MS, 2, 1, 7, 56.0 kapālaiś chandāṃsi //
MS, 2, 2, 3, 19.0 bṛhaspatiś chandāṃsi //
MS, 2, 2, 3, 20.0 chandobhir bṛhaspatir gaṇī //
MS, 2, 3, 3, 32.0 yas te rājan varuṇa gāyatracchandāḥ pāśo brahman pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 34.0 yas te rājan varuṇa triṣṭupcchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 36.0 yas te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 38.0 yas te rājan varuṇānuṣṭupcchandāḥ pāśo dikṣu pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 40.0 chandāṃsi vai varuṇasya pāśāḥ //
MS, 2, 3, 5, 46.0 etāvad vā asti stomā grahāś chandāṃsi //
MS, 2, 4, 5, 5.0 sarvāṇi chandāṃsy anvāha //
MS, 2, 4, 5, 6.0 sarvāṇi hi chandāṃsi yajñe prayujyante //
MS, 2, 5, 7, 1.0 chandāṃsi vai yajñāya nātiṣṭhanta //
MS, 2, 5, 7, 44.0 chandasāṃ vā eṣa rasaḥ //
MS, 2, 5, 7, 45.0 chandasām evāsmai rasena paśūn dhattaḥ //
MS, 2, 5, 7, 51.0 chandasāṃ vā eṣa rasaḥ //
MS, 2, 5, 7, 52.0 chandasām evāsmai rasena dadhati //
MS, 2, 5, 7, 60.0 chandasāṃ vā eṣa rasaḥ //
MS, 2, 5, 7, 62.0 chandasām evāsmai rasena rasaṃ vṛṣṭiṃ ninayanti //
MS, 2, 6, 10, 2.0 gāyatrī tvā chandasām avatu //
MS, 2, 6, 10, 8.0 triṣṭup tvā chandasām avatu //
MS, 2, 6, 10, 14.0 jagatī tvā chandasām avatu //
MS, 2, 6, 10, 20.0 anuṣṭup tvā chandasām avatu //
MS, 2, 6, 10, 26.0 paṅktis tvā chandasām avatu //
MS, 2, 7, 1, 5.8 gāyatreṇa chandasā pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara /
MS, 2, 7, 1, 5.9 ā traiṣṭubhena chandasā /
MS, 2, 7, 1, 5.12 tvayā vayam agniṃ śakema khanituṃ sadhasthā ā jāgatena chandasā /
MS, 2, 7, 1, 5.15 ānuṣṭubhena chandasā //
MS, 2, 7, 6, 2.0 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 6.0 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 10.0 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 14.0 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 43.0 vasavas tvāchṛndantu gāyatreṇa chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 44.0 rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 45.0 ādityās tvāchṛndantu jāgatena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 46.0 viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 8, 4.6 chandāṃsy aṅgāni /
MS, 2, 7, 8, 4.15 gāyatraṃ chandā āroha /
MS, 2, 7, 8, 4.18 traiṣṭubhaṃ chandā āroha /
MS, 2, 7, 8, 4.21 jāgataṃ chandā āroha /
MS, 2, 7, 8, 4.24 ānuṣṭubhaṃ chandā āroha /
MS, 2, 7, 18, 16.0 gāyatreṇa tvā chandasā sādayāmi //
MS, 2, 7, 18, 17.0 traiṣṭubhena tvā chandasā sādayāmi //
MS, 2, 7, 18, 18.0 jāgatena tvā chandasā sādayāmi //
MS, 2, 7, 18, 19.0 ānuṣṭubhena tvā chandasā sādayāmi //
MS, 2, 7, 18, 20.0 pāṅktena tvā chandasā sādayāmi //
MS, 2, 7, 20, 5.0 gāyatrī chandaḥ //
MS, 2, 7, 20, 20.0 triṣṭup chandaḥ //
MS, 2, 7, 20, 35.0 jagatī chandaḥ //
MS, 2, 7, 20, 50.0 anuṣṭup chandaḥ //
MS, 2, 7, 20, 65.0 paṅktiś chandaḥ //
MS, 2, 8, 2, 12.0 mayantaṃ chandaḥ //
MS, 2, 8, 2, 14.0 adhipatiś chandaḥ //
MS, 2, 8, 2, 16.0 prajāpatiś chandaḥ //
MS, 2, 8, 2, 18.0 parameṣṭhī chandaḥ //
MS, 2, 8, 2, 20.0 triṣṭup chandaḥ //
MS, 2, 8, 2, 22.0 virāṭ chandaḥ //
MS, 2, 8, 2, 24.0 gāyatrī chandaḥ //
MS, 2, 8, 2, 26.0 uṣṇihā chandaḥ //
MS, 2, 8, 2, 28.0 anuṣṭup chandaḥ //
MS, 2, 8, 2, 30.0 bṛhatī chandaḥ //
MS, 2, 8, 2, 32.0 kakup chandaḥ //
MS, 2, 8, 2, 34.0 satobṛhatī chandaḥ //
MS, 2, 8, 2, 36.0 paṅktiś chandaḥ //
MS, 2, 8, 2, 38.0 jagatī chandaḥ //
MS, 2, 8, 2, 40.0 yuvalaṃ chandaḥ //
MS, 2, 8, 2, 42.0 viśālaṃ chandaḥ //
MS, 2, 8, 2, 44.0 tandraṃ chandaḥ //
MS, 2, 8, 2, 46.0 chadiś chandaḥ //
MS, 2, 8, 2, 48.0 anādhṛṣyaṃ chandaḥ //
MS, 2, 8, 3, 2.16 mā chandaḥ /
MS, 2, 8, 3, 2.17 pramā chandaḥ /
MS, 2, 8, 3, 2.18 pratimā chandaḥ /
MS, 2, 8, 3, 2.19 asrīvīś chandaḥ /
MS, 2, 8, 3, 2.20 paṅktiś chandaḥ /
MS, 2, 8, 3, 2.21 uṣṇihā chandaḥ /
MS, 2, 8, 3, 2.22 gāyatrī chandaḥ /
MS, 2, 8, 3, 2.23 triṣṭup chandaḥ /
MS, 2, 8, 3, 2.24 jagatī chandaḥ /
MS, 2, 8, 3, 2.25 anuṣṭup chandaḥ /
MS, 2, 8, 3, 2.26 virāṭ chandaḥ /
MS, 2, 8, 3, 2.27 bṛhatī chandaḥ /
MS, 2, 8, 3, 2.28 pṛthivī chandaḥ /
MS, 2, 8, 3, 2.29 antarikṣaṃ chandaḥ /
MS, 2, 8, 3, 2.30 dyauś chandaḥ /
MS, 2, 8, 3, 2.31 nakṣatrāṇi chandaḥ /
MS, 2, 8, 3, 2.32 samā chandaḥ /
MS, 2, 8, 3, 2.33 kṛṣiś chandaḥ /
MS, 2, 8, 3, 2.34 vāk chandaḥ /
MS, 2, 8, 3, 2.35 manaś chandaḥ /
MS, 2, 8, 3, 2.36 gauś chandaḥ /
MS, 2, 8, 3, 2.37 aśvaś chandaḥ /
MS, 2, 8, 3, 2.38 ajā chandaḥ /
MS, 2, 8, 3, 2.39 hiraṇyaṃ chandaḥ /
MS, 2, 8, 7, 4.2 evaś chandaḥ /
MS, 2, 8, 7, 4.3 varivaś chandaḥ /
MS, 2, 8, 7, 4.4 ācchac chandaḥ /
MS, 2, 8, 7, 4.5 manaś chandaḥ /
MS, 2, 8, 7, 4.6 śaṃbhūś chandaḥ /
MS, 2, 8, 7, 4.7 paribhūś chandaḥ /
MS, 2, 8, 7, 4.8 sindhuś chandaḥ /
MS, 2, 8, 7, 4.9 vyacaś chandaḥ /
MS, 2, 8, 7, 4.10 samudraṃ chandaḥ /
MS, 2, 8, 7, 4.11 salilaṃ chandaḥ /
MS, 2, 8, 7, 4.12 kakup chandaḥ /
MS, 2, 8, 7, 4.13 trikakup chandaḥ /
MS, 2, 8, 7, 4.14 kāvyaṃ chandaḥ /
MS, 2, 8, 7, 4.15 aṅkupaṃ chandaḥ /
MS, 2, 8, 7, 4.16 akṣarapaṅktiś chandaḥ /
MS, 2, 8, 7, 4.17 padapaṅktiś chandaḥ /
MS, 2, 8, 7, 4.18 viṣṭārapaṅktiś chandaḥ /
MS, 2, 8, 7, 4.19 kṣuro bhṛjaś chandaḥ /
MS, 2, 8, 7, 4.20 pakṣaś chandaḥ /
MS, 2, 8, 7, 4.21 pracchac chandaḥ /
MS, 2, 8, 7, 4.22 saṃyac chandaḥ /
MS, 2, 8, 7, 4.23 viyac chandaḥ /
MS, 2, 8, 7, 4.24 bṛhac chandaḥ /
MS, 2, 8, 7, 4.25 rathantaraṃ chandaḥ /
MS, 2, 8, 7, 4.26 nikāyaṃ chandaḥ /
MS, 2, 8, 7, 4.27 vīvadhaṃ chandaḥ /
MS, 2, 8, 7, 4.28 giraś chandaḥ /
MS, 2, 8, 7, 4.29 bhṛjaś chandaḥ /
MS, 2, 8, 7, 4.30 saṃstup chandaḥ /
MS, 2, 8, 7, 4.31 anuṣṭup chandaḥ /
MS, 2, 8, 7, 4.32 evaś chandaḥ /
MS, 2, 8, 7, 4.33 varivaś chandaḥ /
MS, 2, 8, 7, 4.34 vayaś chandaḥ /
MS, 2, 8, 7, 4.35 vayaskṛc chandaḥ /
MS, 2, 8, 7, 4.36 viśālaṃ chandaḥ /
MS, 2, 8, 7, 4.37 viṣpardhāś chandaḥ /
MS, 2, 8, 7, 4.38 chadiś chandaḥ /
MS, 2, 8, 7, 4.39 dūrohaṇaṃ chandaḥ /
MS, 2, 8, 7, 4.40 tandraṃ chandaḥ /
MS, 2, 8, 7, 4.41 aṅkāvaṅkaṃ chandaḥ //
MS, 2, 8, 11, 2.0 agninā devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi //
MS, 2, 8, 11, 3.0 gāyatrasya chandaso 'gneḥ śīrṣṇāgneḥ śirā upadadhāmi //
MS, 2, 8, 11, 5.0 indreṇa devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 6.0 traiṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 8.0 viśvebhir devebhir devatayā jāgatena chandasāgneḥ puccham upadadhāmi //
MS, 2, 8, 11, 9.0 jāgatasya chandaso 'gneḥ pucchenāgneḥ puccham upadadhāmi //
MS, 2, 8, 11, 11.0 mitrāvaruṇābhyāṃ devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 12.0 ānuṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 14.0 bṛhaspatinā devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 8, 11, 15.0 pāṅktasya chandaso 'gneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 13, 4, 1.0 ṛcā tvā chandasā sādayāmi //
MS, 2, 13, 4, 2.0 vaṣaṭkāreṇa tvā chandasā sādayāmi //
MS, 2, 13, 4, 3.0 hiṃkāreṇa tvā chandasā sādayāmi //
MS, 2, 13, 4, 4.0 prastāvena tvā chandasā sādayāmi //
MS, 2, 13, 4, 5.0 udgīthena tvā chandasā sādayāmi //
MS, 2, 13, 4, 6.0 pratihāreṇa tvā chandasā sādayāmi //
MS, 2, 13, 4, 7.0 stutena tvā chandasā sādayāmi //
MS, 2, 13, 4, 8.0 nidhanena tvā chandasā sādayāmi //
MS, 2, 13, 10, 13.2 ṛtūṃs tanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ //
MS, 2, 13, 14, 1.0 mā chandaḥ //
MS, 2, 13, 14, 4.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 14, 5.0 pramā chandaḥ //
MS, 2, 13, 14, 8.0 pratimā chandaḥ //
MS, 2, 13, 14, 11.0 asrīvīś chandaḥ //
MS, 2, 13, 14, 14.0 gāyatrī chandaḥ //
MS, 2, 13, 14, 17.0 triṣṭup chandaḥ //
MS, 2, 13, 14, 20.0 jagatī chandaḥ //
MS, 2, 13, 14, 23.0 anuṣṭup chandaḥ //
MS, 2, 13, 14, 26.0 uṣṇik chandaḥ //
MS, 2, 13, 14, 29.0 virāṭ chandaḥ //
MS, 2, 13, 14, 32.0 bṛhatī chandaḥ //
MS, 2, 13, 14, 35.0 paṅktiś chandaḥ //
MS, 2, 13, 14, 38.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 20, 9.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 20, 71.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 3, 1, 8, 16.0 chandāṃsi vai gnā devīr viśvadevyavatīḥ //
MS, 3, 1, 8, 17.0 chandobhir evaināṃ śrapayati //
MS, 3, 1, 8, 45.0 vasavas tvāchṛndantu gāyatreṇa chandaseti //
MS, 3, 1, 8, 46.0 chandobhiś ca vā eṣā devatābhiś ca kriyate //
MS, 3, 1, 8, 47.0 chandobhiś caivaināṃ devatābhiś cācchṛṇatti //
MS, 3, 7, 4, 2.14 sarvāṇi vai chandāṃsy atichandāḥ /
MS, 3, 7, 4, 2.15 sarvair evainaṃ chandobhir gṛhṇāti /
MS, 3, 7, 4, 2.16 varṣma vā eṣā chandasām /
MS, 3, 11, 6, 3.1 adbhyaḥ somaṃ vyapibac chandobhir haṃsaḥ śuciṣat /
MS, 3, 11, 11, 1.2 gāyatrī chanda indriyaṃ triyavir gaur vayo dadhuḥ //
MS, 3, 11, 11, 2.2 uṣṇik chanda indriyaṃ dityavāḍ gaur vayo dadhuḥ //
MS, 3, 11, 11, 3.2 anuṣṭup chanda indriyaṃ pañcāvir gaur vayo dadhuḥ //
MS, 3, 11, 11, 4.2 bṛhatī chanda indriyaṃ trivatso gaur vayo dadhuḥ //
MS, 3, 11, 11, 5.2 paṅktiś chanda indriyaṃ turyavāḍ gaur vayo dadhuḥ //
MS, 3, 11, 11, 6.2 triṣṭup chanda indriyaṃ pṛṣṭhavāḍ gaur vayo dadhuḥ //
MS, 3, 11, 11, 7.2 jagatī chanda indriyam anaḍvān gaur vayo dadhuḥ //
MS, 3, 11, 11, 8.2 virāṭ chanda indriyaṃ dhenur gaur na vayo dadhuḥ //
MS, 3, 11, 11, 9.2 dvipadā chanda indriyam ukṣā gaur na vayo dadhuḥ //
MS, 3, 11, 11, 10.2 kakup chanda ihendriyam ṛṣabho gaur vayo dadhuḥ //
MS, 3, 16, 4, 2.1 rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā /
MS, 3, 16, 4, 11.2 revat sāmāticchandā u chando 'jātaśatruḥ syonā no astu //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 5.1 tatrāparā ṛgvedo yajurvedaḥ sāmavedo 'tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣam iti /
Mānavagṛhyasūtra
MānGS, 1, 2, 2.3 gāyatri chandasāṃ mātar idaṃ brahma juṣasva me /
MānGS, 1, 2, 8.1 chandasy arthān buddhvā snāsyan gāṃ kārayet //
MānGS, 1, 4, 5.3 upākurmahe 'dhyāyān upatiṣṭhantu chandāṃsīti ca //
MānGS, 1, 4, 9.2 ko vo vimuñcatīti vimucyotsṛjāmahe 'dhyāyān pratiśvasantu chandāṃsīti ca //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
Nirukta
N, 1, 1, 4.0 chandobhyaḥ samāhṛtya samāhṛtya samāmnātāḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 7.0 vasavas tvā gāyatreṇa chandasā saṃmṛjantu rudrās tvā traiṣṭubhena chandasā saṃmṛjantv ādityās tvā jāgatena chandasā saṃmṛjantu //
PB, 1, 2, 7.0 vasavas tvā gāyatreṇa chandasā saṃmṛjantu rudrās tvā traiṣṭubhena chandasā saṃmṛjantv ādityās tvā jāgatena chandasā saṃmṛjantu //
PB, 1, 2, 7.0 vasavas tvā gāyatreṇa chandasā saṃmṛjantu rudrās tvā traiṣṭubhena chandasā saṃmṛjantv ādityās tvā jāgatena chandasā saṃmṛjantu //
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 4.0 indavindrapītasya ta indriyāvato gāyatracchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 12.0 vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 13.0 indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 16.0 indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 1.0 aindraṃ saho 'sarji tasya ta indavindrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 2.0 indavindrapītasya ta indriyāvato 'nuṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 3, 9, 3.0 astomā vā ete yacchandomā ayujo hi stomā yugmanti chandāṃsi yad eṣā yujinī catuścatvāriṃśasya viṣṭutis tenāstomāḥ //
PB, 4, 4, 2.0 teṣv āpteṣu chandasī saṃyujyaitavyam //
PB, 4, 4, 4.0 tad āhuḥ saṃśara iva vā eṣa chandasāṃ yad dve chandasī saṃyuñjantīti //
PB, 4, 4, 4.0 tad āhuḥ saṃśara iva vā eṣa chandasāṃ yad dve chandasī saṃyuñjantīti //
PB, 4, 4, 5.0 caturuttarair eva chandobhir etavyam //
PB, 4, 4, 6.0 paśavo vai caturuttarāṇi chandāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti //
PB, 4, 4, 8.0 tad āhur anavakᄆptāni vā etāni chandāṃsi madhyandine bṛhatyā caiva triṣṭubhā caitavyam //
PB, 4, 4, 9.0 ete vai chandasī vīryavatī ete pratyakṣaṃ madhyandinasya rūpam //
PB, 4, 5, 7.0 anuṣṭupchandaso bhavanty ānuṣṭubho vai prajāpatiḥ sākṣād eva prajāpatim ārabhante //
PB, 4, 6, 7.0 vāyur vā etaṃ devatānām ānaśe 'nuṣṭup chandasāṃ yad ato 'nyā pratipat syāt pradahet //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 9, 17.0 dugdhānīva vai tarhi chandāṃsi yātayāmāny antagatāni tāny eva tad rasenāpyāyayanti //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 2, 11.0 ati vā eṣānyāni chandāṃsi yad aticchandā aty etad anyāny ahāny ahar yan mahāvratam //
PB, 5, 3, 3.0 samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati //
PB, 5, 5, 4.0 chandobhir ārohati svargam eva tal lokam ārohati //
PB, 5, 5, 5.0 chandobhir upāvarohaty asmiṃlloke pratitiṣṭhati //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 3, 6.0 kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ sampadyate virāḍ vai chandasāṃ jyotiḥ //
PB, 6, 3, 11.0 yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ chando 'nuṣṭub iti //
PB, 6, 3, 12.0 chandasāṃ vā anvavaluptiṃ yajamāno 'nvavalupyate //
PB, 6, 3, 13.0 aṣṭākṣarā gāyatrī hiṅkāro navama ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī chandobhirevānuṣṭubham āpnoti yajamānasyānavalopāya //
PB, 6, 6, 6.0 yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati chandāṃsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 9, 26.0 vṛddhā vā eta indriyeṇa vīryeṇa yad vrāta indriyaṃ vīryaṃ chandāṃsīndriyeṇaivainān vīryeṇa samardhayati //
PB, 7, 3, 2.0 tribhiś ca chandobhiḥ pañcabhiś ca sāmabhiḥ //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 10.0 yad anyac chando 'ntarā vyaveyād imāṃl lokān vicchindyāt //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 8.0 yair u kaiśca chandobhir madhyandine stuvanti tāni triṣṭubham abhisaṃpadyante tasmāt triṣṭubho na yanti mādhyandināt savanāt //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 8, 4.0 yad gāyatrīṣu tenāgneyaṃ gāyatracchandā hy agniḥ //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 4.0 tasmād āhur gāyatrī vāva sarvāṇi chandāṃsi gāyatrī hy etān poṣān puṣyanty aid iti //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 6, 7.0 chandobhir yajñaṃ bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 8, 8, 3.0 tasmād u gāyatrīṣu gāyatracchandā hy agniḥ //
PB, 9, 4, 2.0 pūrvo vācaṃ pūrvaś chandāṃsi pūrvo devatā vṛṅkte //
PB, 9, 4, 6.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya jagatyai chandase 'bhibhūtaye svāheti juhoti //
PB, 9, 4, 6.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya jagatyai chandase 'bhibhūtaye svāheti juhoti //
PB, 9, 4, 6.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya jagatyai chandase 'bhibhūtaye svāheti juhoti //
PB, 9, 4, 7.0 chandāṃsi vā abhibhūtayas tair evainān abhibhavaty ubhe bṛhadrathantare kārye //
PB, 10, 1, 19.0 chandāṃsy eva chandomānām āyatanam eṣaiṣāṃ bandhutā //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 2.0 tasmād yo virājaṃ stomaṃ sampadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍḍhi chandasāṃ jyotiḥ //
PB, 10, 2, 4.0 anuṣṭup ca vai saptadaśaś ca samabhavatāṃ sānuṣṭup caturuttarāṇi chandāṃsy asṛjata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 5, 11.0 chandāṃsy evāsyās tṛtīyaṃ trirātraṃ vahanti //
PB, 10, 5, 13.0 chandāṃsi vā anyonyasya lokam abhyadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ yaṃ kāmam akāmayanta tam asanvan //
PB, 10, 5, 14.0 yatkāmo vyūḍhacchandasā dvādaśāhena yajate so 'smai kāmaḥ samṛdhyate //
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
PB, 10, 6, 2.0 vṛṣavad vṛtravad rayimad viśvavad upasthitaṃ dvitīyasyāhno rūpaṃ pañcadaśasya stomasya traiṣṭubhasya chandaso bṛhataḥ sāmnaḥ //
PB, 10, 6, 3.0 udvat trivad digvat gomad ṛṣabhavat tṛtīyasyāhno rūpaṃ saptadaśasya stomasya jāgatasya chandaso vairūpasya sāmnaḥ //
PB, 10, 6, 4.0 rājanvaj janavadvat sūryavad virāḍanutodavac caturthasyāhno rūpam ekaviṃśasya stomasyānuṣṭubhasya chandaso vairājasya sāmnaḥ //
PB, 10, 6, 5.0 citravacchiśumat paṅktiḥ śakvarī vyūnākṣarā gomad ṛṣabhavad vajryabhimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktasya chandasaḥ śakvarīṇāṃ sāmnaḥ //
PB, 10, 6, 6.0 parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ revatīnāṃ sāmnaḥ //
PB, 11, 5, 17.0 anuṣṭubhi chandasāṃ kriyate 'nuṣṭubbhi chandasāṃ yoniḥ svāyām eva tad yonau reto dhatte prajātyai //
PB, 11, 5, 17.0 anuṣṭubhi chandasāṃ kriyate 'nuṣṭubbhi chandasāṃ yoniḥ svāyām eva tad yonau reto dhatte prajātyai //
PB, 12, 4, 3.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 12, 10, 2.0 viśvāḥ pṛtanā abhibhūtaraṃ nara ity atijagatī varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 12, 10, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 12, 10, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 12, 13, 22.0 atha vā etā ekapadās tryakṣarā viṣṇoś chando bhurijaḥ śakvaryaḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 13, 1, 10.0 saptarcau bhavataḥ chandasāṃ dhṛtyai //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 4, 2.0 diśaḥ pañcapadā dādhārartūn ṣaṭpadā chandāṃsi saptapadā puruṣaṃ dvipadā //
PB, 13, 7, 2.0 jyotir vai gāyatrī chandasāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāty api ha putrasya putro jyotiṣmān bhavati //
PB, 13, 10, 1.0 yātayāmāny anyāni chandāṃsy ayātayāmā gāyatrī tasmād gāyatrīṣu stuvanti //
PB, 14, 1, 1.0 āpyante vā etat stomāś chandāṃsi yat ṣaḍaha āpyate //
PB, 14, 1, 2.0 āpte ṣaḍahe chandāṃsi stomān kṛtvā prayanti //
PB, 14, 4, 1.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaśchanda ākramate 'napabhraṃśāya //
PB, 14, 5, 7.0 atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 15, 3, 2.0 pavamānasya jighnata iti vai bṛhato rūpaṃ hareś candrā asṛkṣateti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 8.0 brahmaṇe chandobhyaśceti sarvatra //
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
PārGS, 3, 3, 5.3 ṛtūṃstanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 15.3 samā u ha vā asmiṃś chandāṃsi sāmyād iti tat sāmnaḥ sāmatvam //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 6.6 gāyatracchandā vai brāhmaṇaḥ /
TB, 1, 1, 9, 6.7 svasya chandasaḥ pratyayanastvāya /
TB, 1, 1, 9, 6.9 triṣṭupchandā vai rājanyaḥ /
TB, 1, 1, 9, 6.10 svasya chandasaḥ pratyayanastvāya //
TB, 1, 1, 9, 7.2 jagatīchandā vai vaiśyaḥ /
TB, 1, 1, 9, 7.3 svasya chandasaḥ pratyayanastvāya /
TB, 1, 2, 4, 2.3 taṃ chandobhir adṛṃhan dhṛtyai /
TB, 2, 2, 3, 7.3 chandaḥsv ity abruvan /
TB, 2, 2, 3, 7.5 tasmāc chandaḥsu sadbhya ādityebhyaḥ /
TB, 2, 2, 4, 3.9 imān khalu vai lokān anu prajāḥ paśavaś chandāṃsi prājāyanta /
TB, 2, 2, 8, 7.3 taṃ chandobhir asuvanta /
TB, 2, 2, 8, 7.4 tac chandasāṃ chandastvam /
TB, 2, 2, 8, 7.4 tac chandasāṃ chandastvam /
TB, 2, 3, 2, 3.7 gāyatriyā adhi chandāṃsy asṛjata /
TB, 2, 3, 2, 3.8 chandobhyo 'dhi sāma /
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.3 vasavas tvā pari gṛhṇantu gāyatreṇa chandasā rudrās tvā pari gṛhṇantu traiṣṭubhena chandasādityās tvā pari gṛhṇantu jāgatena chandasā /
TS, 1, 1, 9, 3.3 vasavas tvā pari gṛhṇantu gāyatreṇa chandasā rudrās tvā pari gṛhṇantu traiṣṭubhena chandasādityās tvā pari gṛhṇantu jāgatena chandasā /
TS, 1, 1, 9, 3.3 vasavas tvā pari gṛhṇantu gāyatreṇa chandasā rudrās tvā pari gṛhṇantu traiṣṭubhena chandasādityās tvā pari gṛhṇantu jāgatena chandasā /
TS, 1, 3, 2, 1.4 gāyatreṇa chandasāvabāḍho valagaḥ /
TS, 1, 3, 7, 1.12 gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgataṃ chando 'nuprajāyasva /
TS, 1, 3, 7, 1.12 gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgataṃ chando 'nuprajāyasva /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 5, 9, 53.1 tāñchandobhir anvavindat //
TS, 1, 5, 9, 54.1 yac chandobhir upatiṣṭhate svam eva tad anvicchati //
TS, 1, 6, 5, 2.2 viṣṇoḥ kramo 'sy abhimātihā gāyatreṇa chandasā pṛthivīm anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.3 viṣṇoḥ kramo 'sy abhiśastihā traiṣṭubhena chandasāntarikṣam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.4 viṣṇoḥ kramo 'sy arātīyato hantā jāgatena chandasā divam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.5 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhena chandasā diśo 'nuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ //
TS, 1, 7, 5, 40.1 viṣṇumukhā vai devāś chandobhir imāṁ lokān anapajayyam abhyajayan //
TS, 1, 7, 5, 42.1 viṣṇur eva bhūtvā yajamānaś chandobhir imāṁ lokān anapajayyam abhijayati //
TS, 1, 7, 5, 49.1 chandobhir evemāṁ lokān yathāpūrvam abhijayati //
TS, 2, 1, 7, 2.8 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 3.2 chandasām eva rasena rasam brahmavarcasam avarunddhe /
TS, 2, 1, 7, 3.8 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 3.10 chandasām eva rasena //
TS, 2, 1, 7, 4.7 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 4.9 chandasām eva rasena rasam prajām ava //
TS, 2, 1, 7, 5.7 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 5.9 chandasām eva rasena rasam annam avarunddhe /
TS, 2, 1, 7, 6.5 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 6.7 chandasām eva rasena rasaṃ sajātān avarunddhe /
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 9, 7.1 praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma kapālair eva chandāṃsy āpnoti puroḍāśaiḥ savanāni /
TS, 5, 1, 1, 8.1 chandāṃsi devebhyo 'pākrāman //
TS, 5, 1, 1, 11.1 yac caturgṛhītaṃ juhoti chandāṃsy eva tat prīṇāti //
TS, 5, 1, 1, 25.1 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity ṛcam antamāṃ kuryāt //
TS, 5, 1, 1, 26.1 chandāṃsy eva yajñayaśasenārpayati //
TS, 5, 1, 1, 32.1 catvāri chandāṃsi //
TS, 5, 1, 1, 33.1 chandobhir eva //
TS, 5, 1, 3, 53.1 anuṣṭup sarvāṇi chandāṃsi paribhūḥ //
TS, 5, 1, 4, 43.1 catvāri chandāṃsi //
TS, 5, 1, 4, 44.1 chandobhir eva //
TS, 5, 1, 5, 22.1 anuṣṭup sarvāṇi chandāṃsi //
TS, 5, 1, 5, 23.1 chandāṃsi khalu vā agneḥ priyā tanūḥ //
TS, 5, 1, 6, 44.1 chandobhiḥ karoti //
TS, 5, 1, 6, 45.1 vīryaṃ vai chandāṃsi //
TS, 5, 1, 6, 56.1 chandasāṃ dohāya //
TS, 5, 1, 7, 21.1 chandāṃsi vai gnāḥ //
TS, 5, 1, 7, 22.1 chandobhir evaināṃ śrapayati //
TS, 5, 1, 7, 51.1 chandobhir ācchṛṇatti //
TS, 5, 1, 7, 52.1 chandobhir vā eṣā kriyate //
TS, 5, 1, 7, 53.1 chandobhir eva chandāṃsy ācchṛṇatti //
TS, 5, 1, 7, 53.1 chandobhir eva chandāṃsy ācchṛṇatti //
TS, 5, 1, 8, 37.1 aparimitacchandaso bhavanti //
TS, 5, 1, 8, 42.1 lomaśaṃ vai nāmaitac chandaḥ prajāpateḥ //
TS, 5, 1, 9, 5.1 sapta chandāṃsi //
TS, 5, 1, 9, 6.1 chandobhir evainaṃ dīkṣayati //
TS, 5, 2, 1, 1.1 viṣṇumukhā vai devāś chandobhir imāṃllokān anapajayyam abhyajayan /
TS, 5, 2, 1, 1.2 yad viṣṇukramān kramate viṣṇur eva bhūtvā yajamānaś chandobhir imāṃllokān anapajayyam abhijayati /
TS, 5, 2, 1, 1.8 chandobhir evemāṃllokān yathāpūrvam abhijayati /
TS, 5, 2, 1, 2.8 catvāri chandāṃsi /
TS, 5, 2, 1, 2.9 chandāṃsi khalu vā agneḥ priyā tanūḥ /
TS, 5, 2, 1, 5.8 catvāri chandāṃsi /
TS, 5, 2, 1, 5.9 chandobhir eva /
TS, 5, 2, 1, 5.11 varṣma vā eṣa chandasāṃ yad atichandāḥ /
TS, 5, 2, 1, 6.8 stomena vai devā asmiṃlloka ārdhnuvañ chandobhir amuṣmin /
TS, 5, 2, 2, 14.1 catvāri chandāṃsi //
TS, 5, 2, 2, 15.1 chandobhir eva //
TS, 5, 2, 2, 17.1 varṣma vā eṣā chandasāṃ yad aticchandāḥ //
TS, 5, 2, 3, 29.1 chandobhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 2, 3, 31.1 catvāri chandāṃsi //
TS, 5, 2, 3, 32.1 chandobhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 2, 3, 37.1 atho paśavo vai chandāṃsi //
TS, 5, 2, 4, 3.1 catvāri chandāṃsi //
TS, 5, 2, 4, 4.1 chandāṃsi khalu vā agneḥ priyā tanūḥ //
TS, 5, 2, 6, 8.1 samudraṃ vai nāmaitac chandaḥ //
TS, 5, 2, 11, 2.2 sacchandā yā ca vicchandāḥ sūcībhiḥ śimyantu tvā //
TS, 5, 3, 2, 30.1 virāṭ chandasāṃ jyotiḥ //
TS, 5, 3, 2, 33.1 chandāṃsi paśuṣv ājim ayuḥ //
TS, 5, 3, 2, 36.1 mā chanda iti dakṣiṇata upadadhāti //
TS, 5, 3, 2, 38.1 pṛthivī chanda iti paścāt pratiṣṭhityai //
TS, 5, 3, 2, 47.1 bṛhatī chandasāṃ svārājyam parīyāya //
TS, 5, 3, 5, 32.1 yāni vai chandāṃsi suvargyāṇy āsan tair devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 5, 36.1 tebhya etā iṣṭakā niramimataivaś chando varivaś chanda iti tā upādadhata //
TS, 5, 3, 5, 36.1 tebhya etā iṣṭakā niramimataivaś chando varivaś chanda iti tā upādadhata //
TS, 5, 3, 5, 38.1 yad etā iṣṭakā upadadhāti yāny eva chandāṃsi suvargyāṇi tair eva yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 8, 1.0 chandāṃsy upadadhāti //
TS, 5, 3, 8, 2.0 paśavo vai chandāṃsi //
TS, 5, 3, 8, 4.0 chandāṃsi vai devānāṃ vāmam paśavaḥ //
TS, 5, 3, 8, 23.0 bṛhatīr uṣṇihāḥ paṅktīr akṣarapaṅktīr iti viṣurūpāṇi chandāṃsy upadadhāti //
TS, 5, 3, 8, 25.0 paśavaḥ chandāṃsi //
TS, 5, 3, 8, 29.0 aticchandā vai sarvāṇi chandāṃsi //
TS, 5, 3, 8, 30.0 sarvebhir evainaṃ chandobhiś cinute //
TS, 5, 3, 8, 31.0 varṣma vā eṣā chandasāṃ yad aticchandāḥ //
TS, 5, 4, 6, 54.0 catvāri chandāṃsi //
TS, 5, 4, 6, 55.0 chandobhir eva //
TS, 5, 4, 8, 38.0 etad vai chandasāṃ rūpam //
TS, 5, 4, 8, 39.0 rūpeṇaiva chandāṃsy avarunddhe //
TS, 5, 4, 10, 29.0 gāyatreṇaivainaṃ chandasā cinute //
TS, 5, 4, 10, 32.0 chandobhir evainaṃ cinute //
TS, 5, 5, 8, 21.0 gāyatreṇa chandasāgninā devatayāgneḥ śīrṣṇāgneḥ śira upadadhāmi //
TS, 5, 5, 8, 23.0 traiṣṭubhena chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 25.0 jāgatena chandasā savitrā devatayāgneḥ pucchenāgneḥ puccham upadadhāmi //
TS, 5, 5, 8, 27.0 ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 29.0 pāṅktena chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
TS, 6, 1, 1, 87.0 sapta chandāṃsi //
TS, 6, 1, 1, 88.0 chandobhir evainam pavayati //
TS, 6, 1, 2, 40.0 anuṣṭup chandasām udayacchad ity āhuḥ //
TS, 6, 1, 2, 64.0 sā vā eṣark sarvāṇi chandāṃsi //
TS, 6, 1, 2, 65.0 yad etayarcā dīkṣayati sarvebhir evainaṃ chandobhir dīkṣayati //
TS, 6, 1, 6, 8.0 chandāṃsi sauparṇeyāḥ //
TS, 6, 1, 6, 18.0 tasmāj jagatī chandasām paśavyatamā //
TS, 6, 1, 6, 31.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī yajñamukham parīyāyeti //
TS, 6, 1, 8, 1.8 sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi /
TS, 6, 1, 9, 32.0 aticchandā vai sarvāṇi chandāṃsi //
TS, 6, 1, 9, 33.0 sarvebhir evainaṃ chandobhir mimīte //
TS, 6, 1, 9, 34.0 varṣma vā eṣā chandasāṃ yad aticchandāḥ //
TS, 6, 2, 1, 11.0 chandāṃsi khalu vai somasya rājño 'nucarāṇi //
TS, 6, 3, 5, 3.6 gāyatraṃ chando 'nu prajāyasvety āha /
TS, 6, 3, 5, 3.7 chandobhir evainam prajanayati /
TS, 6, 3, 5, 4.4 gāyatrachandā vā agniḥ /
TS, 6, 3, 5, 4.5 svenaivainaṃ chandasā samardhayati /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 4, 1, 27.0 chandāṃsi gaccha svāhety āha //
TS, 6, 4, 1, 28.0 paśavo vai chandāṃsi //
TS, 6, 4, 3, 15.0 sarvāṇi chandāṃsy anvāha //
TS, 6, 4, 3, 16.0 paśavo vai chandāṃsi //
TS, 6, 4, 11, 36.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī sarvāṇi savanāni vahatīti //
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 9, 2.0 te devā adābhye chandāṃsi savanāni samasthāpayan //
TS, 6, 6, 11, 43.0 kanīyāṃsi vai deveṣu chandāṃsy āsañ jyāyāṃsy asureṣu //
TS, 6, 6, 11, 44.0 te devāḥ kanīyasā chandasā jyāyaś chando 'bhivyaśaṃsan //
TS, 6, 6, 11, 44.0 te devāḥ kanīyasā chandasā jyāyaś chando 'bhivyaśaṃsan //
TS, 6, 6, 11, 46.0 yat kanīyasā chandasā jyāyaś chando 'bhiviśaṃsati bhrātṛvyasyaiva tal lokaṃ vṛṅkte //
TS, 6, 6, 11, 46.0 yat kanīyasā chandasā jyāyaś chando 'bhiviśaṃsati bhrātṛvyasyaiva tal lokaṃ vṛṅkte //
Taittirīyopaniṣad
TU, 1, 4, 1.1 yaśchandasām ṛṣabho viśvarūpaḥ /
TU, 1, 4, 1.2 chandobhyo 'dhyamṛtāt saṃbabhūva /
Taittirīyāraṇyaka
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
TĀ, 5, 2, 1.7 chandāṃsi devebhyo 'pākrāman /
TĀ, 5, 2, 2.3 chandāṃsy eva tat prīṇāti /
TĀ, 5, 2, 3.5 gāyatrī chandāṃsy atyamanyata /
TĀ, 5, 2, 4.5 chandasām eva rasena yajñasya śiraḥ saṃbharati /
TĀ, 5, 3, 3.5 gāyatreṇa tvā chandasā karomīty āha /
TĀ, 5, 3, 3.6 chandobhir evainaṃ karoti /
TĀ, 5, 3, 3.10 chandobhiḥ karoti //
TĀ, 5, 3, 4.1 vīryaṃ vai chandāṃsi /
TĀ, 5, 3, 5.10 tasya chandāṃsi niṣpat //
TĀ, 5, 3, 6.1 chandobhir evainaṃ dhūpayati /
TĀ, 5, 3, 9.8 chandobhir ācchṛṇatti /
TĀ, 5, 3, 9.9 chandobhir vā eṣa kriyate /
TĀ, 5, 3, 9.10 chandobhir eva chandāṃsy ācchṛṇatti /
TĀ, 5, 3, 9.10 chandobhir eva chandāṃsy ācchṛṇatti /
TĀ, 5, 4, 11.3 chandobhir evaināny ādatte /
TĀ, 5, 5, 1.1 agniṣ ṭvā vasubhiḥ purastād rocayatu gāyatreṇa chandasety āha /
TĀ, 5, 5, 1.2 agnir evainaṃ vasubhiḥ purastād rocayati gāyatreṇa chandasā /
TĀ, 5, 5, 1.5 indras tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasety āha /
TĀ, 5, 5, 1.6 indra evainaṃ rudrair dakṣiṇato rocayati traiṣṭubhena chandasā /
TĀ, 5, 5, 1.9 varuṇas tvādityaiḥ paścād rocayatu jāgatena chandasety āha /
TĀ, 5, 5, 1.10 varuṇa evainaṃ ādityaiḥ paścād rocayati jāgatena chandasā //
TĀ, 5, 5, 2.3 dyutānas tvā māruto marudbhir uttarato rocayatv ānuṣṭubhena chandasety āha /
TĀ, 5, 5, 2.4 dyutāna evainaṃ māruto marudbhir uttarato rocayaty ānuṣṭubhena chandasā /
TĀ, 5, 5, 2.7 bṛhaspatis tvā viśvair devair upariṣṭād rocayatu pāṅktena chandasety āha /
TĀ, 5, 5, 2.8 bṛhaspatir evainaṃ viśvair devair upariṣṭād rocayatu pāṅktena chandasā /
TĀ, 5, 7, 5.3 chandobhir evainān ādatte /
TĀ, 5, 9, 1.2 chandobhir evāsyaibhyo lokebhyaḥ śucam avayajate /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 4.0 nakṣatrāṇi tarpayāmi tārāṃstarpayāmi viśvāndevāṃstarpayāmi sarvāśca devatāstarpayāmi vedāṃstarpayāmi yajñāṃstarpayāmi chandāṃsi tarpayāmi //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vaitānasūtra
VaitS, 3, 9, 16.4 tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcaseneti //
VaitS, 3, 9, 17.3 anuṣṭupchandaseti paryāyeṣu /
VaitS, 3, 9, 17.4 paṅkticchandaseti saṃdhicamaseṣu /
VaitS, 6, 5, 5.1 chandodaivatapratirūpo 'nurūpaḥ //
VaitS, 8, 4, 10.2 stotriyaniyamaś chandasā //
Vasiṣṭhadharmasūtra
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 6, 3.2 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
VasDhS, 6, 5.1 nainaṃ chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
VasDhS, 13, 3.1 devebhya ṛṣibhyaś chandobhyaś ceti //
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 27.1 gāyatreṇa tvā chandasā parigṛhṇāmi /
VSM, 1, 27.2 traiṣṭubhena tvā chandasā parigṛhṇāmi /
VSM, 1, 27.3 jāgatena tvā chandasā parigṛhṇāmi /
VSM, 2, 25.1 divi viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.2 antarikṣe viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.3 pṛthivyāṃ viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 5, 2.6 gāyatreṇa tvā chandasā manthāmi /
VSM, 5, 2.7 traiṣṭubhena tvā chandasā manthāmi /
VSM, 5, 2.8 jāgatena tvā chandasā manthāmi //
VSM, 6, 21.6 chandāṃsi gaccha svāhā /
VSM, 8, 47.1 upayāmagṛhīto 'sy agnaye tvā gāyatracchandasaṃ gṛhṇāmi /
VSM, 8, 47.2 indrāya tvā triṣṭupchandasaṃ gṛhṇāmi /
VSM, 8, 47.3 viśvebhyas tvā devebhyo jagacchandasaṃ gṛhṇāmi /
VSM, 11, 9.2 ādade gāyatreṇa chandasāṅgirasvat pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara traiṣṭubhena chandasāṅgirasvat //
VSM, 11, 9.2 ādade gāyatreṇa chandasāṅgirasvat pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara traiṣṭubhena chandasāṅgirasvat //
VSM, 11, 10.1 abhrir asi nāry asi tvayā vayam agniṃ śakema khanituṃ sadhastha ā jāgatena chandasāṅgirasvat //
VSM, 11, 11.3 ānuṣṭubhena chandasāṅgirasvat //
VSM, 11, 58.1 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad dhruvāsi pṛthivy asi /
VSM, 11, 58.3 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad dhruvāsy antarikṣam asi /
VSM, 11, 58.5 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad dhruvāsi dyaur asi /
VSM, 11, 58.7 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad dhruvāsi diśo 'si /
VSM, 11, 60.1 vasavas tvā dhūpayantu gāyatreṇa chandasāṅgirasvat /
VSM, 11, 60.2 rudrās tvā dhūpayantu traiṣṭubhena chandasāṅgirasvat /
VSM, 11, 60.3 ādityās tvā dhūpayantu jāgatena chandasāṅgirasvat /
VSM, 11, 60.4 viśve tvā devā vaiśvānarā dhūpayantv ānuṣṭubhena chandasāṅgirasvat /
VSM, 11, 65.1 vasavas tvāchṛndantu gāyatreṇa chandasāṅgirasvat /
VSM, 11, 65.2 rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvat /
VSM, 11, 65.3 ādityās tvāchṛndantu jāgatena chandasāṅgirasvat /
VSM, 11, 65.4 viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvat //
VSM, 12, 4.2 stoma ātmā chandāṃsy aṅgāni yajūṃṣi nāma /
VSM, 12, 5.1 viṣṇoḥ kramo 'si sapatnahā gāyatraṃ chanda āroha pṛthivīm anu vikramasva /
VSM, 12, 5.2 viṣṇoḥ kramo 'sy abhimātihā traiṣṭubhaṃ chanda ārohāntarikṣam anu vikramasva /
VSM, 12, 5.3 viṣṇoḥ kramo 'sy arātīyato hantā jāgataṃ chanda āroha divam anu vikramasva /
VSM, 12, 5.4 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhaṃ chanda āroha diśo 'nu vikramasva //
VSM, 13, 53.16 gāyatreṇa tvā chandasā sādayāmi /
VSM, 13, 53.17 traiṣṭubhena tvā chandasā sādayāmi /
VSM, 13, 53.18 jāgatena tvā chandasā sādayāmi /
VSM, 13, 53.19 ānuṣṭubhena tvā chandasā sādayāmi /
VSM, 13, 53.20 pāṅktena tvā chandasā sādayāmi //
VSM, 14, 9.1 mūrdhā vayaḥ prajāpatiś chandaḥ /
VSM, 14, 9.2 kṣatraṃ vayo mayaṃdaṃ chandaḥ /
VSM, 14, 9.3 viṣṭambho vayo 'dhipatiś chandaḥ /
VSM, 14, 9.4 viśvakarmā vayaḥ parameṣṭhī chandaḥ /
VSM, 14, 9.5 vasto vayo vivalaṃ chandaḥ /
VSM, 14, 9.6 vṛṣṇir vayo viśālaṃ chandaḥ /
VSM, 14, 9.7 puruṣo vayas tandraṃ chandaḥ /
VSM, 14, 9.8 vyāghro vayo 'nādhṛṣṭaṃ chandaḥ /
VSM, 14, 9.9 siṃho vayaś chadiś chandaḥ /
VSM, 14, 9.10 paṣṭhavāḍ vayo bṛhatī chandaḥ /
VSM, 14, 9.11 ukṣā vayaḥ kakup chandaḥ /
VSM, 14, 9.12 ṛṣabho vayaḥ satobṛhatī chandaḥ //
VSM, 14, 10.1 anaḍvān vayaḥ paṅktiś chandaḥ /
VSM, 14, 10.2 dhenur vayo jagatī chandaḥ /
VSM, 14, 10.3 tryavir vayas triṣṭup chandaḥ /
VSM, 14, 10.4 dityavāḍ vayo virāṭ chandaḥ /
VSM, 14, 10.5 pañcāvir vayo gāyatrī chandaḥ /
VSM, 14, 10.6 trivatso vaya uṣṇik chandaḥ /
VSM, 14, 10.7 turyavāḍ vayo 'nuṣṭup chandaḥ /
VSM, 14, 18.1 mā chandaḥ /
VSM, 14, 18.2 pramā chandaḥ /
VSM, 14, 18.3 pratimā chandaḥ /
VSM, 14, 18.4 asrīvayaś chandaḥ /
VSM, 14, 18.5 paṅktiś chandaḥ /
VSM, 14, 18.6 uṣṇik chandaḥ /
VSM, 14, 18.7 bṛhatī chandaḥ /
VSM, 14, 18.8 anuṣṭup chandaḥ /
VSM, 14, 18.9 virāṭ chandaḥ /
VSM, 14, 18.10 gāyatrī chandaḥ /
VSM, 14, 18.11 triṣṭup chandaḥ /
VSM, 14, 18.12 jagatī chandaḥ //
VSM, 14, 19.1 pṛthivī chandaḥ /
VSM, 14, 19.2 antarikṣaṃ chandaḥ /
VSM, 14, 19.3 dyauś chandaḥ /
VSM, 14, 19.4 samāś chandaḥ /
VSM, 14, 19.5 nakṣatrāṇi chandaḥ /
VSM, 14, 19.6 vāk chandaḥ /
VSM, 14, 19.7 manaś chandaḥ /
VSM, 14, 19.8 kṛṣiś chandaḥ /
VSM, 14, 19.9 hiraṇyaṃ chandaḥ /
VSM, 14, 19.10 gauś chandaḥ /
VSM, 14, 19.11 ajā chandaḥ /
VSM, 14, 19.12 aśvaś chandaḥ //
VSM, 15, 4.1 evaś chandaḥ /
VSM, 15, 4.2 varivaś chandaḥ /
VSM, 15, 4.3 śaṃbhūś chandaḥ /
VSM, 15, 4.4 paribhūś chandaḥ /
VSM, 15, 4.5 ācchac chandaḥ /
VSM, 15, 4.6 manaś chandaḥ /
VSM, 15, 4.7 vyacaś chandaḥ /
VSM, 15, 4.8 sindhuś chandaḥ /
VSM, 15, 4.9 samudraś chandaḥ /
VSM, 15, 4.10 sariraṃ chandaḥ /
VSM, 15, 4.11 kakup chandaḥ /
VSM, 15, 4.12 trikakup chandaḥ /
VSM, 15, 4.13 kāvyaṃ chandaḥ /
VSM, 15, 4.14 aṅkupaṃ chandaḥ /
VSM, 15, 4.15 akṣarapaṅktiś chandaḥ /
VSM, 15, 4.16 padapaṅktiś chandaḥ /
VSM, 15, 4.17 viṣṭārapaṅktiś chandaḥ /
VSM, 15, 4.18 kṣuro bhrājaś chandaḥ //
VSM, 15, 5.1 ācchac chandaḥ /
VSM, 15, 5.2 pracchac chandaḥ /
VSM, 15, 5.3 saṃyac chandaḥ /
VSM, 15, 5.4 viyac chandaḥ /
VSM, 15, 5.5 bṛhac chandaḥ /
VSM, 15, 5.6 rathantaraṃ chandaḥ /
VSM, 15, 5.7 nikāyaś chandaḥ /
VSM, 15, 5.8 vivadhaś chandaḥ /
VSM, 15, 5.9 giraś chandaḥ /
VSM, 15, 5.10 bhrajaś chandaḥ /
VSM, 15, 5.11 saṃstup chandaḥ /
VSM, 15, 5.12 anuṣṭup chandaḥ /
VSM, 15, 5.13 evaś chandaḥ /
VSM, 15, 5.14 varivaś chandaḥ /
VSM, 15, 5.15 vayaś chandaḥ /
VSM, 15, 5.16 vayaskṛc chandaḥ /
VSM, 15, 5.17 viṣpardhāś chandaḥ /
VSM, 15, 5.18 viśālaṃ chandaḥ /
VSM, 15, 5.19 chadiś chandaḥ /
VSM, 15, 5.20 dūrohaṇaṃ chandaḥ /
VSM, 15, 5.21 tandraṃ chandaḥ /
VSM, 15, 5.22 aṅkāṅkaṃ chandaḥ //
Vārāhagṛhyasūtra
VārGS, 8, 4.9 upatiṣṭhantu chandāṃsy upākurmahe 'dhyāyān //
VārGS, 8, 7.4 pratiśvasantu chandāṃsy utsṛjāmahe 'dhyāyān //
VārGS, 9, 7.0 chandasy arthān buddhvā snāsyan gāṃ kārayet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 22.2 viṣṇur dikṣu vyakraṃstānuṣṭubhena chandaseti caturtham //
VārŚS, 1, 3, 3, 28.1 tṛptir asi gāyatraṃ chandas tarpaya mā tejasā brahmavarcasena /
VārŚS, 1, 3, 3, 28.2 tṛptir asi traiṣṭubhaṃ chandas tarpaya mendriyeṇa vīryeṇa /
VārŚS, 1, 3, 3, 28.3 tṛptir asi jāgataṃ chandas tarpaya mā prajayā paśubhiḥ /
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 1, 3.2 yā te agne utsīdataḥ pāvakāpsu priyā tanūs tayā sahāntarikṣam āroha traiṣṭubhena ca chandasā /
VārŚS, 1, 5, 1, 3.3 yā te agne utsīdataḥ sūrye śuciḥ priyā tanūs tayā saha divam āroha jāgatena ca chandaseti //
VārŚS, 2, 1, 7, 8.1 mā chanda iti dvādaśa paryāyāḥ //
VārŚS, 2, 1, 7, 10.1 tena chandasety anuṣajet //
VārŚS, 2, 2, 1, 21.1 catvāriṃśatam evaś chanda iti prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarataḥ //
VārŚS, 2, 2, 1, 27.1 tapo yonir ity aṣṭau ṛcā tvā chandasā sādayāmīti ca //
VārŚS, 2, 2, 1, 29.1 chandaścitim upadadhāty ayam agniḥ sahasriṇa iti tisro gāyatrīḥ purastāt //
VārŚS, 3, 1, 2, 21.0 agnayā ekākṣarāya chandase svāhety anuvākaśeṣeṇa yajamānam avarohayati //
VārŚS, 3, 2, 2, 42.2 chandobhir avyūhenānuṣṭubhaḥ prātaḥsavanaṃ bhajante jagatyo mādhyandinaṃ gāyatryas tṛtīyasavanam //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 35.0 ananūktaṃ cāpartau chandaso nādhīyīta //
ĀpDhS, 2, 8, 11.0 chandaḥ kalpo vyākaraṇaṃ jyotiṣaṃ niruktaṃ śīkṣā chandovicitir iti //
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 2.2 gāyatraṃ chando 'nuprajāyasveti prathamaṃ traiṣṭubham iti dvitīyaṃ jāgatam iti tṛtīyam //
ĀpŚS, 16, 1, 6.0 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity uktam //
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 16, 5, 5.0 vasavas tvā dhūpayantu gāyatreṇa chandaseti saptabhir aśvaśakenokhāṃ dhūpayati //
ĀpŚS, 16, 6, 1.0 vasavas tvā chṛndantu gāyatreṇa chandaseti caturbhir ajākṣīreṇokhām ācchṛṇatti //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 11, 5.1 etenaiva traiṣṭubhena chandasāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 16, 28, 1.1 mā chandas tat pṛthivy agnir devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda /
ĀpŚS, 16, 28, 1.2 pramā chandas tad antarikṣaṃ vāto devatā /
ĀpŚS, 16, 28, 1.3 pratimā chandas tad dyauḥ sūryo devatā /
ĀpŚS, 16, 28, 1.4 asrīviś chandas tad diśaḥ somo devatā /
ĀpŚS, 16, 28, 1.5 virāṭ chandas tad vāg varuṇo devatā /
ĀpŚS, 16, 28, 1.6 gāyatrī chandas tad ajā bṛhaspatir devatā /
ĀpŚS, 16, 28, 1.7 triṣṭup chandas taddhiraṇyam indro devatā /
ĀpŚS, 16, 28, 1.8 jagatī chandas tad gauḥ prajāpatir devatā /
ĀpŚS, 16, 28, 1.9 anuṣṭup chandas tad vāyur mitro devatā /
ĀpŚS, 16, 28, 1.10 uṣṇihā chandas tac cakṣuḥ pūṣā devatā /
ĀpŚS, 16, 28, 1.11 paṅktiś chandas tat kṛṣiḥ parjanyo devatā /
ĀpŚS, 16, 28, 1.12 bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti //
ĀpŚS, 16, 28, 4.5 gāyatrī chanda iti pañcottarato dakṣiṇāḥ //
ĀpŚS, 16, 29, 1.7 yaḥ panthā vitato devayānaś chandobhir vigṛhīta eti /
ĀpŚS, 18, 7, 6.1 virāṭchandasa iti bhakṣamantraṃ namati //
ĀpŚS, 19, 4, 9.1 yas te deva varuṇa gāyatracchandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabhṛthe pravidhyati /
ĀpŚS, 19, 4, 9.2 etenaiva triṣṭupchandā iti sārasvatasya /
ĀpŚS, 19, 4, 9.3 jagatīchandā ity aindrasya /
ĀpŚS, 19, 4, 9.4 anuṣṭupchandā iti sataṃ vālasrāvaṃ śyenapattraṃ ca /
ĀpŚS, 19, 4, 9.5 paṅkticchandā iti śūlān //
ĀpŚS, 20, 15, 12.2 vasavas tvāñjantu gāyatreṇa chandaseti gaulgulavena mahiṣī /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 1, 24, 16.1 rudrāstvā traiṣṭubhena chandasā bhakṣayantv iti dakṣiṇataḥ //
ĀśvGS, 1, 24, 17.1 ādityāstvā jāgatena chandasā bhakṣayantv iti paścāt //
ĀśvGS, 1, 24, 18.1 viśve tvā devā ānuṣṭubhena chandasā bhakṣayantv ity uttarataḥ //
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
ĀśvGS, 3, 5, 4.0 ājyabhāgau hutvājyāhutīr juhuyāt sāvitryai brahmaṇe śraddhāyai medhāyai prajñāyai dhāraṇāyai sadasaspataye 'numataye chandobhya ṛṣibhyaś ceti //
ĀśvGS, 3, 11, 4.1 vedā vṛtās te chandobhir vṛtās tair vṛtair vartrair yasmād bhayād bibhemi tad vāraye svāhā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.3 rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā /
ĀśvŚS, 4, 15, 2.12 ity eteṣāṃ chandasāṃ pṛthak sūktāni prātaranuvākaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 7.1 taṃ chandobhir abhitaḥ parigṛhya /
ŚBM, 1, 2, 5, 8.2 chandobhirabhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam āsa sa tata evauṣadhīnām mūlāny upamumloca //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 7.2 ṛtubhyaścaiva tāni chandobhyaśca gṛhyante tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti sa vai caturjuhvām gṛhṇātyaṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 13.2 gāyatrī vā agnis tadgāyatrīmuttamāmakurvann evaṃ yathāyathena kᄆptena chandāṃsi pratyatiṣṭhaṃs tasmād idam apāpavasyasam //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 14.8 gāyatram agneś chandaḥ /
ŚBM, 2, 1, 4, 14.9 svenaivainam etacchandasādhatte //
ŚBM, 2, 2, 1, 17.3 gāyatram agneś chandaḥ /
ŚBM, 2, 2, 1, 17.4 svenaivainam etac chandasādhatte /
ŚBM, 2, 2, 1, 17.7 gāyatram agneś chandaḥ /
ŚBM, 2, 2, 1, 17.8 svenaivainam etac chandasādhatte //
ŚBM, 3, 2, 1, 6.2 garbho vā eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
ŚBM, 3, 8, 4, 16.1 chandāṃsi gaccha svāheti /
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 4, 5, 9, 1.1 tad yatraitad dvādaśāhena vyūḍhachandasā yajate tad grahān vyūhati /
ŚBM, 4, 5, 9, 1.2 vyūhata udgātā ca hotā ca chandāṃsi /
ŚBM, 4, 5, 9, 1.3 sa eṣa prajñāta eva pūrvas tryaho bhavati samūḍhachandāḥ /
ŚBM, 4, 5, 9, 2.1 atha caturthe 'han vyūhati grahān vyūhanti chandāṃsi /
ŚBM, 4, 5, 9, 4.1 atha ṣaṣṭhe 'han vyūhati grahān vyūhanti chandāṃsi /
ŚBM, 4, 5, 9, 6.1 atha saptame 'han vyūhati grahān vyūhanti chandāṃsi /
ŚBM, 4, 5, 9, 8.1 atha navame 'han vyūhati grahān vyūhanti chandāṃsi /
ŚBM, 4, 5, 9, 13.1 kiṃ nu tatrādhvaryor yad udgātā ca hotā ca chandāṃsi vyūhataḥ /
ŚBM, 4, 6, 9, 13.4 eṣā vai sarvāṇi chandāṃsi yad atichandāḥ /
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 7.2 yadevainamūrdhvāṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 34.2 viṣamākṣarā viṣamāṇi hi chandāṃsy atho yānyasyādhyātmamaṅgāni viṣamāṇi tāny asyaitābhir āprīṇāti //
ŚBM, 6, 2, 2, 33.2 aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 2, 2, 33.2 aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 2, 6.8 chandāṃsy aṅgānīti chandāṃsi vā etasyāṅgāni /
ŚBM, 6, 7, 2, 6.8 chandāṃsy aṅgānīti chandāṃsi vā etasyāṅgāni /
ŚBM, 6, 7, 2, 13.3 gāyatraṃ chanda āroheti gāyatraṃ chanda ārohati /
ŚBM, 6, 7, 2, 13.3 gāyatraṃ chanda āroheti gāyatraṃ chanda ārohati /
ŚBM, 6, 7, 2, 14.3 traiṣṭubhaṃ chanda āroheti traiṣṭubhaṃ chanda ārohati /
ŚBM, 6, 7, 2, 14.3 traiṣṭubhaṃ chanda āroheti traiṣṭubhaṃ chanda ārohati /
ŚBM, 6, 7, 2, 15.3 jāgataṃ chanda āroheti jāgataṃ chanda ārohati /
ŚBM, 6, 7, 2, 15.3 jāgataṃ chanda āroheti jāgataṃ chanda ārohati /
ŚBM, 6, 7, 2, 16.3 ānuṣṭubhaṃ chanda ārohety ānuṣṭubhaṃ chanda ārohati /
ŚBM, 6, 7, 2, 16.3 ānuṣṭubhaṃ chanda ārohety ānuṣṭubhaṃ chanda ārohati /
ŚBM, 10, 1, 2, 9.1 atha hotā sapta chandāṃsi śaṃsati caturuttarāṇy ekarcāni virāḍaṣṭamāni /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 3, 1, 1.8 tāni vā etāni sapta chandāṃsi caturuttarāṇy agnau kriyante //
ŚBM, 10, 3, 1, 9.1 tāni vā etāni sapta chandāṃsi caturuttarāṇy anyonyasmin pratiṣṭhitāni sapteme puruṣe prāṇā anyonyasmin pratiṣṭhitāḥ /
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā //
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā //
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā //
ŚBM, 10, 3, 2, 1.1 tad āhuḥ kiṃ chandaḥ kā devatāgneḥ śira iti /
ŚBM, 10, 3, 2, 1.2 gāyatrī chando 'gnir devatā śiraḥ //
ŚBM, 10, 3, 2, 2.1 kiṃ chandaḥ kā devatā grīvā iti /
ŚBM, 10, 3, 2, 2.2 uṣṇik chandaḥ savitā devatā grīvāḥ //
ŚBM, 10, 3, 2, 3.1 kiṃ chandaḥ kā devatānūkam iti /
ŚBM, 10, 3, 2, 3.2 bṛhatī chando bṛhaspatir devatānūkam //
ŚBM, 10, 3, 2, 4.1 kiṃ chandaḥ kā devatā pakṣāv iti /
ŚBM, 10, 3, 2, 4.2 bṛhadrathantare chando dyāvāpṛthivī devate pakṣau //
ŚBM, 10, 3, 2, 5.1 kiṃ chandaḥ kā devatā madhyam iti /
ŚBM, 10, 3, 2, 5.2 triṣṭup chanda indro devatā madhyam //
ŚBM, 10, 3, 2, 6.1 kiṃ chandaḥ kā devatā śroṇī iti /
ŚBM, 10, 3, 2, 6.2 jagatī chanda ādityo devatā śroṇī //
ŚBM, 10, 3, 2, 7.1 kiṃ chandaḥ kā devatā yasmād idam prāṇād retaḥ sicyata iti /
ŚBM, 10, 3, 2, 7.2 atichandāś chandaḥ prajāpatir devatā //
ŚBM, 10, 3, 2, 8.1 kiṃ chandaḥ kā devatā yo 'yam avāṅ prāṇa iti /
ŚBM, 10, 3, 2, 8.2 yajñāyajñiyaṃ chando vaiśvānaro devatā //
ŚBM, 10, 3, 2, 9.1 kiṃ chandaḥ kā devatorū iti /
ŚBM, 10, 3, 2, 9.2 anuṣṭup chando viśve devā devatorū //
ŚBM, 10, 3, 2, 10.1 kiṃ chandaḥ kā devatāṣṭhīvantāv iti /
ŚBM, 10, 3, 2, 10.2 paṅktiś chando maruto devatāṣṭhīvantau //
ŚBM, 10, 3, 2, 11.1 kiṃ chandaḥ kā devatā pratiṣṭhe iti /
ŚBM, 10, 3, 2, 11.2 dvipadā chando viṣṇur devatā pratiṣṭhe //
ŚBM, 10, 3, 2, 12.1 kiṃ chandaḥ kā devatā prāṇā iti /
ŚBM, 10, 3, 2, 12.2 vichandāś chando vāyur devatā prāṇāḥ //
ŚBM, 10, 3, 2, 13.1 kiṃ chandaḥ kā devatonātiriktānīti /
ŚBM, 10, 3, 2, 13.2 nyūnākṣarā chanda āpo devatonātiriktāni /
ŚBM, 10, 4, 2, 21.3 atra hi sarveṣāṃ chandasām ātmā sarveṣāṃ stomānāṃ sarveṣām prāṇānāṃ sarveṣāṃ devānām /
ŚBM, 10, 4, 2, 26.1 sa eṣu triṣu lokeṣūkhāyām yonau reto bhūtam ātmānam asiñcac chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 27.4 so 'traiva sarveṣāṃ bhūtānām ātmābhavac chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 30.4 so 'traiva sarveṣām bhūtānām ātmā bhavati chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 4, 2, 31.4 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati chandomayaṃ prāṇamayaṃ devatāmayam /
ŚBM, 10, 5, 4, 6.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 7.1 chandāṃsi ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 7.2 tāni vā etāni sapta chandāṃsi caturuttarāṇi /
ŚBM, 10, 5, 4, 8.6 atha yat sarvaiś chandobhir ayam agniś citas tad atichandāḥ /
ŚBM, 10, 5, 4, 8.12 atha yad antarā chandasī tat sūdadohāḥ /
ŚBM, 10, 5, 4, 8.13 atha yac chandaḥsv annaṃ tat purīṣam /
ŚBM, 10, 5, 4, 8.16 atha yac chandāṃsīty ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 8.17 tad vā etat sarvaṃ chandāṃsīty evākhyāyate /
ŚBM, 10, 5, 4, 9.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 11.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 13.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 19.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 6, 5, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiṃ carco yajūṃṣi sāmāni chandāṃsi yajñān prajām paśūn /
ŚBM, 13, 2, 6, 4.0 vasavastvāñjantu gāyatreṇa chandaseti mahiṣyabhyanakti tejo vā ājyaṃ tejo gāyatrī tejasī evāsmintsamīcī dadhāti //
ŚBM, 13, 2, 6, 5.0 rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā tejo vā ājyam indriyaṃ triṣṭup tejaścaivāsminnindriyaṃ ca samīcī dadhāti //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye hi stomāḥ kriyante yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 15.2 chandāṃsy aṅgāni yajūṃṣi nāma sāma te tanūḥ //
ŚāṅkhGS, 2, 7, 14.0 chandāṃsi bho 3 anubrūhītītaraś chandāṃsi te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 14.0 chandāṃsi bho 3 anubrūhītītaraś chandāṃsi te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 3, 14, 2.1 ukthyaś cātirātraś ca sadyaḥkrīś chandasā saha /
ŚāṅkhGS, 4, 5, 15.1 ayātayāmatāṃ pūjāṃ sāratvaṃ chandasāṃ tathā /
ŚāṅkhGS, 4, 6, 6.0 ṛṣīṃś chandāṃsi devatāḥ śraddhāmedhe ca tarpayitvā pratipuruṣaṃ ca pitṝn //
ŚāṅkhGS, 4, 6, 7.0 chandāṃsi viśrāmayanty ardhasaptamān māsān //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 2, 3.0 tasmin vai dve chandasī bhavato gāyatryaścānuṣṭubhaśca //
ŚāṅkhĀ, 1, 2, 7.0 tasmin vai dve chandasī bhavato virājaśca triṣṭubhaśca //
ŚāṅkhĀ, 1, 2, 11.0 indrasyaivaitacchando yat triṣṭup //
ŚāṅkhĀ, 1, 2, 12.0 tad enaṃ svena chandasā samardhayati //
ŚāṅkhĀ, 1, 2, 25.0 mohayati kᄆptachandasaḥ //
ŚāṅkhĀ, 1, 5, 1.0 tāni vā etāni sapta devacchandāṃsi bhavanti //
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 6.0 athottaraṃ bhāgam ātmano 'tiharañjapati rudrāstvā traiṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 9.0 atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 12.0 athottaraṃ bhāgam ātmano 'tiharañjapati viśve tvā devā ānuṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 2, 6, 6.0 sapta vai chandāṃsi sarveṣām eva chandasām āptyai //
ŚāṅkhĀ, 2, 6, 6.0 sapta vai chandāṃsi sarveṣām eva chandasām āptyai //
ŚāṅkhĀ, 2, 11, 5.0 tasmād bahvyo devatā bahūni chandāṃsi vaśe śasyante //
ŚāṅkhĀ, 2, 12, 2.0 pratiṣṭhānīyaṃ vai chando dvipadāḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 16, 2.0 indrasyaivaitacchando yat triṣṭup tad enaṃ svena chandasā samardhayati //
ŚāṅkhĀ, 2, 16, 2.0 indrasyaivaitacchando yat triṣṭup tad enaṃ svena chandasā samardhayati //
ŚāṅkhĀ, 2, 17, 12.0 tad enaṃ svena chandasā samardhayati //
ŚāṅkhĀ, 7, 19, 2.0 vācā vai vedāḥ saṃdhīyante vācā chandāṃsi vācā mitrāṇi saṃdadhati //
ŚāṅkhĀ, 8, 1, 8.0 sa eṣa saṃvatsarasaṃmānaś cakṣurmayaḥ śrotramayaś chandomayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 1, 9.0 sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda saṃvatsarasya sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 17.0 sa eṣo 'haḥsaṃmānaś cakṣurmayaḥ śrotramayaś chandomayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 3, 1.0 catvāraḥ puruṣā iti vātsyaḥ śarīrapuruṣaś chandaḥpuruṣo vedapuruṣo mahāpuruṣa iti //
ŚāṅkhĀ, 8, 3, 3.0 chandaḥpuruṣa iti yam avocāmākṣarasamāmnāya eva //
ŚāṅkhĀ, 8, 11, 1.0 prajāpatiḥ prajāḥ sṛṣṭvā vyasraṃsata sa chandobhir ātmānaṃ samadadhat //
ŚāṅkhĀ, 8, 11, 2.0 tad yacchandobhir ātmānaṃ samadadhat tasmāt saṃhitā //
ŚāṅkhĀ, 11, 7, 1.0 aśmā jāgatam ayas traiṣṭubhaṃ loham auṣṇihaṃ sīsaṃ kākubhaṃ rajataṃ svārājyaṃ suvarṇaṃ gāyatram annaṃ vairājaṃ tṛptir ānuṣṭubhaṃ nākaṃ sāmrājyaṃ bṛhaspatir bārhataṃ brahma pāṅktaṃ prajāpatir ātichandasaṃ sāvitrī sarvavedachandasena chandaseti //
ŚāṅkhĀ, 11, 8, 1.0 aśmeva sthiro vasāni jāgatena chandasā //
ŚāṅkhĀ, 11, 8, 4.0 aya iva sthiro vasāni traiṣṭubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 5.0 loham iva sthiro vasāny auṣṇihena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 6.0 sīsam iva sthiro vasāni kākubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 7.0 rajatam iva sthiro vasāni svarājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 8.0 suvarṇam iva sthiro vasāni gāyatreṇa chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 9.0 annam iva sthiro vasāni vairājena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 10.0 tṛptir iva sthiro vasāny ānuṣṭubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 11.0 nākam iva sthiro vasāni sāmrājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 12.0 bṛhaspatir iva sthiro vasāni bārhatena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 13.0 brahmeva sthiro vasāni pāṅktena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 14.0 prajāpatir iva sthiro vasāny ātichandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 15.0 sāvitrīr iva sthiro vasāni sarvavedachandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 12, 4, 2.2 stomāṃś chandāṃsi nivido ma āhur etasmai rāṣṭram abhisaṃnamantām //
Ṛgveda
ṚV, 6, 11, 3.2 vepiṣṭho aṅgirasāṃ yaddha vipro madhu cchando bhanati rebha iṣṭau //
ṚV, 8, 52, 1.2 yathā trite chanda indra jujoṣasy āyau mādayase sacā //
ṚV, 10, 14, 16.2 triṣṭub gāyatrī chandāṃsi sarvā tā yama āhitā //
ṚV, 10, 85, 8.1 stomā āsan pratidhayaḥ kurīraṃ chanda opaśaḥ /
ṚV, 10, 90, 9.2 chandāṃsi jajñire tasmād yajus tasmād ajāyata //
ṚV, 10, 114, 5.2 chandāṃsi ca dadhato adhvareṣu grahān somasya mimate dvādaśa //
ṚV, 10, 114, 6.1 ṣaṭtriṃśāṃś ca caturaḥ kalpayantaś chandāṃsi ca dadhata ādvādaśam /
ṚV, 10, 114, 9.1 kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda /
ṚV, 10, 130, 3.2 chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve //
ṚV, 10, 130, 7.1 sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ /
Ṛgvedakhilāni
ṚVKh, 1, 6, 6.2 tāni chandāṃsy asṛjanta dhīrā yajñaṃ tanvānās tapasābhyapaśyan //
ṚVKh, 3, 4, 1.2 yathā trite chanda indra jujoṣasy āyau mādayase sacā //
Ṛgvidhāna
ṚgVidh, 1, 4, 2.2 tarpayitvādbhir ācāryān ṛṣīṃś chandāṃsi devatāḥ //
ṚgVidh, 1, 7, 1.2 chandāṃsi daśabhir jñātvā sarvān kāmānt samaśnute //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 1.1 ekacchandaḥ prātaḥsavanam /
ṢB, 1, 3, 2.1 tricchandā mādhyaṃdinaḥ pavamānaḥ /
ṢB, 1, 3, 12.4 ekaṃ chandaḥ kakubuṣṇihau dve sāmanī /
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 2, 1, 6.1 retasyā chandasā /
ṢB, 2, 1, 10.1 gāyatrī chandasā /
ṢB, 2, 1, 15.1 triṣṭup chandasā /
ṢB, 2, 1, 21.1 jagatī chandasā /
ṢB, 2, 1, 27.1 anuṣṭup chandasā /
ṢB, 2, 1, 31.1 paṅktiś chandasā /
ṢB, 2, 2, 8.1 retasyā chando yujyate /
ṢB, 2, 2, 9.3 vyatiṣaktau prāṇāpānau prajā dadhato gāyatrī chando yujyate /
ṢB, 2, 2, 10.3 tasmād virūpaṃ cakṣuḥ kṛṣṇam anyacchuklam anyat triṣṭup chando yujyate /
ṢB, 2, 2, 11.6 jagatī chando yujyate /
ṢB, 2, 2, 12.8 anuṣṭup chando yujyate /
ṢB, 2, 2, 13.4 paṅktiś chando yujyate /
Aṣṭasāhasrikā
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 36.0 vibhāṣā chandasi //
Aṣṭādhyāyī, 1, 2, 61.0 chandasi punarvasvorekavacanam //
Aṣṭādhyāyī, 1, 4, 9.0 ṣaṣṭhīyuktaś chandasi vā //
Aṣṭādhyāyī, 1, 4, 20.0 ayasmayādīni chandasi //
Aṣṭādhyāyī, 1, 4, 81.0 chandasi pare 'pi //
Aṣṭādhyāyī, 2, 3, 3.0 tṛtīyā ca hoś chandasi //
Aṣṭādhyāyī, 2, 3, 62.0 caturthyarthe bahulaṃ chandasi //
Aṣṭādhyāyī, 2, 4, 28.0 hemantaśiśirāv ahorātre ca chandasi //
Aṣṭādhyāyī, 2, 4, 39.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 2, 4, 73.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 2, 4, 76.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 3, 1, 42.0 abhyutsādayāṃprajanayāmcikayāṃramayāmakaḥ pāvayāmkriyād vidāmakrann iti chandasi //
Aṣṭādhyāyī, 3, 1, 50.0 gupeś chandasi //
Aṣṭādhyāyī, 3, 1, 59.0 kṛmṛdṛruhibhyaś chandasi //
Aṣṭādhyāyī, 3, 1, 84.0 chandasi śāyaj api //
Aṣṭādhyāyī, 3, 1, 118.0 pratyapibhyāṃ graheś chandasi //
Aṣṭādhyāyī, 3, 1, 123.0 chandasi niṣṭarkyadevahūyapraṇīyonnīyocchiṣyamaryastaryādhvaryakhanyakhānyadevayajyāpṛcchyapratiṣīvyabrahmavādyabhāvyastāvyopacāyyapṛḍāni //
Aṣṭādhyāyī, 3, 2, 27.0 chandasi vanasanarakṣimathām //
Aṣṭādhyāyī, 3, 2, 63.0 chandasi sahaḥ //
Aṣṭādhyāyī, 3, 2, 73.0 vij upe chandasi //
Aṣṭādhyāyī, 3, 2, 88.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 3, 2, 105.0 chandasi liṭ //
Aṣṭādhyāyī, 3, 2, 137.0 ṇeś chandasi //
Aṣṭādhyāyī, 3, 2, 170.0 kyāc chandasi //
Aṣṭādhyāyī, 3, 3, 34.0 chandonāmni ca //
Aṣṭādhyāyī, 3, 3, 129.0 chandasi gatyarthebhyaḥ //
Aṣṭādhyāyī, 3, 4, 6.0 chandasi luṅlaṅliṭaḥ //
Aṣṭādhyāyī, 3, 4, 117.0 chandasy ubhayathā //
Aṣṭādhyāyī, 4, 1, 29.0 nityaṃ sañjñāchandasoḥ //
Aṣṭādhyāyī, 4, 1, 46.0 nityaṃ chandasi //
Aṣṭādhyāyī, 4, 1, 59.0 dīrghajihvī ca chandasi //
Aṣṭādhyāyī, 4, 1, 71.0 kadrukamaṇḍalvoś chandasi //
Aṣṭādhyāyī, 4, 2, 55.0 so 'syādir iti chandasaḥ pragātheṣu //
Aṣṭādhyāyī, 4, 2, 66.0 chandobrāhmaṇāni ca tadviṣayāṇi //
Aṣṭādhyāyī, 4, 3, 19.0 chandasi ṭhañ //
Aṣṭādhyāyī, 4, 3, 71.0 chandaso yadaṇau //
Aṣṭādhyāyī, 4, 3, 106.0 śaunakādibhyaś chandasi //
Aṣṭādhyāyī, 4, 3, 150.0 dvyacaś chandasi //
Aṣṭādhyāyī, 4, 4, 93.0 chandaso nirmite //
Aṣṭādhyāyī, 4, 4, 106.0 ḍhaś chandasi //
Aṣṭādhyāyī, 4, 4, 110.0 bhave chandasi //
Aṣṭādhyāyī, 5, 1, 61.0 saptano 'ñ chandasi //
Aṣṭādhyāyī, 5, 1, 91.0 vatsarāntāc chaś chandasi //
Aṣṭādhyāyī, 5, 1, 106.0 chandasi ghas //
Aṣṭādhyāyī, 5, 1, 118.0 upasargāc chandasi dhātvarthe //
Aṣṭādhyāyī, 5, 2, 50.0 thaṭ ca chandasi //
Aṣṭādhyāyī, 5, 2, 84.0 śrotriyaṃ chando 'dhīte //
Aṣṭādhyāyī, 5, 2, 89.0 chandasi paripanthiparipariṇau paryavasthātari //
Aṣṭādhyāyī, 5, 2, 122.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 5, 3, 13.0 vā ha ca chandasi //
Aṣṭādhyāyī, 5, 3, 20.0 tayor dārhilau ca chandasi //
Aṣṭādhyāyī, 5, 3, 26.0 thā hetau ca chandasi //
Aṣṭādhyāyī, 5, 3, 33.0 paśca paścā ca chandasi //
Aṣṭādhyāyī, 5, 3, 49.0 prāg ekādaśabhyo 'chandasi //
Aṣṭādhyāyī, 5, 3, 59.0 tuś chandasi //
Aṣṭādhyāyī, 5, 3, 111.0 pratnapūrvaviśvemāt thāl chandasi //
Aṣṭādhyāyī, 5, 4, 12.0 amu ca chandasi //
Aṣṭādhyāyī, 5, 4, 41.0 vṛkajyeṣṭhābhyāṃ tiltātilau ca chandasi //
Aṣṭādhyāyī, 5, 4, 103.0 anasantān napuṃsakāc chandasi //
Aṣṭādhyāyī, 5, 4, 123.0 bahuprajāś chandasi //
Aṣṭādhyāyī, 5, 4, 158.0 ṛtaś chandasi //
Aṣṭādhyāyī, 6, 1, 34.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 6, 1, 52.0 khideś chandasi //
Aṣṭādhyāyī, 6, 1, 60.0 śīrṣaṃś chandasi //
Aṣṭādhyāyī, 6, 1, 70.0 śeḥ chandasi bahulam //
Aṣṭādhyāyī, 6, 1, 83.0 bhayyapravayye ca chandasi //
Aṣṭādhyāyī, 6, 1, 126.0 āṅo 'nunāsikaś chandasi //
Aṣṭādhyāyī, 6, 1, 133.0 syaś chandasi bahulam //
Aṣṭādhyāyī, 6, 1, 170.0 añceś chandasy asarvanāmasthānam //
Aṣṭādhyāyī, 6, 1, 178.0 ṅyāś chandasi bahulam //
Aṣṭādhyāyī, 6, 1, 209.0 juṣṭārpite ca chandasi //
Aṣṭādhyāyī, 6, 2, 119.0 ādyudāttaṃ dvyac chandasi //
Aṣṭādhyāyī, 6, 2, 164.0 vibhāṣā chandasi //
Aṣṭādhyāyī, 6, 2, 199.0 parādiś chandasi bahulam //
Aṣṭādhyāyī, 6, 3, 33.0 pitarāmātarā ca chandasi //
Aṣṭādhyāyī, 6, 3, 63.0 ṅyāpoḥ sañjñāchandasor bahulam //
Aṣṭādhyāyī, 6, 3, 84.0 samānasya chandasy amūrdhaprabhṛtyudarkeṣu //
Aṣṭādhyāyī, 6, 3, 96.0 sadha mādasthayoś chandasi //
Aṣṭādhyāyī, 6, 3, 108.0 pathi ca chandasi //
Aṣṭādhyāyī, 6, 4, 5.0 chandasy ubhayathā //
Aṣṭādhyāyī, 6, 4, 58.0 yupluvor dīrghaś chandasi //
Aṣṭādhyāyī, 6, 4, 73.0 chandasy api dṛśyate //
Aṣṭādhyāyī, 6, 4, 75.0 bahulaṃ chandasy amāṅyoge 'pi //
Aṣṭādhyāyī, 6, 4, 86.0 chandasy ubhayathā //
Aṣṭādhyāyī, 6, 4, 99.0 tanipatyoś chandasi //
Aṣṭādhyāyī, 6, 4, 102.0 śruśṛṇupṝkṛvṛbhyaś chandasi //
Aṣṭādhyāyī, 6, 4, 162.0 vibhāṣarjoś chandasi //
Aṣṭādhyāyī, 6, 4, 175.0 ṛtvyavāstvyavāstvamādhvīhiraṇyayāni chandasi //
Aṣṭādhyāyī, 7, 1, 8.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 7, 1, 10.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 7, 1, 26.0 netarāc chandasi //
Aṣṭādhyāyī, 7, 1, 38.0 ktvā api chandasi //
Aṣṭādhyāyī, 7, 1, 56.0 śrīgrāmaṇyoś chandasi //
Aṣṭādhyāyī, 7, 1, 76.0 chandasy api dṛśyate //
Aṣṭādhyāyī, 7, 1, 83.0 dṛksvavassvatavasāṃ chandasi //
Aṣṭādhyāyī, 7, 1, 103.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 7, 2, 31.0 hru hvareś chandasi //
Aṣṭādhyāyī, 7, 3, 97.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 7, 4, 8.0 nityaṃ chandasi //
Aṣṭādhyāyī, 7, 4, 35.0 na chandasy aputrasya //
Aṣṭādhyāyī, 7, 4, 44.0 vibhāṣā chandasi //
Aṣṭādhyāyī, 7, 4, 64.0 kṛṣeśchandasi //
Aṣṭādhyāyī, 7, 4, 78.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 8, 1, 35.0 chandasy anekam api sākāṅkṣam //
Aṣṭādhyāyī, 8, 1, 56.0 yaddhituparaṃ chandasi //
Aṣṭādhyāyī, 8, 1, 64.0 vai vāveti ca chandasi //
Aṣṭādhyāyī, 8, 2, 15.0 chandasi iraḥ //
Aṣṭādhyāyī, 8, 2, 61.0 nasattaniṣattānuttapratūrtasūrtagūrtāni chandasi //
Aṣṭādhyāyī, 8, 2, 70.0 amnarūdharavar ity ubhayathā chandasi //
Aṣṭādhyāyī, 8, 3, 1.0 matuvaso ru sambuddhau chandasi //
Aṣṭādhyāyī, 8, 3, 49.0 chandasi vāprāmreḍitayoḥ //
Aṣṭādhyāyī, 8, 3, 94.0 chandonāmni ca //
Aṣṭādhyāyī, 8, 3, 105.0 stutastomayoś chandasi //
Aṣṭādhyāyī, 8, 3, 119.0 nivyabhibhyo 'ḍvyavāye vā chandasi //
Aṣṭādhyāyī, 8, 4, 26.0 chandasy ṛdavagrahāt //
Mahābhārata
MBh, 1, 64, 37.2 śabdacchandoniruktajñaiḥ kālajñānaviśāradaiḥ /
MBh, 3, 134, 13.2 sapta grāmyāḥ paśavaḥ sapta vanyāḥ sapta chandāṃsi kratum ekaṃ vahanti /
MBh, 3, 190, 61.3 tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe chandāṃsi vai tvādṛśaṃ saṃvahanti //
MBh, 3, 190, 62.2 chandāṃsi vai mādṛśaṃ saṃvahanti loke 'muṣmin pārthiva yāni santi /
MBh, 5, 35, 34.1 na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
MBh, 5, 35, 34.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 43, 3.1 na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
MBh, 5, 43, 3.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 43, 30.1 chandāṃsi nāma kṣatriya tānyatharvā jagau purastād ṛṣisarga eṣaḥ /
MBh, 5, 43, 30.2 chandovidaste ya u tān adhītya na vedyavedasya vidur na vedyam //
MBh, 6, BhaGī 10, 35.1 bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham /
MBh, 6, BhaGī 13, 4.1 ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak /
MBh, 6, BhaGī 15, 1.3 chandāṃsi yasya parṇāni yastaṃ veda sa vedavit //
MBh, 12, 47, 28.1 yaḥ suparṇo yajur nāma chandogātrastrivṛcchirāḥ /
MBh, 12, 80, 2.3 ādau chandāṃsi vijñāya dvijānāṃ śrutam eva ca //
MBh, 12, 194, 8.1 ṛksāmasaṃghāṃśca yajūṃṣi cāhaṃ chandāṃsi nakṣatragatiṃ niruktam /
MBh, 12, 194, 11.1 kāmātmakāśchandasi karmayogā ebhir vimuktaḥ param aśnuvīta /
MBh, 12, 271, 25.2 chandāṃsi tasya romāṇi akṣaraṃ ca sarasvatī //
MBh, 12, 326, 65.1 hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ /
MBh, 12, 330, 31.1 hiraṇyagarbho dyutimān eṣa yaśchandasi stutaḥ /
MBh, 13, 14, 20.2 kṣetrauṣadhyo yajñavāhācchandāṃsy ṛṣigaṇā dharā //
MBh, 13, 15, 22.1 chandāṃsi dīkṣā yajñāśca dakṣiṇāḥ pāvako haviḥ /
MBh, 13, 17, 108.1 siddhārthakārī siddhārthaśchandovyākaraṇottaraḥ /
MBh, 13, 20, 68.3 āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me //
MBh, 13, 85, 19.2 ṛṣayo lomakūpebhyaḥ svedācchando malātmakam //
MBh, 13, 90, 20.2 brahmadeyānusaṃtānaśchandogo jyeṣṭhasāmagaḥ //
MBh, 13, 104, 22.2 sarvasaṅgavinirmuktaṃ chandāṃsyuttārayantyuta //
MBh, 13, 112, 39.1 yad etad ucyate śāstre setihāse sacchandasi /
MBh, 14, 44, 6.1 gāyatrī chandasām ādiḥ paśūnām aja ucyate /
Manusmṛti
ManuS, 3, 188.2 na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet //
ManuS, 4, 95.2 yuktaś chandāṃsy adhīyīta māsān vipro 'rdhapañcamān //
ManuS, 4, 96.1 puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ /
ManuS, 4, 97.1 yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ /
ManuS, 4, 98.1 ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Śvetāśvataropaniṣad
ŚvetU, 4, 9.1 chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yac ca vedā vadanti /
Abhidharmakośa
AbhidhKo, 2, 24.1 vedanā cetanā saṃjñā chandaḥ sparśo matiḥ smṛtiḥ /
Agnipurāṇa
AgniPur, 1, 16.2 chando 'bhidhānaṃ mīmāṃsā dharmaśāstraṃ purāṇakam //
Amarakośa
AKośa, 2, 428.1 gāyatrīpramukhaṃ chando havyapāke caruḥ pumān /
Daśakumāracarita
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
Harivaṃśa
HV, 6, 17.1 bṛhaspatir mahātejāḥ pātraṃ chandāṃsi bhārata /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 9.1 śabdaśchando'bhidhānārthā itihāsāśrayāḥ kathāḥ /
KāvyAl, 4, 24.1 yatiśchandonirūḍhānāṃ śabdānāṃ yā vicāraṇā /
KāvyAl, 6, 27.2 chandovaditi cotsargānna cāpi chāndasaṃ vadet //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.8 anunāsikapradeśāḥ āṅo 'nunāsikaś chandasi ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.2 kim idaṃ śe iti supām ādeśaś chandasi /
Kūrmapurāṇa
KūPur, 1, 4, 39.2 hiraṇyagarbhaṃ kapilaṃ chandomūrtiṃ sanātanam //
KūPur, 1, 7, 55.1 yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā /
KūPur, 1, 7, 56.1 sāmāni jāgataṃ chandaḥ stomaṃ saptadaśaṃ tathā /
KūPur, 1, 11, 229.2 vedānāṃ sāmavedastvaṃ gāyatrī chandasāmasi //
KūPur, 1, 11, 281.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca /
KūPur, 1, 39, 32.2 hayāśca sapta chandāṃsi tannāmāni nibodhata //
KūPur, 1, 39, 33.2 anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ //
KūPur, 1, 39, 45.2 yajanti yajñairvividhairdvijendrāśchandomayaṃ brahmamayaṃ purāṇam //
KūPur, 1, 40, 5.2 stuvanti devaṃ vividhaiśchandobhiste yathākramam //
KūPur, 2, 14, 59.1 puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijaḥ /
KūPur, 2, 14, 60.1 chandāṃsyūrdhvam athobhyasyecchuklapakṣeṣu vai dvijaḥ /
KūPur, 2, 21, 5.1 triṇāciketacchandogo jyeṣṭhasāmaga eva ca /
KūPur, 2, 37, 48.2 caturmukhaṃ mahābāhuṃ chandomayamajaṃ param //
Liṅgapurāṇa
LiPur, 1, 27, 6.1 sūtre namaḥ śivāyeti chandāṃsi parame śubhe /
LiPur, 1, 55, 5.2 vājinastasya vai sapta chandobhir nirmitāstu te //
LiPur, 1, 65, 133.1 siddhāntakārī siddhārthaśchando vyākaraṇodbhavaḥ /
LiPur, 1, 70, 237.1 svacchandataḥ svacchandāṃsi vayasā ca vayāṃsi ca /
LiPur, 1, 85, 23.2 pañcākṣaram ṛṣicchando daivataṃ śaktibījavat //
LiPur, 1, 85, 40.2 asya mantrasya vakṣyāmi ṛṣicchando'dhidaivatam //
LiPur, 1, 85, 41.2 vāmadevo nāma ṛṣiḥ paṅktiśchanda udāhṛtaḥ //
LiPur, 1, 85, 47.1 chando devī ca gāyatrī paramātmādhidevatā /
LiPur, 1, 85, 49.1 indro'dhidaivataṃ chando gāyatrī gautama ṛṣiḥ /
LiPur, 1, 85, 50.1 chando'nuṣṭup ṛṣiścātrī rudro daivatamucyate /
LiPur, 1, 85, 51.1 viśvāmitra ṛṣistriṣṭup chando viṣṇustu daivatam /
LiPur, 1, 85, 52.1 brahmādhidaivataṃ chando bṛhatī cāṅgirā ṛṣiḥ /
LiPur, 1, 85, 53.1 chanda ṛṣirbharadvājaḥ skando daivatamucyate /
LiPur, 1, 85, 66.2 smaret pūrvam ṛṣiṃ chando daivataṃ bījameva ca //
LiPur, 1, 86, 52.2 śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca //
LiPur, 2, 17, 13.1 triṣṭubjagatyanuṣṭup ca chando'haṃ tanmayaḥ śivaḥ /
LiPur, 2, 22, 63.2 saptāśvān pūjayedagre saptacchandomayān vibhoḥ //
Matsyapurāṇa
MPur, 4, 29.2 chandāṃsi ca sasarjādau parjanyaṃ ca tataḥ param //
MPur, 125, 41.1 chandobhirvājirūpaistairyathācakraṃ samāsthitaiḥ /
MPur, 125, 46.2 saptāśvarūpāśchandāṃsi vahante vāyuraṃhasā //
MPur, 126, 43.1 chandorūpaiśca tairaśvairyutaścakraṃ tataḥ sthitiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 17, 12.0 gāyatre vā chandasi vartata iti gāyatrī //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 15.0 tasya vediteti prāpte chandobhaṅgaparihārārthaṃ chāndasaḥ prayogo vettā iti kṛtaḥ //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 18.0 navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
Viṣṇupurāṇa
ViPur, 1, 5, 54.1 yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā /
ViPur, 1, 5, 55.1 sāmāni jagatīchandaḥ stomaṃ saptadaśaṃ tathā /
ViPur, 1, 12, 62.1 tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire /
ViPur, 2, 8, 7.1 hayāśca sapta chandāṃsi teṣāṃ nāmāni me śṛṇu /
ViPur, 2, 8, 7.3 anuṣṭup paṅktirityuktāś chandāṃsi harayo raveḥ //
ViPur, 5, 1, 37.2 śikṣā kalpo niruktaṃ ca chando jyotiṣameva ca //
Viṣṇusmṛti
ViSmṛ, 1, 9.1 nānāchandogatipatho guhyopaniṣadāsanaḥ /
ViSmṛ, 30, 1.1 śrāvaṇyāṃ prauṣṭhapadyāṃ vā chandāṃsy upākṛtyārdhapañcamān māsān adhīyīta //
Yājñavalkyasmṛti
YāSmṛ, 1, 143.2 jalānte chandasāṃ kuryād utsargaṃ vidhivad bahiḥ //
YāSmṛ, 2, 195.2 tatra syāt svāminaś chando 'dhikaṃ deyaṃ kṛte 'dhike //
Abhidhānacintāmaṇi
AbhCint, 2, 163.1 svādhyāyaḥ śrutirāmnāyaśchando vedastrayī punaḥ /
AbhCint, 2, 164.2 śikṣā kalpo vyākaraṇaṃ chando jyotirniruktayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 28.1 dhṛtavratena hi mayā chandāṃsi guravo 'gnayaḥ /
BhāgPur, 2, 1, 31.1 chandāṃsyanantasya śiro gṛṇanti daṃṣṭrā yamaḥ snehakalā dvijāni /
BhāgPur, 2, 6, 1.2 vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ /
BhāgPur, 2, 7, 11.2 chandomayo makhamayo 'khiladevatātmā vāco babhūvuruśatīḥ śvasato 'sya nastaḥ //
BhāgPur, 3, 5, 40.1 mārganti yat te mukhapadmanīḍaiś chandaḥsuparṇair ṛṣayo vivikte /
BhāgPur, 3, 13, 36.2 chandāṃsi yasya tvaci barhiromasv ājyaṃ dṛśi tv aṅghriṣu cāturhotram //
BhāgPur, 3, 22, 2.3 chandomayas tapovidyāyogayuktān alampaṭān //
BhāgPur, 4, 13, 27.2 chandāṃsyayātayāmāni yojitāni dhṛtavrataiḥ //
BhāgPur, 4, 18, 14.2 vatsaṃ bṛhaspatiṃ kṛtvā payaśchandomayaṃ śuci //
BhāgPur, 8, 7, 28.2 chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ //
BhāgPur, 8, 7, 30.2 sāṃkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ //
BhāgPur, 11, 12, 2.1 vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ /
BhāgPur, 11, 16, 12.2 akṣarāṇām akāro 'smi padāni chandasām aham //
BhāgPur, 11, 17, 31.1 yady asau chandasāṃ lokam ārokṣyan brahmaviṣṭapam /
BhāgPur, 11, 21, 39.1 chandomayo 'mṛtamayaḥ sahasrapadavīṃ prabhuḥ /
BhāgPur, 11, 21, 40.1 vicitrabhāṣāvitatāṃ chandobhiś caturuttaraiḥ /
Bhāratamañjarī
BhāMañj, 5, 181.2 chandāṃsi tatraiva nivārayanti na tīrthasevā na tapo na yajñaḥ //
BhāMañj, 13, 1610.2 yājine chandasāṃ dhāmne śuddhāya brahmacāriṇe //
Garuḍapurāṇa
GarPur, 1, 15, 147.1 kinnaraścaiva siddhaśca chandaḥ svacchanda eva ca /
GarPur, 1, 36, 18.1 chandastu devī gāyattrī paramātmā ca devatā //
GarPur, 1, 58, 7.2 anuṣṭuppaṅktir ityuktāśchandāṃsi harayo raveḥ //
GarPur, 1, 96, 46.2 jalānte chandasāṃ kuryādutsargaṃ vidhivad bahiḥ //
Kālikāpurāṇa
KālPur, 52, 11.2 anuṣṭup chandaḥ sarvārthasādhane viniyogaḥ //
KālPur, 56, 10.2 asya vaiṣṇavītantrakavacasya nāradarṣir anuṣṭupchandaḥ //
Mātṛkābhedatantra
MBhT, 6, 61.2 śṛṇu devi pravakṣyāmi ṛṣicchandaḥ sudurlabham //
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
Skandapurāṇa
SkPur, 23, 34.2 chandāṃsi caiva sarvāṇi piśācā devayonayaḥ /
SkPur, 23, 41.1 rājateṣu ca kumbheṣu mantrāṃśchandāṃsi caiva ha /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 37.2 śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam //
Ānandakanda
ĀK, 1, 2, 70.1 rasabhairavasya chando 'nuṣṭhup prakīrtitaḥ /
ĀK, 1, 2, 94.2 āsanasya ṛṣirmeruḥ sutalaṃ chanda īritam //
ĀK, 1, 2, 152.10 ṛgyajuḥsāmāni chandāṃsi /
ĀK, 1, 3, 32.2 ṛṣistu gaṇakaśchando nyṛcidgāyatrikā smṛtam //
ĀK, 1, 3, 37.2 chandaḥ paṅktirmunirjñeyo bhṛgurdevaśca bhairavaḥ //
ĀK, 1, 3, 66.1 aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ /
ĀK, 1, 3, 77.1 ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 8.1 aṣṭākṣaraṃ japen mantram ṛṣichandaḥ sadaivatam /
Haribhaktivilāsa
HBhVil, 1, 131.2 trayo vedāḥ ṣaḍaṅgāni chandāṃsi vividhāḥ surāḥ /
HBhVil, 3, 8.3 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
HBhVil, 5, 20.1 āsanamantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ /
HBhVil, 5, 88.1 ṛṣicchandodevatādi smṛtvādau mātṛkāmanoḥ /
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 148.2 ṛṣir nārada ity ukto gāyatrīchanda ucyate /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 23.0 prācyā tvā diśāgninā devatayā gāyatreṇa śchandasā vasantam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 25.0 dakṣiṇayā tvā diśendreṇa devatayā traiṣṭubhena śchandasā grīṣmam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 27.0 pratīcyā tvā diśā savitrā devatayā jāgatena śchandasā varṣā ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 29.0 udīcyā tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena śchandasā śaradam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 31.0 ūrdhvayā tvā diśā bṛhaspatinā devatayā pāṅktena śchandasā hemantam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 33.0 anayā tvā diśā prajāpatinā devatayānāptena śchandasā śiśiram ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 35.0 gāyatrīṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 38.0 triṣṭubhaṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 41.0 jagatīṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 44.0 anuṣṭubhaṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 47.0 paṅktīṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 50.0 atiśchandasaṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 51.0 śchandāṃsi vā atiśchandāḥ //
KaṭhĀ, 2, 2, 52.0 chandāṃsy eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 53.0 śchandāṃsi praviśāmīti //
KaṭhĀ, 2, 2, 54.0 paśavo vai śchandāṃsi //
KaṭhĀ, 2, 5-7, 83.0 chandobhir evainam parigṛhṇāti //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 217.0 anvaham eva yathāpūrvaṃ chandāṃsi yunakti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 13.2 khalīnādiṣu cāṅgāni raśmīṃśchandāṃsi cākarot //
SkPur (Rkh), Revākhaṇḍa, 154, 4.1 gāyanti sāmāni yajūṃṣi cānye chandāṃsi cānye ṛcamudgiranti /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //
ŚāṅkhŚS, 4, 12, 3.0 antarikṣe viṣṇur vyakraṃsta traiṣṭubhena chandaseti dvitīyam //
ŚāṅkhŚS, 4, 12, 4.0 pṛthivyāṃ viṣṇur vyakraṃsta gāyatreṇa chandaseti tṛtīyam //
ŚāṅkhŚS, 4, 12, 5.0 dikṣu viṣṇur vyakraṃstānuṣṭubhena chandaseti tiryag vikrāmati //
ŚāṅkhŚS, 15, 2, 2.0 prājāpatyaṃ vai chando 'ticchandāḥ //
ŚāṅkhŚS, 15, 2, 6.0 prājāpatyaṃ vai chando 'nuṣṭup //
ŚāṅkhŚS, 15, 9, 4.0 yāvatyas tā bhavanti tāvatyas taddevatās tacchandasa upajāyante //
ŚāṅkhŚS, 16, 8, 9.0 chandasaś chandasaś catvāriṃśataṃ catvāriṃśataṃ marutvatīye //
ŚāṅkhŚS, 16, 8, 9.0 chandasaś chandasaś catvāriṃśataṃ catvāriṃśataṃ marutvatīye //
ŚāṅkhŚS, 16, 26, 2.0 sapta prāṇāḥ sapta chandāṃsi tad yat kiṃ ca saptavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 30, 3.0 vyūḍhachandā daśarātraḥ //