Occurrences

Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda

Jaiminīyabrāhmaṇa
JB, 1, 151, 15.0 tam agniḥ sudītaye chardir ity evābhyamṛśat //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 18.0 yacchardis tṛtīyam abhinidadhati tat pūrvayānuvadati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 3.1 te hi putrāso aditeś chardir yacchanty ajasram /
MS, 2, 8, 14, 1.26 agniṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.32 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.39 sūryas tvābhipātu mahyā svastyā chardiṣā śaṃtamena /
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 1.3 chardis tokāya tanayāya yaccha /
TB, 1, 1, 8, 4.8 chardis tokāya tanayāya yacchety āha /
Taittirīyasaṃhitā
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 19.2 agniṣṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 12.3 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 10.5 te hi putrāso aditeś chardir yacchanty ajasram /
Ṛgveda
ṚV, 1, 48, 15.2 pra no yacchatād avṛkam pṛthu cchardiḥ pra devi gomatīr iṣaḥ //
ṚV, 1, 114, 5.2 haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṃ yaṃsat //
ṚV, 4, 53, 1.2 chardir yena dāśuṣe yacchati tmanā tan no mahāṁ ud ayān devo aktubhiḥ //
ṚV, 6, 15, 3.2 rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ //
ṚV, 6, 46, 9.2 chardir yaccha maghavadbhyaś ca mahyaṃ ca yāvayā didyum ebhyaḥ //
ṚV, 6, 46, 12.2 adha smā yaccha tanve tane ca chardir acittaṃ yāvaya dveṣaḥ //
ṚV, 6, 67, 2.2 yantaṃ no mitrāvaruṇāv adhṛṣṭaṃ chardir yad vāṃ varūthyaṃ sudānū //
ṚV, 6, 67, 11.1 avor itthā vāṃ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu /
ṚV, 7, 74, 5.2 tā yaṃsato maghavadbhyo dhruvaṃ yaśaś chardir asmabhyaṃ nāsatyā //
ṚV, 8, 5, 12.2 chardir yantam adābhyam //
ṚV, 8, 9, 1.2 prāsmai yacchatam avṛkam pṛthu chardir yuyutaṃ yā arātayaḥ //
ṚV, 8, 9, 15.2 tena nūnaṃ vimadāya pracetasā chardir vatsāya yacchatam //
ṚV, 8, 18, 21.2 trivarūtham maruto yanta naś chardiḥ //
ṚV, 8, 27, 4.2 ariṣṭebhiḥ pāyubhir viśvavedaso yantā no 'vṛkaṃ chardiḥ //
ṚV, 8, 27, 20.1 yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe /
ṚV, 8, 67, 6.1 yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ /
ṚV, 8, 71, 14.2 agniṃ rāye purumīᄆha śrutaṃ naro 'gniṃ sudītaye chardiḥ //
ṚV, 8, 85, 5.1 chardir yantam adābhyaṃ viprāya stuvate narā /
ṚV, 10, 35, 12.1 tan no devā yacchata supravācanaṃ chardir ādityāḥ subharaṃ nṛpāyyam /