Occurrences

Baudhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Amarakośa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 9.1 āsannabhaye chaladyūtavyavahāre rājakule vyasane baddho vā nirantaram upāṃśu japed etad eva /
Arthaśāstra
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
Buddhacarita
BCar, 10, 37.2 bahucchalaṃ yauvanamabhyatītya nistīrya kāntāramivāśvasanti //
Carakasaṃhitā
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 56.1 atha chalaṃ chalaṃ nāma pariśaṭhamarthābhāsamanarthakaṃ vāgvastumātrameva /
Ca, Vim., 8, 56.1 atha chalaṃ chalaṃ nāma pariśaṭhamarthābhāsamanarthakaṃ vāgvastumātrameva /
Mahābhārata
MBh, 5, 35, 48.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yacchalenānuviddham //
MBh, 6, 87, 25.3 yacca te pāṇḍavā rājaṃśchaladyūte parājitāḥ //
MBh, 8, 5, 62.1 antareṇa hatāv etau chalena ca viśeṣataḥ /
MBh, 8, 23, 9.1 vṛddhau hi tau naravyāghrau chalena nihatau ca tau /
MBh, 9, 59, 22.2 dharmacchalam api śrutvā keśavāt sa viśāṃ pate /
MBh, 9, 62, 13.2 śrutvā vinihataṃ putraṃ chalenājihmayodhinam //
MBh, 9, 62, 40.2 dyūtacchalajitaiḥ śaktair vanavāso 'bhyupāgataḥ //
MBh, 9, 64, 26.2 diṣṭyāhaṃ nihataḥ pāpaiś chalenaiva viśeṣataḥ //
MBh, 12, 38, 19.1 ghātayitvā tam evājau chalenājihmayodhinam /
MBh, 12, 112, 80.2 asnigdhāścaiva dustoṣāḥ karma caitad bahucchalam //
MBh, 12, 139, 70.3 nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ //
MBh, 12, 258, 9.2 kathaṃ dharmacchale nāsminnimajjeyam asādhuvat //
MBh, 12, 262, 11.2 na mātrām anurudhyante na dharmacchalam antataḥ //
MBh, 12, 315, 6.2 apramādaśca vaḥ kāryo brahma hi pracuracchalam //
MBh, 13, 6, 26.2 evaṃ tridaśaloke 'pi prāpyante bahavaśchalāḥ //
MBh, 13, 21, 11.3 svatantrāsmītyuvācainaṃ na dharmacchalam asti te //
MBh, 13, 24, 78.1 agoptāraśchaladravyā baliṣaḍbhāgatatparāḥ /
MBh, 13, 150, 9.2 uhyamānaḥ sa dharmeṇa dharme bahubhayacchale //
Manusmṛti
ManuS, 8, 49.1 dharmeṇa vyavahāreṇa chalenācaritena ca /
Nyāyasūtra
NyāSū, 1, 1, 1.0 pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ //
NyāSū, 1, 2, 2.0 yathoktopapannaś chalajātinigrahasthānasādhanopālambho jalpaḥ //
NyāSū, 1, 2, 10.0 vacanavighātaḥ arthavikalpopapattyā chalam //
NyāSū, 1, 2, 17.0 aviśeṣe vā kiṃcitsādharmyāt ekacchalaprasaṅgaḥ //
Amarakośa
AKośa, 2, 575.1 prasabhaṃ tu balātkāro haṭho 'tha skhalitaṃ chalam /
Amaruśataka
AmaruŚ, 1, 15.1 ekatrāsanasaṃsthitiḥ parihatā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ /
AmaruŚ, 1, 16.1 dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād ekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ /
AmaruŚ, 1, 18.2 mātaḥ svaptumapīha vārayati māmityāhitakrodhayā paryasya svapiticchalena śayane datto'vakāśastayā //
Bodhicaryāvatāra
BoCA, 7, 72.1 ekaikasmiṃśchale suṣṭhu paritapya vicintayet /
BoCA, 8, 161.2 kadāyaṃ kiṃ karotīti chalamasya nirūpaya //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 380.2 sarvaṃ jvālāc chalenāṅgaṃ jihvāmayam ivābhavat //
Daśakumāracarita
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 2, 39.2 śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ //
Kir, 3, 16.1 vidhāya vidhvaṃsanam ātmanīnaṃ śamaikavṛtter bhavataś chalena /
Kāmasūtra
KāSū, 5, 4, 16.8 pratigrahacchalenānyām abhisaṃdhāyāsyāḥ saṃdeśaśrāvaṇadvāreṇa nāyakaṃ sādhayet tāṃ copahanyāt sāpi svayaṃdūtī /
KāSū, 6, 3, 9.1 vākyeṣu chalagrahaṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 160.2 nopasthito yadā kaścic chalaṃ tatra na kārayet //
KātySmṛ, 1, 403.1 vākpāruṣye chale vāde dāpyāḥ syus triśataṃ damam /
KātySmṛ, 1, 406.1 uktvānyathā bruvāṇāś ca daṇḍyāḥ syur vākchalānvitāḥ //
KātySmṛ, 1, 478.1 rikthinaṃ suhṛdaṃ vāpi chalenaiva pradāpayet /
KātySmṛ, 1, 587.2 rikthinaṃ suhṛdaṃ vāpi chalenaiva prasādhayet //
Kūrmapurāṇa
KūPur, 1, 23, 72.1 bhṛguśāpacchalenaiva mānayan mānuṣīṃ tanum /
Liṅgapurāṇa
LiPur, 1, 69, 48.1 bhṛguśāpachalenaiva mānayanmānuṣīṃ tanum /
LiPur, 1, 69, 86.1 tyaktvā ca mānuṣaṃ rūpaṃ jarakāstracchalena tu /
LiPur, 1, 95, 26.1 dvijaśāpacchalenaivam avatīrṇo'si līlayā /
LiPur, 1, 96, 48.2 dagdho'si yasya śūlāgre viṣvaksenacchalādbhavān //
LiPur, 1, 104, 28.1 atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 24.1 bhūtacchalānusāritvād dvigatiḥ sa udāhṛtaḥ /
NāSmṛ, 1, 1, 24.2 bhūtaṃ tattvārthasaṃyuktaṃ pramādābhihitaṃ chalam //
NāSmṛ, 1, 1, 25.1 tatra śiṣṭaṃ chalaṃ rājā marṣayed dharmasādhanaḥ /
NāSmṛ, 1, 2, 25.1 sarveṣv api vivādeṣu vākchale nāpahīyate /
NāSmṛ, 1, 3, 17.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yac chalenānuviddham //
NāSmṛ, 2, 4, 8.2 tathotkocaparīhāsavyatyāsacchalayogataḥ //
NāSmṛ, 2, 14, 11.2 atisāhasam ākramya steyam āhuś chalena tu //
Yājñavalkyasmṛti
YāSmṛ, 1, 61.2 rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt //
YāSmṛ, 2, 19.1 chalaṃ nirasya bhūtena vyavahārān nayen nṛpaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 17.2 kṣmāṃ vāmanena jagṛhe tripadacchalena yācñām ṛte pathi caran prabhubhirna cālyaḥ //
BhāgPur, 11, 4, 20.2 bhūtvātha vāmana imām aharad baleḥ kṣmāṃ yācñāc chalena samadād aditeḥ sutebhyaḥ //
BhāgPur, 11, 16, 31.1 vyavasāyinām ahaṃ lakṣmīḥ kitavānāṃ chalagrahaḥ /
Bhāratamañjarī
BhāMañj, 1, 744.1 ihaivālakṣitākārā vasāmaśchalarakṣiṇaḥ /
BhāMañj, 1, 1159.2 rājanbahucchalaṃ rājyaṃ bhujyante kila nāhavaiḥ //
BhāMañj, 15, 29.1 kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam /
Garuḍapurāṇa
GarPur, 1, 95, 10.2 rākṣaso yuddhaharaṇātpaiśācaḥ kanyakāchalāt //
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
GarPur, 1, 114, 19.1 chalena mitraṃ kaluṣeṇa dharmaṃ paropatāpena samṛddhibhāvanam /
GarPur, 1, 115, 52.2 dharmaḥ sa no yatra na satyamasti naitatsatyaṃ yacchalenānuviddham //
Hitopadeśa
Hitop, 0, 8.2 kathāchalena bālānāṃ nītis tad iha kathyate //
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Kathāsaritsāgara
KSS, 3, 4, 370.1 parasparāliṅgitayostayoḥ svedacchalādiva /
KSS, 5, 3, 180.2 apahṛtya chalenādya piturānītavān gṛhāt //
Rasaratnākara
RRĀ, V.kh., 1, 19.1 vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt /
Vetālapañcaviṃśatikā
VetPV, Intro, 51.1 bahuchalaṃ dyūtam iva strīcittam iva dāruṇam /
Āryāsaptaśatī
Āsapt, 2, 200.2 alam ālavālavalayacchalena kuṇḍalitam iva śaityam //
Āsapt, 2, 396.2 sindūritasīmantacchalena hṛdayaṃ vidīrṇam iva //
Āsapt, 2, 625.1 sucirāgatasya saṃvāhanacchalenāṅgam aṅgam āliṅgya /
Śukasaptati
Śusa, 4, 6.29 rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ //
Śusa, 5, 3.4 kenāpi saha saṃsāre kuto rājñā chalārthinā //
Śusa, 23, 9.3 kuśaśakticchalatyāgasampadyasya na khaṇḍyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 222, 2.2 putravikrayakṛtpāpaśchalakṛdguruṇā saha //