Occurrences

Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Gūḍhārthadīpikā
Rasasaṃketakalikā

Manusmṛti
ManuS, 3, 269.1 ṣaṇmāsāṃś chāgamāṃsena pārṣatena ca sapta vai /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 97.1 kṣīradhātrīvidārīkṣuchāgamāṃsarasānvitam /
AHS, Cikitsitasthāna, 3, 166.1 pippalīguḍasiddhaṃ vā chāgakṣīrayutaṃ ghṛtam /
AHS, Cikitsitasthāna, 8, 107.1 peyāṃ maṇḍaṃ payaśchāgaṃ gavyaṃ vā chāgadugdhabhuk /
AHS, Kalpasiddhisthāna, 4, 4.1 dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṃsasya sapūrvapeṣyaḥ /
AHS, Kalpasiddhisthāna, 4, 5.2 prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat //
AHS, Utt., 11, 50.1 kalkitaṃ chāgadugdhena saghṛtair dhūpitaṃ yavaiḥ /
AHS, Utt., 13, 87.2 saphenāśchāgadugdhena rātryandhe vartayo hitāḥ //
AHS, Utt., 16, 15.2 chāgadugdhe 'thavā dāharugrāgāśrunivartanī //
AHS, Utt., 32, 21.1 piṣṭā vā chāgapayasā sakṣaudrā mausalī jaṭā /
AHS, Utt., 39, 101.1 tadvac ca chāgadugdhena dve sahasre prayojayet /
AHS, Utt., 40, 49.2 sthūleṣu tārkṣyaṃ kṛmiṣu kṛmighnaṃ śoṣe surā chāgapayo 'tha māṃsam //
Kūrmapurāṇa
KūPur, 2, 20, 41.1 ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai /
Matsyapurāṇa
MPur, 17, 32.1 ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā /
Suśrutasaṃhitā
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Utt., 17, 19.1 saphenā vartayaḥ piṣṭāśchāgakṣīrasamanvitāḥ /
Garuḍapurāṇa
GarPur, 1, 99, 37.2 mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ //
Rasamañjarī
RMañj, 6, 23.1 chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /
Rasaratnasamuccaya
RRS, 11, 101.1 triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /
Rasendracintāmaṇi
RCint, 4, 44.1 etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /
Rasendrasārasaṃgraha
RSS, 1, 87.1 narakeśasamaṃ kiṃcicchāgakṣīreṇa peṣayet /
Rasārṇava
RArṇ, 6, 51.1 chāgaraktapraliptena vāsasā pariveṣṭayet /
RArṇ, 7, 93.2 chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā //
RArṇ, 15, 48.3 mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //
RArṇ, 17, 29.1 raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 67.1 navanītaṃ navotthaṃ tu chāgajaṃ kṣayakāsajit /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 101.1, 1.0 tadvacceti anenaiva krameṇa chāgakṣīreṇa saha dve sahasre prayojayet //
Ānandakanda
ĀK, 1, 6, 7.2 ghṛtaudanaṃ chāgarasaṃ divā bhuñjīta mātrayā //
ĀK, 1, 24, 39.1 mardayecchāgaraktena dhmātaṃ khoṭo bhavetpriye /
ĀK, 2, 5, 11.1 bhūmisthitaṃ ca yatkāntaṃ chāgaraktena bhāvayet /
ĀK, 2, 5, 11.2 chāgaraktapraliptena carmaṇā tatpraveṣṭayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 chāgadugdhaṃ pibet pathyaṃ yathoktaṃ kumudeśvara eva mṛgāṅkaḥ //
Rasasaṃketakalikā
RSK, 4, 12.1 vārāhacchāgamātsyāśvamāyūraṃ pittapañcakam /
RSK, 5, 1.2 guṭī chāgāmbunā baddhā syājjayā yogavāhikā //