Occurrences

Kauśikasūtra
Kauṣītakibrāhmaṇa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 8, 7, 22.0 upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 1.0 taṃ vai caturbhiḥ krīṇāti gavā candreṇa vastreṇa chāgayā //
Rasahṛdayatantra
RHT, 10, 14.2 chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //
Rasamañjarī
RMañj, 3, 63.1 etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām /
RMañj, 6, 245.1 snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /
RMañj, 8, 15.1 chāgīkṣīreṇa saṃpiṣṭvā vartiṃ kṛtvā yathonmitām /
RMañj, 9, 16.1 tilagokṣurayoścūrṇaṃ chāgīdugdhena pācitam /
RMañj, 9, 58.2 balā cātibalā chāgīkṣīraṃ pītaṃ dinatrayam //
RMañj, 9, 64.2 madhucchāgīpayaḥ pītvā kiṃvā śvetādrikarṇikā //
Rasaratnasamuccaya
RRS, 22, 18.2 sarvamekatra saṃmardya chāgīdugdhena taddvyaham //
Rasaratnākara
RRĀ, R.kh., 2, 44.1 narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /
RRĀ, R.kh., 7, 49.4 tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //
RRĀ, Ras.kh., 2, 64.1 chāgīmūtreṇa vā taṃ vai karṣaikaṃ krāmakaṃ param /
RRĀ, Ras.kh., 6, 45.2 kṣudraśambūkamāṃsāktachāgīraktagataṃ pacet //
RRĀ, V.kh., 3, 69.0 karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //
RRĀ, V.kh., 13, 8.2 godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet //
Rasendracintāmaṇi
RCint, 7, 84.2 saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /
Rasendracūḍāmaṇi
RCūM, 13, 12.2 vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam //
Rasendrasārasaṃgraha
RSS, 1, 365.2 dolāyāṃ triphalākvāthe chāgīkṣīre ca pācitam //
Rasādhyāya
RAdhy, 1, 384.2 kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 45.0 ajā payasvinī bhīruśchāgī medhyā galastanī //
Ānandakanda
ĀK, 1, 16, 69.2 chāgīdugdhena saṃpeṣya lepanātkeśarañjanam //
ĀK, 1, 26, 190.2 samāṃśastatsamastaṃ tu chāgīdugdhena mardayet //
ĀK, 2, 1, 22.2 karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 150.1 varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 mṛtaṃ tāmraṃ tāmrabhasma chāgīkṣīreṇa sāmyaṃ kṛtvā lohapātre mṛṇmayapātre vā saṃpācayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 3.0 chāgīkṣīreṇa ṭaṅkaṇaṃ piṣṭvā mukhaṃ rundhayet //
Mugdhāvabodhinī
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
Rasakāmadhenu
RKDh, 1, 1, 177.1 narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /
Rasasaṃketakalikā
RSK, 4, 31.2 varāṭīḥ pūrayettena chāgīkṣīreṇa ṭaṅkaṇam //
Uḍḍāmareśvaratantra
UḍḍT, 11, 5.1 mūlaṃ tu vānarīśṛṅgaṃ chāgīmūtreṇa lepayet /