Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 145.1 tataśchāyāgate śuṣke ghane'sminnavasārakam /
ĀK, 1, 6, 90.1 divyāmbarāṇi śuddhāni chāyā cālpaviparyaṭam /
ĀK, 1, 6, 101.1 akṣādisaptavyasanaṃ chāyāśvatthakapitthayoḥ /
ĀK, 1, 9, 63.1 taptakāñcanasacchāyaḥ pañcabāṇa ivāparaḥ /
ĀK, 1, 9, 127.1 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam /
ĀK, 1, 9, 130.2 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā //
ĀK, 1, 9, 150.1 triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet /
ĀK, 1, 12, 87.2 chāyāyāṃ śoṣayetkāṣṭhaistadīyaiḥ praharaṃ pacet //
ĀK, 1, 15, 29.1 brahmavṛkṣasya puṣpāṇi chāyāyāṃ śoṣayetsudhīḥ /
ĀK, 1, 15, 43.2 chāyāśuṣkaṃ prakurvīta cūrṇitaṃ paṭaśodhitam //
ĀK, 1, 15, 52.2 chāyāyāṃ vastragalitaṃ madhunā ca lihetpriye //
ĀK, 1, 15, 65.1 prakṣālya śoṣayettāṃ ca chāyāyāṃ cūrṇayettataḥ /
ĀK, 1, 15, 74.5 devadālyāśca pañcāṅgaṃ chāyāyāṃ śoṣayetsudhīḥ //
ĀK, 1, 15, 93.1 śuddhāṃ tvacaṃ ca chāyāyāṃ śoṣayetpaṭaśodhitam /
ĀK, 1, 15, 99.2 pañcāṅgaṃ hastikarṇyāśca kuryācchāyāviśoṣitam //
ĀK, 1, 15, 105.1 samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām /
ĀK, 1, 15, 112.2 tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam //
ĀK, 1, 15, 129.1 chāyāyāṃ śoṣitaṃ cūrṇaṃ trimadhutriphalāyutam /
ĀK, 1, 15, 133.1 tanmūlavalkalaṃ grāhyaṃ chāyāyāṃ śoṣayettataḥ /
ĀK, 1, 15, 207.1 samūlaṃ śoṣayettaṃ ca chāyāyāṃ cūrṇayettataḥ /
ĀK, 1, 15, 220.1 chāyāyāṃ pūrṇitaṃ kṛtvā karṣaṃ sauvīraloḍitam /
ĀK, 1, 15, 246.2 mūlapuṣpaphalopetāṃ chāyāyāṃ śoṣayetpriye //
ĀK, 1, 15, 466.2 chāyāyāṃ śoṣayeccūrṇaṃ tatsamaṃ vijayārajaḥ //
ĀK, 1, 15, 512.2 pattrair marakatacchāyaiḥ kharjūrīdalasannibhaiḥ //
ĀK, 1, 16, 24.2 saptāhaṃ śoṣayeccūrṇaṃ chāyāyāṃ trimadhuplutam //
ĀK, 1, 16, 110.2 chāyāyāṃ ca viṣaprāye kuśīte cānyabādhite //
ĀK, 1, 17, 53.1 bahubhāṣyātapachāyāsamacintādhvaroṣaṇam /
ĀK, 1, 19, 28.1 soṣmāśchāyāvihīnāśca vāyuvyākulitā bhṛśam /
ĀK, 1, 19, 90.1 bahupādapasacchāyāvāritoṣṇāśudīdhitau /
ĀK, 1, 19, 129.2 ārdrāmbaraiśca racitacchāyānavapaṭālike //
ĀK, 1, 23, 132.2 saptadhā mardayecchoṣyaṃ chāyāyāṃ bhāvayet kramāt //
ĀK, 1, 23, 137.2 chāyāyāṃ śuddhasūtaṃ ca gharme mṛtkarpare kṣipet //
ĀK, 1, 23, 267.1 naṣṭacchāyo hyadṛśyaśca trailokyaṃ ca bhramedasau /
ĀK, 1, 23, 429.1 keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate /
ĀK, 1, 23, 542.2 naṣṭacchāyo bhavetso'yamadṛśyo devadānavaiḥ //
ĀK, 1, 24, 87.2 lepayennāgapatrāṇi chāyāyāṃ śoṣayettataḥ //
ĀK, 2, 1, 286.2 gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //
ĀK, 2, 4, 4.2 sitakṛṣṇāruṇacchāyaṃ vāmabhedi kaṭhorakam //
ĀK, 2, 7, 45.1 karṣābhā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ /
ĀK, 2, 7, 59.1 teṣāṃ ca vaṭikā kāryā kiṃcicchāyāviśoṣitā /
ĀK, 2, 7, 68.2 sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive //
ĀK, 2, 8, 6.2 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
ĀK, 2, 8, 11.1 aśokapallavacchāyam andhraṃ saugandhikaṃ priye /
ĀK, 2, 8, 13.1 snigdhacchāyā gurutvaṃ ca nairmalyam atiraktatā /
ĀK, 2, 8, 17.2 chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
ĀK, 2, 8, 27.1 śukatuṇḍasamacchāyaṃ pravālam atiśobhanam /
ĀK, 2, 8, 33.1 tacchāyāśyāmalo deśaḥ so 'bhūnmarakatākaraḥ /
ĀK, 2, 8, 34.2 bhavedaṣṭavidhā chāyā maṇermarakatasya ca //
ĀK, 2, 8, 42.1 īṣat pītaṃ pavicchāyaṃ svacchaṃ kāntyā manoharam /
ĀK, 2, 8, 43.1 hemacchāyaṃ śirovṛttaṃ jyotiraṅgāranirmalam /
ĀK, 2, 8, 51.1 phullaśirīṣacchāyaṃ kosalajaṃ kanakakānti kāliṅgam /
ĀK, 2, 8, 141.1 sitacchāyo bhavedvipro raktaḥ kṣatriyajātikaḥ /
ĀK, 2, 8, 145.1 etāśchāyāḥ śubhakarā indranīlamahāmaṇeḥ /
ĀK, 2, 8, 150.2 gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
ĀK, 2, 8, 151.0 madhubindusamacchāyaṃ gomūtrājyasamaprabham //
ĀK, 2, 8, 188.2 vandhyācūrṇaṃ savaikrāntaṃ chāyāyāṃ mardayetsamam //