Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 70.2 nīlakaṇṭhagalacchāyā pravṛṣṭā vṛṣṭim aśmanām //
BKŚS, 3, 21.2 aśokapallavaiś chāyām atha tasyāś cakāra saḥ //
BKŚS, 5, 285.1 tena ketupatākādichāyāvicchuritāmbarām /
BKŚS, 8, 50.2 ramaṇīyasarastīratarucchāyām upāśrayam //
BKŚS, 9, 47.2 chāyayā ca palāśānām atiṣṭhāma tale tataḥ //
BKŚS, 9, 61.2 apasṛtya tataś chāyām āśrayāmi sma śākhinaḥ //
BKŚS, 16, 7.2 apaśyaṃ dhūsaracchāyān gacchan dinakarodaye //
BKŚS, 17, 158.1 nirgacchanti hatacchāyās te khaṇḍitamanorathāḥ /
BKŚS, 18, 36.1 ninditendrāyudhacchāyaiḥ kusumābharaṇāmbaraiḥ /
BKŚS, 18, 36.2 kṣiptāmbhaḥpadminīchāyāṃ sthalīkamalinīm iva //
BKŚS, 18, 185.1 saṃkocitajagacchāye pratāpena visāriṇā /
BKŚS, 19, 10.2 dhūmrachāyaḥ śanair jalpan dhig dhiṅ mām iti nirgataḥ //
BKŚS, 19, 31.1 cakṣurmanoharārāmacchāyām adhyāsitaṃ tataḥ /
BKŚS, 20, 19.2 nirambudāmbaracchāyaiś channam ambaram ambudaiḥ //
BKŚS, 20, 27.2 munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata //
BKŚS, 20, 132.1 iti saṃkalpayann eva chāyācchuritacandrikam /
BKŚS, 20, 264.1 athekṣugahanachāyāḥ kṣiptaśāradikātapāḥ /
BKŚS, 20, 418.1 atha vindhyācalacchāyāṃ guñjadvānarakuñjarām /
BKŚS, 21, 8.1 āsanasyāpi yaś chāyāṃ madīyasya namasyati /
BKŚS, 21, 95.1 athātapapipāsārtaś chāyāsalilavāñchayā /
BKŚS, 26, 44.1 sa mamālāpam ākarṇya kāyacchāyāṃ vilokya ca /
BKŚS, 28, 47.1 tāṃ ca bhinnamaṇicchāyāchatracchāditadīpikām /
BKŚS, 28, 80.2 chāyākomalagātryas tu na hi vāṇijadārikāḥ //