Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.1 gāhantāṃ mahimā nipānasalilaṃ śṛṅgairmuhustāḍitaṃ chāyābaddhakadambakaṃ mṛgakulaṃ romanyam abhyasyatu /
Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Aitareyabrāhmaṇa
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 1, 18.0 purā chāyānāṃ saṃbhedād gārhapatyād āhavanīyam abhyuddharet //
AVPr, 1, 1, 19.0 mṛtyuṃ vai pāpmānaṃ chāyāṃ tarati //
Atharvaveda (Paippalāda)
AVP, 4, 1, 2.2 yasya chāyāmṛtaṃ yasya mṛtyus tasmai devāya haviṣā vidhema //
AVP, 4, 20, 7.3 mām anu pra te manaś chāyā yantam ivānv ayat //
Atharvaveda (Śaunaka)
AVŚ, 4, 2, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
AVŚ, 5, 19, 9.1 taṃ vṛkṣā apa sedhanti chāyāṃ no mopa gā iti /
AVŚ, 5, 21, 8.1 yair indraḥ prakrīḍate padghoṣaiś chāyayā saha /
AVŚ, 8, 6, 8.2 chāyām iva pra tānt sūryaḥ parikrāmann anīnaśat //
AVŚ, 13, 1, 56.2 tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param //
AVŚ, 13, 1, 57.2 tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 16.2 adhonābhy uparijānv ācchādya triṣavaṇam udakam upaspṛśan anagnipakvavṛttir acchāyopayogo nāgāraṃ praviśed anyatra guruniyogāt //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 12.1 sa hovāca gārgyaḥ ya evāyaṃ chāyāmayaḥ puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 3, 9, 14.3 ya evāyaṃ chāyāmayaḥ puruṣaḥ sa eṣaḥ /
Gopathabrāhmaṇa
GB, 1, 1, 3, 2.0 tāsu svāṃ chāyām apaśyat //
Jaiminīyabrāhmaṇa
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti //
JB, 1, 70, 9.0 avataś chāyāyām iti yajño vā avatis tasyaiṣā chāyā kriyate yat sadaḥ //
JB, 1, 70, 9.0 avataś chāyāyām iti yajño vā avatis tasyaiṣā chāyā kriyate yat sadaḥ //
JB, 1, 167, 15.0 taddhāpi chāyāṃ paryavekṣetātmano 'praṇāśāya //
JB, 2, 64, 18.0 yadya u vrataprado 'nucchiṣṭāśī vā syāt pari vā śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt //
Jaiminīyaśrautasūtra
JaimŚS, 6, 2.0 āyoṣṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye //
JaimŚS, 20, 7.0 taddhāpi chāyāṃ paryavekṣeta ātmano 'praṇāśāya //
Kauśikasūtra
KauśS, 4, 12, 31.0 chāyāyāṃ sajyaṃ karoti //
KauśS, 6, 1, 55.0 chāyāṃ vā //
Kaṭhopaniṣad
KaṭhUp, 3, 1.2 chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ //
KaṭhUp, 6, 5.2 yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 21.1 pālāśam ekasaraṃ daṇḍaṃ navanītenābhyajya tasya chāyāyāṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravā asy evaṃ mā suśravaḥ sauśravasaṃ kuru /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 11, 4.2 viśvajanasya chāyāsi //
MS, 2, 7, 16, 7.1 apāṃ tvā gahmant sādayāmi samudrasyodmann avataś chāyāyām /
MS, 2, 8, 14, 2.1 āyoṣ ṭvā sadane sādayāmi samudrasyodmann avataś chāyāyām /
MS, 2, 13, 23, 3.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
Mānavagṛhyasūtra
MānGS, 1, 22, 17.1 yasya tu medhākāmaḥ syāt palāśaṃ navanītenābhyajya tasya chāyāyāṃ vācayet /
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 3.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaya iti //
PB, 6, 4, 5.0 yajño vā avati tasya sā chāyā kriyate //
Taittirīyasaṃhitā
TS, 1, 3, 1, 2.8 indrasya sado 'si viśvajanasya chāyā /
TS, 4, 4, 3, 3.2 āyos tvā sadane sādayāmy avataś chāyāyāṃ namaḥ samudrāya namaḥ samudrasya cakṣase /
TS, 6, 2, 10, 42.0 viśvajanasya chāyety āha //
TS, 6, 2, 10, 43.0 viśvajanasya hy eṣā chāyā yat sadaḥ //
TS, 6, 4, 2, 36.0 chāyāyai cātapataś ca saṃdhau gṛhṇāti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 12.2 na gomaye na kṛṣṭe nopte na śādvalopajīvyachāyāsu //
VasDhS, 6, 13.1 chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 8.3 vasumatīm agne te chāyām upastheṣaṃ viṣṇo sthānam asi /
VSM, 5, 28.3 indrasya chadir asi viśvajanasya chāyā //
Vārāhagṛhyasūtra
VārGS, 9, 10.0 viśvajanasya chāyāsīti chattraṃ dhārayate //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 3.1 tad yathāmre phalārthe nirmite chāyā gandha ity anūtpadyete /
ĀpDhS, 1, 30, 16.0 chāyāyām mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 30, 17.0 svāṃ tu chāyām avamehet //
ĀpDhS, 2, 18, 4.1 adhonābhyuparijānvācchādya triṣavaṇam udakam upaspṛśann anagnipakvavṛttir acchāyopagaḥ sthānāsanikaḥ saṃvatsaram etad vrataṃ caret /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 5.0 athāsyai maṇḍalāgāracchāyāyāṃ dakṣiṇasyāṃ nāsikāyām ajītām oṣadhīṃ nastaḥ karoti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 2, 2, 3, 10.1 chāyayeva vā ayam puruṣaḥ pāpmanānuṣaktaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 12, 1.0 sa hovāca bālākiḥ ya evaiṣa chāyāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 8, 7, 8.0 athāpi chidrā chāyā bhavati na vā bhavati tad apy evam eva vidyāt //
ŚāṅkhĀ, 11, 3, 2.0 chidrā chāyā bhavati na vā bhavati //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Ṛgveda
ṚV, 1, 73, 8.2 chāyeva viśvam bhuvanaṃ sisakṣy āpaprivān rodasī antarikṣam //
ṚV, 2, 33, 6.2 ghṛṇīva cchāyām arapā aśīyā vivāseyaṃ rudrasya sumnam //
ṚV, 5, 44, 6.1 yādṛg eva dadṛśe tādṛg ucyate saṃ chāyayā dadhire sidhrayāpsv ā /
ṚV, 6, 16, 38.1 upa cchāyām iva ghṛṇer aganma śarma te vayam /
ṚV, 10, 121, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
Arthaśāstra
ArthaŚ, 1, 7, 8.1 maryādāṃ sthāpayed ācāryān amātyān vā ya enam apāyasthānebhyo vārayeyuḥ chāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ //
ArthaŚ, 1, 19, 5.1 nālikābhir ahar aṣṭadhā rātriṃ ca vibhajet chāyāpramāṇena vā //
ArthaŚ, 1, 19, 6.1 tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 14, 3, 5.1 tato yavavirūḍhamālām ābadhya naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 7.1 tato yathāsvam abhyaktākṣo naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 9.1 tato 'nyatamenākṣicūrṇenābhyaktākṣo naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 13.1 tenābhyaktākṣo naṣṭachāyārūpaścarati //
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
Aṣṭasāhasrikā
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 22.0 chāyā bāhulye //
Aṣṭādhyāyī, 2, 4, 25.0 vibhāṣā senāsurāchāyāśālāniśānām //
Aṣṭādhyāyī, 6, 2, 14.0 mātropajñopakramacchāye napuṃsake //
Buddhacarita
BCar, 14, 15.1 keciddāhapariśrāntāḥ śītacchāyābhikāṅkṣiṇaḥ /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 24, 36.2 kārśyaṃ śyāvāruṇā chāyā mūrcchāye vātasaṃbhave //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 7, 4.2 aṅgeṣu vikṛtā yasya chāyā pretastathaiva saḥ //
Ca, Indr., 7, 5.1 chinnā bhinnākulā chāyā hīnā vāpyadhikāpi vā /
Ca, Indr., 7, 7.2 chāyā vivartate yasya svastho 'pi preta eva saḥ //
Ca, Indr., 7, 9.2 chāyā yā sā praticchāyā chāyā varṇaprabhāśrayā //
Ca, Indr., 7, 9.2 chāyā yā sā praticchāyā chāyā varṇaprabhāśrayā //
Ca, Indr., 7, 10.1 svādīnāṃ pañca pañcānāṃ chāyā vividhalakṣaṇāḥ /
Ca, Indr., 7, 16.1 varṇamākrāmati chāyā bhāstu varṇaprakāśinī /
Ca, Indr., 7, 16.2 āsannā lakṣyate chāyā bhāḥ prakṛṣṭā prakāśate //
Ca, Indr., 7, 17.2 nṛṇāṃ śubhāśubhotpattiṃ kāle chāyāprabhāśrayāḥ //
Ca, Indr., 12, 49.2 vikriyante praticchāyāśchāyāśca vikṛtiṃ prati //
Ca, Cik., 1, 39.2 ādityapavanacchāyāsalilaprīṇitāni ca //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Lalitavistara
LalVis, 11, 1.5 tatra bodhisattvaśchāyāyāṃ paryaṅkena niṣīdati sma /
LalVis, 11, 20.5 tato 'nyatamo 'mātyo bodhisattvaṃ paśyati sma jambucchāyāyāṃ paryaṅkaniṣaṇṇaṃ dhyāyantam /
LalVis, 11, 20.6 sarvavṛkṣāṇāṃ ca tasmin samaye chāyā parivṛttābhūt /
LalVis, 11, 20.7 jambucchāyā ca bodhisattvasya kāyaṃ na vijahāti sma /
LalVis, 11, 22.1 yasya vṛkṣasya chāyāyāṃ niṣaṇṇo varalakṣaṇaḥ /
LalVis, 11, 22.2 sainaṃ na jahate chāyā dhyāyantaṃ puruṣottamam //
LalVis, 11, 28.2 dhyāyantaṃ girinicalaṃ narendraputraṃ siddhārthaṃ na jahati saiva vṛkṣachāyā //
Mahābhārata
MBh, 1, 25, 30.6 yasya chāyāṃ samāśritya sadyo bhavati nirvṛtaḥ //
MBh, 1, 64, 5.1 pravṛddhaviṭapair vṛkṣaiḥ sukhacchāyaiḥ samāvṛtam /
MBh, 1, 71, 31.8 gāvaśca sahitāḥ sarvā vṛkṣacchāyām upāśritāḥ /
MBh, 1, 112, 23.1 chāyevānapagā rājan satataṃ vaśavartinī /
MBh, 1, 126, 25.1 meghacchāyopagūḍhastu tato 'dṛśyata pāṇḍavaḥ /
MBh, 1, 138, 9.2 nyagrodhaṃ vipulacchāyaṃ ramaṇīyam upādravat //
MBh, 1, 210, 2.38 chāyāyāṃ vaṭavṛkṣasya vṛṣṭiṃ varṣati vāsave /
MBh, 2, 3, 31.2 āsannānāvidhā nīlāḥ śītacchāyā manoramāḥ //
MBh, 2, 16, 27.3 tasyaiva cāmravṛkṣasya chāyāyāṃ samupāviśat //
MBh, 2, 48, 2.2 ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate //
MBh, 2, 54, 6.1 aṣṭau yaṃ kuraracchāyāḥ sadaśvā rāṣṭrasaṃmatāḥ /
MBh, 2, 71, 43.2 muhūrtaṃ sukham evaitat tālacchāyeva haimanī //
MBh, 3, 31, 8.2 buddhiḥ satatam anveti chāyeva puruṣaṃ nijā //
MBh, 3, 34, 62.2 na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī //
MBh, 3, 54, 24.1 chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ /
MBh, 3, 62, 27.2 bhartāram api taṃ vīraṃ chāyevānapagā sadā //
MBh, 3, 143, 3.2 vṛkṣāṃśca bahulacchāyān dadṛśur girimūrdhani /
MBh, 3, 145, 17.2 snigdhām aviralacchāyāṃ śriyā paramayā yutām //
MBh, 3, 146, 3.2 snigdhapattrair aviralaiḥ śītacchāyair manoramaiḥ //
MBh, 3, 151, 2.2 suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām //
MBh, 3, 175, 8.2 upetān bahulacchāyair manonayananandanaiḥ //
MBh, 3, 181, 25.1 tatrāsya svakṛtaṃ karma chāyevānugataṃ sadā /
MBh, 3, 295, 15.1 śītalacchāyam āsādya nyagrodhaṃ gahane vane /
MBh, 4, 4, 37.1 amlāno balavāñ śūraśchāyevānapagaḥ sadā /
MBh, 4, 54, 3.2 śaragāḍhe kṛte vyomni chāyābhūte samantataḥ //
MBh, 7, 50, 40.1 chatracchāyāsamucitaṃ tasya tad vadanaṃ śubham /
MBh, 7, 60, 4.2 yādṛgrūpā hi te chāyā prasannaśca janārdanaḥ //
MBh, 7, 68, 6.2 abhracchāyeva caivāsīd dhvāṅkṣagṛdhravaḍair yudhi //
MBh, 7, 68, 44.1 abhracchāyām iva śaraiḥ sainye kṛtvā dhanaṃjayaḥ /
MBh, 8, 17, 83.2 abhracchāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ //
MBh, 8, 33, 49.1 abhracchāyeva tatrāsīccharavṛṣṭibhir ambare /
MBh, 8, 39, 6.2 abhracchāyeva saṃjajñe bāṇaruddhe nabhastale //
MBh, 9, 14, 37.2 abhracchāyeva saṃjajñe śarair muktair mahātmabhiḥ //
MBh, 9, 36, 10.1 chāyāśca vipulā dṛṣṭvā devagandharvarakṣasām /
MBh, 12, 73, 23.1 chāyāyām apsu vāyau ca sukham uṣṇe 'dhigacchati /
MBh, 12, 120, 12.2 śrayecchāyām avijñātāṃ guptaṃ śaraṇam āśrayet //
MBh, 12, 124, 45.1 tasya cintayatastāta chāyābhūtaṃ mahādyute /
MBh, 12, 136, 20.1 skandhavānmeghasaṃkāśaḥ śītacchāyo manoramaḥ /
MBh, 12, 150, 4.1 nalvamātraparīṇāho ghanacchāyo vanaspatiḥ /
MBh, 12, 174, 9.2 karoti kurvataḥ karma chāyevānuvidhīyate //
MBh, 12, 235, 18.2 chāyā svā dāśavargastu duhitā kṛpaṇaṃ param //
MBh, 12, 258, 29.1 nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ /
MBh, 12, 292, 21.1 viviktāśca śilāchāyāstathā prasravaṇāni ca /
MBh, 12, 305, 12.2 kṛṣṇaśyāvacchavicchāyaḥ ṣaṇmāsānmṛtyulakṣaṇam //
MBh, 12, 312, 31.2 chāyāyām ātape caiva samadarśī mahādyutiḥ //
MBh, 12, 315, 29.1 ādarśe svām iva chāyāṃ paśyasyātmānam ātmanā /
MBh, 12, 320, 37.1 chāyāṃ svaputrasadṛśīṃ sarvato 'napagāṃ sadā /
MBh, 12, 320, 38.2 chāyāṃ paśyan samāvṛttaḥ sa muniḥ parayā mudā //
MBh, 13, 1, 68.1 yathā chāyātapau nityaṃ susambaddhau nirantaram /
MBh, 13, 40, 57.2 aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ //
MBh, 13, 88, 13.2 hasticchāyāsu vidhivat karṇavyajanavījitam //
MBh, 13, 97, 11.1 sā gacchatyantarā chāyāṃ vṛkṣam āśritya bhāminī /
MBh, 13, 97, 15.3 sūryatejoniruddhāhaṃ vṛkṣacchāyām upāśritā //
MBh, 13, 99, 28.2 chāyayā cātithīṃstāta pūjayanti mahīruhāḥ //
MBh, 14, 6, 33.2 śītalacchāyam āsādya nyagrodhaṃ bahuśākhinam //
MBh, 14, 27, 16.1 pratijñāvṛkṣam aphalaṃ śānticchāyāsamanvitam /
MBh, 14, 35, 10.4 chāyābhūtāya dāntāya yataye brahmacāriṇe //
MBh, 14, 45, 4.1 chāyātapavilekhaṃ ca nimeṣonmeṣavihvalam /
Manusmṛti
ManuS, 4, 51.1 chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ /
ManuS, 4, 130.2 nākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca //
ManuS, 4, 185.1 chāyā svo dāsavargaś ca duhitā kṛpaṇaṃ param /
ManuS, 5, 133.1 makṣikā vipruṣaś chāyā gaur aśvaḥ sūryaraśmayaḥ /
Rāmāyaṇa
Rām, Ay, 2, 5.2 pāṇḍur asyātapatrasya chāyāyāṃ jaritaṃ mayā //
Rām, Ay, 24, 7.2 sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate //
Rām, Ay, 35, 21.1 kṛtakṛtyā hi vaidehī chāyevānugatā patim /
Rām, Ay, 40, 21.2 ebhiś chāyāṃ kariṣyāmaḥ svaiś chattrair vājapeyikaiḥ //
Rām, Ay, 42, 14.2 pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ /
Rām, Ay, 99, 18.1 chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām /
Rām, Ay, 99, 18.2 eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye //
Rām, Ār, 7, 11.2 sītayā cānayā sārdhaṃ chāyayevānuvṛttayā //
Rām, Ār, 15, 10.2 divasāḥ subhagādityāś chāyāsaliladurbhagāḥ //
Rām, Ār, 42, 9.1 athāvatasthe suśrāntaś chāyām āśritya śādvale /
Rām, Ār, 50, 34.2 anvadhāvaṃs tadā roṣāt sītāchāyānugāminaḥ //
Rām, Ki, 32, 16.2 divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ //
Rām, Ki, 39, 32.1 tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ /
Rām, Ki, 40, 26.2 aṅgāraketi vikhyātā chāyām ākṣipya bhojinī //
Rām, Su, 1, 63.1 upariṣṭāccharīreṇa chāyayā cāvagāḍhayā /
Rām, Su, 1, 69.2 chāyā vānarasiṃhasya jale cārutarābhavat //
Rām, Su, 1, 70.2 tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi //
Rām, Su, 1, 168.1 iti saṃcintya manasā chāyām asya samakṣipat /
Rām, Su, 1, 168.2 chāyāyāṃ saṃgṛhītāyāṃ cintayāmāsa vānaraḥ //
Rām, Su, 1, 171.2 chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ //
Rām, Su, 25, 33.1 chāyāvaiguṇyamātraṃ tu śaṅke duḥkham upasthitam /
Rām, Su, 32, 29.3 bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ //
Rām, Su, 56, 34.1 chāyā me nigṛhītā ca na ca paśyāmi kiṃcana /
Rām, Utt, 46, 17.1 pādacchāyām upāgamya sukham asya mahātmanaḥ /
Saundarānanda
SaundĀ, 6, 11.2 chāyāmayasyāmbhasi paṅkajasya babhau nataṃ padmamivopariṣṭāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 33.2 caityapūjyadhvajāśastacchāyābhasmatuṣāśucīn //
AHS, Sū., 2, 41.2 kūlacchāyāṃ nṛpadviṣṭaṃ vyāladaṃṣṭriviṣāṇinaḥ //
AHS, Sū., 7, 5.2 hīnātiriktā vikṛtā chāyā dṛśyeta naiva vā //
AHS, Sū., 12, 33.1 chāyām atyeti nātmīyāṃ yathā vā kṛtsnam apy adaḥ /
AHS, Śār., 5, 4.2 rūpendriyasvaracchāyāpraticchāyākriyādiṣu //
AHS, Śār., 5, 42.1 chāyā vivartate yasya svapne 'pi preta eva saḥ /
AHS, Śār., 5, 43.1 chāyāṅgāt sambhavatyuktā praticchāyeti sā punaḥ /
AHS, Śār., 5, 43.2 varṇaprabhāśrayā yā tu sā chāyaiva śarīragā //
AHS, Śār., 5, 46.1 khādīnāṃ pañca pañcānāṃ chāyā vividhalakṣaṇāḥ /
AHS, Śār., 5, 51.2 varṇam ākrāmati chāyā prabhā varṇaprakāśinī //
AHS, Śār., 5, 52.1 āsanne lakṣyate chāyā vikṛṣṭe bhā prakāśate /
AHS, Śār., 5, 53.1 nṛṇāṃ śubhāśubhotpattiṃ kāle chāyāsamāśrayāḥ /
AHS, Śār., 5, 60.1 yam abhidravati chāyā kṛṣṇā pītāruṇāpi vā /
AHS, Nidānasthāna, 2, 9.2 śabdāgniśītavātāmbucchāyoṣṇeṣvanimittataḥ //
AHS, Nidānasthāna, 4, 13.1 śuṣkāsyaḥ pralapan dīno naṣṭacchāyo vicetanaḥ /
AHS, Nidānasthāna, 6, 31.2 kārśyaṃ śyāvāruṇā chāyā mūrchāye mārutātmake //
AHS, Nidānasthāna, 7, 23.2 asāro vigatacchāyo jantujuṣṭa iva drumaḥ //
AHS, Cikitsitasthāna, 8, 20.1 lepitaṃ chāyayā śuṣkaṃ vartir gudajaśātanī /
AHS, Cikitsitasthāna, 20, 11.1 rātrau gomūtre vāsitān jarjarāṅgān ahni chāyāyāṃ śoṣayet sphoṭahetūn /
AHS, Kalpasiddhisthāna, 6, 4.1 bhūtaiśchāyātapāmbvādyair yathākālaṃ ca sevitam /
AHS, Utt., 6, 11.1 śītacchāyodakākāṅkṣā nagnatvaṃ pītavarṇatā /
AHS, Utt., 6, 17.1 viṣeṇa śyāvavadano naṣṭacchāyābalendriyaḥ /
AHS, Utt., 6, 40.1 kāṅkṣīṃ ca hastimūtreṇa piṣṭvā chāyāviśoṣitā /
AHS, Utt., 12, 19.2 uṣṇe saṃkocam āyāti chāyāyāṃ parisarpati //
AHS, Utt., 13, 43.2 chāyayaiva guṭikāḥ pariśuṣkā nāśayanti timirāṇyacireṇa //
AHS, Utt., 14, 7.1 dṛṣṭiḥ kāṃsyasamacchāyā candrakī candrakākṛtiḥ /
AHS, Utt., 16, 42.1 mūtreṇaivānu guṭikāḥ kāryāśchāyāviśoṣitāḥ /
AHS, Utt., 32, 32.2 siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktre chāyām aindavīṃ cāśu dhatte //
AHS, Utt., 36, 93.2 tacchāyāśabdavitrastāḥ praṇaśyanti bhujaṅgamāḥ //
AHS, Utt., 39, 25.1 upayukte ca kṣāre chāyāsaṃśuṣkacūrṇitaṃ yojyam /
AHS, Utt., 39, 56.1 phalonmukho gokṣurakaḥ samūlaś chāyāviśuṣkaḥ suvicūrṇitāṅgaḥ /
AHS, Utt., 39, 63.1 chāyāśuṣkaṃ tato mūlaṃ māsaṃ cūrṇīkṛtaṃ lihan /
AHS, Utt., 39, 166.1 chāyāviśuṣkaṃ guṭikārdham adyāt pūrvaṃ samastām api tāṃ krameṇa /
AHS, Utt., 40, 54.2 vṛddhasya kṣīraghṛte mūrchāṃ śītāmbumārutacchāyāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 6.2 yathaiva śakuniḥ sarvataḥ paripatan divasaṃ svāṃ chāyāṃ nātivartate /
Bhallaṭaśataka
BhallŚ, 1, 16.2 yacchāyāchuraṇāruṇena khacatā khadyotanā khadyotanāmnāmunā kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe //
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
BhallŚ, 1, 38.1 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ /
BhallŚ, 1, 54.1 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ /
BhallŚ, 1, 103.2 chāyārthī kaḥ paśur api bhavati jaradvīrudhāṃ praṇayī //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 70.2 nīlakaṇṭhagalacchāyā pravṛṣṭā vṛṣṭim aśmanām //
BKŚS, 3, 21.2 aśokapallavaiś chāyām atha tasyāś cakāra saḥ //
BKŚS, 5, 285.1 tena ketupatākādichāyāvicchuritāmbarām /
BKŚS, 8, 50.2 ramaṇīyasarastīratarucchāyām upāśrayam //
BKŚS, 9, 47.2 chāyayā ca palāśānām atiṣṭhāma tale tataḥ //
BKŚS, 9, 61.2 apasṛtya tataś chāyām āśrayāmi sma śākhinaḥ //
BKŚS, 16, 7.2 apaśyaṃ dhūsaracchāyān gacchan dinakarodaye //
BKŚS, 17, 158.1 nirgacchanti hatacchāyās te khaṇḍitamanorathāḥ /
BKŚS, 18, 36.1 ninditendrāyudhacchāyaiḥ kusumābharaṇāmbaraiḥ /
BKŚS, 18, 36.2 kṣiptāmbhaḥpadminīchāyāṃ sthalīkamalinīm iva //
BKŚS, 18, 185.1 saṃkocitajagacchāye pratāpena visāriṇā /
BKŚS, 19, 10.2 dhūmrachāyaḥ śanair jalpan dhig dhiṅ mām iti nirgataḥ //
BKŚS, 19, 31.1 cakṣurmanoharārāmacchāyām adhyāsitaṃ tataḥ /
BKŚS, 20, 19.2 nirambudāmbaracchāyaiś channam ambaram ambudaiḥ //
BKŚS, 20, 27.2 munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata //
BKŚS, 20, 132.1 iti saṃkalpayann eva chāyācchuritacandrikam /
BKŚS, 20, 264.1 athekṣugahanachāyāḥ kṣiptaśāradikātapāḥ /
BKŚS, 20, 418.1 atha vindhyācalacchāyāṃ guñjadvānarakuñjarām /
BKŚS, 21, 8.1 āsanasyāpi yaś chāyāṃ madīyasya namasyati /
BKŚS, 21, 95.1 athātapapipāsārtaś chāyāsalilavāñchayā /
BKŚS, 26, 44.1 sa mamālāpam ākarṇya kāyacchāyāṃ vilokya ca /
BKŚS, 28, 47.1 tāṃ ca bhinnamaṇicchāyāchatracchāditadīpikām /
BKŚS, 28, 80.2 chāyākomalagātryas tu na hi vāṇijadārikāḥ //
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 2, 2, 3.1 nyaśāmayaṃ ca tasminnāśrame kasyaciccūtapotakasya chāyāyāṃ kamapyudvignavarṇaṃ tāpasam //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Divyāvadāna
Divyāv, 2, 536.0 atha yā jetavananivāsinī devatā sā bakulaśākhāṃ gṛhītvā bhagavataśchāyāṃ kurvantī pṛṣṭhataḥ samprasthitā //
Divyāv, 8, 291.0 so 'dhiroḍhavyas tatra drakṣyasi mahāntaṃ sauvarṇabhūmiṃ pṛthivīpradeśaṃ puṣpaphalacchāyāvṛkṣopaśobhitam //
Divyāv, 10, 54.1 tasya ṛddhyā gacchato rājño brahmadattasyopari chāyā nipatitā //
Divyāv, 12, 343.1 kecidbuddhanirmāṇāścaṅkramyante kecit tiṣṭhanti kecinniṣīdanti kecicchāyāṃ kalpayanti tejodhātumapi samāpadyante jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti //
Harivaṃśa
HV, 8, 8.2 asahantī tu svāṃ chāyāṃ savarṇāṃ nirmame tataḥ /
HV, 8, 8.3 māyāmayī tu sā saṃjñā tasyāś chāyā samutthitā //
HV, 8, 9.1 prāñjaliḥ praṇatā bhūtvā chāyā saṃjñāṃ nareśvara /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 5, 31.2 jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā //
Kir, 9, 29.1 śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede /
Kir, 11, 12.1 śaradambudharacchāyā gatvaryo yauvanaśriyaḥ /
Kir, 11, 51.2 abhisāyārkam āvṛttāṃ chāyām iva mahātaroḥ //
Kir, 11, 55.2 asanmaitrī hi doṣāya kūlacchāyeva sevitā //
Kir, 15, 33.2 puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ //
Kir, 16, 26.2 mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī //
Kir, 16, 32.1 chāyāṃ vinirdhūya tamomayīṃ tāṃ tattvasya saṃvittir ivāpavidyām /
Kir, 16, 47.2 antarhitārkaiḥ paritaḥ patadbhiś chāyāḥ samācikṣipire vanānām //
Kir, 17, 22.2 taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ //
Kumārasaṃbhava
KumSaṃ, 1, 5.1 āmekhalaṃ saṃcaratāṃ ghanānāṃ chāyām adhaḥsānugatāṃ niṣevya /
KumSaṃ, 6, 46.1 saṃtānakataruchāyāsuptavidyādharādhvagam /
Kāmasūtra
KāSū, 2, 3, 26.1 ādarśe kuḍye salile vā prayojyāyāśchāyācumbanam ākārapradarśanārtham eva kāryam //
KāSū, 2, 5, 2.1 samāḥ snigdhacchāyā rāgagrāhiṇo yuktapramāṇā niśchidrāstīkṣṇāgrā iti daśanaguṇāḥ //
KāSū, 5, 6, 10.4 puṭāpuṭayogair vā naṣṭacchāyārūpaḥ /
KāSū, 5, 6, 10.7 anenābhyaktanayano naṣṭacchāyārūpaścarati /
Kātyāyanasmṛti
KātySmṛ, 1, 538.1 ekacchāyāpraviṣṭānāṃ dāpyo tas tatra dṛśyate /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 89.1 ayam ālohitacchāyo madane mukhacandramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 209.2 sāndracchāyo mahāvṛkṣaḥ so 'yam āsādito mayā //
Kāvyālaṃkāra
KāvyAl, 3, 26.1 upāntarūḍhopavanacchāyāśītāpi dhūr asau /
Kūrmapurāṇa
KūPur, 1, 19, 1.4 saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ nibodhata //
KūPur, 1, 19, 3.1 prabhā prabhātamādityācchāyā sāvarṇamātmajam /
KūPur, 2, 2, 11.1 chāyātapau yathā loke parasparavilakṣaṇau /
KūPur, 2, 13, 36.1 chāyākūpanadīgoṣṭhacaityāmbhaḥpathi bhasmasu /
KūPur, 2, 14, 9.2 ākramedāsanaṃ cāsya chāyādīn vā kadācana //
KūPur, 2, 14, 75.1 śleṣmātakasya chāyāyāṃ śālmalermadhukasya ca /
KūPur, 2, 16, 48.2 na tailodakayośchāyāṃ na patnīṃ bhojane sati /
KūPur, 2, 16, 91.2 nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi //
KūPur, 2, 16, 92.1 svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ /
KūPur, 2, 33, 80.2 chāyāṃ śvapākasyāruhya snātvā saṃprāśayed ghṛtam //
Laṅkāvatārasūtra
LAS, 1, 44.108 tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni /
LAS, 1, 44.108 tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni /
LAS, 2, 139.40 advayalakṣaṇaṃ punarmahāmate katamat yaduta chāyātapavaddīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthakpṛthak /
LAS, 2, 154.6 tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate /
LAS, 2, 154.7 sā ca na chāyā nāchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 154.22 jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ /
Liṅgapurāṇa
LiPur, 1, 9, 42.1 chāyāvihīnaniṣpattirindriyāṇāṃ ca darśanam /
LiPur, 1, 51, 7.1 ramyaṃ hyaviralacchāyaṃ daśayojanamaṇḍalam /
LiPur, 1, 57, 12.1 uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim /
LiPur, 1, 61, 30.1 uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim /
LiPur, 1, 65, 3.1 saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ vadāmi vaḥ /
LiPur, 1, 65, 4.2 prabhā prabhātam ādityācchāyāṃ saṃjñāpyakalpayat //
LiPur, 1, 65, 5.1 chāyā ca tasmātsuṣuve sāvarṇiṃ bhāskarāddvijāḥ /
LiPur, 1, 65, 6.1 chāyā svaputrābhyadhikaṃ snehaṃ cakre manau tadā /
LiPur, 1, 65, 7.2 yamena tāḍitā sā tu chāyā vai duḥkhitābhavat //
LiPur, 1, 65, 8.1 chāyāśāpāt padaṃ caikaṃ yamasya klinnamuttamam /
LiPur, 1, 65, 12.1 rūpaṃ tvāṣṭrī svadehāttu chāyākhyāṃ sā tvakalpayat /
LiPur, 1, 65, 13.1 kālātprayatnato jñātvā chāyāṃ chāyāpatiḥ prabhuḥ /
LiPur, 1, 65, 13.1 kālātprayatnato jñātvā chāyāṃ chāyāpatiḥ prabhuḥ /
LiPur, 1, 85, 147.1 vibhītakārkakārañjasnuhicchāyāṃ na cāśrayet /
LiPur, 1, 89, 40.1 mālyaṃ ca śayanasthānaṃ pātraṃ chāyāṃ ca yatnataḥ /
LiPur, 1, 89, 71.1 chāyā ca vipluṣo viprā makṣikādyā dvijottamāḥ /
LiPur, 1, 91, 2.1 arundhatīṃ dhruvaṃ caiva somachāyāṃ mahāpatham /
LiPur, 1, 92, 23.2 rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram //
LiPur, 2, 27, 79.2 chāyā bhūtapatī dhanyā indramātā ca vaiṣṇavī //
Matsyapurāṇa
MPur, 4, 9.1 yathātapo na rahitaśchāyayā dṛśyate kvacit /
MPur, 11, 5.2 tvāṣṭrī svarūparūpeṇa nāmnā chāyeti bhāminī //
MPur, 11, 6.2 chāye taṃ bhaja bhartāramasmadīyaṃ varānane //
MPur, 11, 10.1 chāyāyāṃ janayāmāsa saṃjñeyamiti bhāskaraḥ /
MPur, 11, 10.2 chāyā svaputre 'bhyadhikaṃ snehaṃ cakre manau tathā //
MPur, 11, 12.1 śaśāpa ca yamaṃ chāyā sakṣataḥ kṛmisaṃyutaḥ /
MPur, 128, 60.2 uddhūtya pārthivīṃ chāyāṃ nirmitāṃ maṇḍalākṛtim //
MPur, 154, 146.3 svachāyayā bhaviṣyeyaṃ kimanyadbahu bhāṣyate //
MPur, 154, 171.2 svachāyayāsyāścaraṇau tvayoktau vyabhicāriṇau //
MPur, 154, 190.1 yathā proktaṃ tadā pādau svacchāyāvyabhicāriṇau /
MPur, 154, 192.1 vicitravarṇairbhāsantau svacchāyāpratibimbitau /
MPur, 154, 358.2 atha nārāyaṇo devaḥ svakāṃ chāyāṃ samāśrayat //
MPur, 159, 42.3 kanakabhūṣaṇa bhāsuradinakaracchāya //
MPur, 163, 50.1 yadā ca sarvabhūtānāṃ chāyā na parivartate /
MPur, 174, 25.2 śaśacchāyāṅkitatanuṃ naiśasya tamasaḥ kṣayam //
MPur, 176, 5.1 lokacchāyāmayaṃ lakṣma tavāṅkaḥ śaśasaṃnibhaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 1.2 yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu //
Megh, Pūrvameghaḥ, 15.1 ratnacchāyāvyatikara iva prekṣyametatpurastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya /
Megh, Pūrvameghaḥ, 25.1 pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ /
Megh, Pūrvameghaḥ, 28.2 gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām //
Megh, Pūrvameghaḥ, 31.1 veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā taṭaruhatarubhraṃśibhirjīrṇaparṇaiḥ /
Megh, Pūrvameghaḥ, 39.1 pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ /
Megh, Pūrvameghaḥ, 44.1 gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam /
Megh, Pūrvameghaḥ, 52.1 brahmāvartaṃ janapadam atha chāyayā gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ /
Megh, Pūrvameghaḥ, 55.2 saṃsarpantyā sapadi bhavataḥ srotasi chāyayāsau syād asthānopagatayamunāsaṃgamevābhirāmā //
Megh, Uttarameghaḥ, 5.1 yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ /
Megh, Uttarameghaḥ, 6.1 mandākinyāḥ salilaśiśiraiḥ sevyamānā marudbhir mandārāṇām anutaṭaruhāṃ chāyayā vāritoṣṇāḥ /
Megh, Uttarameghaḥ, 20.2 kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ sūryāpāye na khalu kamalaṃ puṣyati svāmabhikhyām //
Megh, Uttarameghaḥ, 44.1 śyāmāsv aṅgaṃ cakitahariṇīprekṣaṇe dṛṣṭipātaṃ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
Suśrutasaṃhitā
Su, Sū., 1, 33.1 kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //
Su, Sū., 3, 9.1 pañcendriyaṃ tathā chāyā svabhāvādvaikṛtaṃ tathā /
Su, Sū., 5, 27.2 nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 30, 21.1 jyotsnādarśoṣṇatoyeṣu chāyāṃ yaśca na paśyati /
Su, Sū., 31, 3.2 abhidravanti yaṃ chāyāḥ sa parāsur asaṃśayam //
Su, Sū., 34, 5.1 panthānamudakaṃ chāyāṃ bhaktaṃ yavasamindhanam /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 10, 46.2 vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagrahacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet //
Su, Cik., 24, 86.2 dāhavaivarṇyakārī ca chāyā caitānapohati //
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Su, Ka., 1, 45.1 chāyāścātra na dṛśyante dṛśyante yadi vā punaḥ /
Su, Utt., 7, 31.2 saṃkucatyātape 'tyarthaṃ chāyāyāṃ vistṛto bhavet //
Su, Utt., 56, 19.1 chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṃ nayanāñjanena /
Su, Utt., 60, 19.1 darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino yathā /
Su, Utt., 60, 44.1 vartyaśchāyāviśuṣkāstāḥ sapittā nayanāñjanam /
Su, Utt., 62, 9.1 tṛṭsvedadāhabahulo bahubhug vinidraś chāyāhimānilajalāntavihārasevī /
Su, Utt., 62, 32.1 chāyāviśuṣkās tadvartīr yojayed vidhikovidaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 41.1 citraṃ yathāśrayam ṛte sthāṇvādibhyo vinā yathā chāyā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.15 so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate /
STKau zu SāṃKār, 5.2, 1.16 citicchāyāpattyā cācetanāpi buddhis tadadhyavasāyaśca cetana iva bhavatīti /
STKau zu SāṃKār, 6.2, 1.2 sāmānyatodṛṣṭād atīndriyāṇām pradhānapuruṣādīnām pratītiściticchāyāpattir buddher adhyavasāya ityarthaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṃśatikākārikā
ViṃKār, 1, 14.2 chāyāvṛtī kathaṃ vā anyo na piṇḍaś cen na tasya te //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadyekaikasya paramāṇordigbhāgabhedo na syādādityodaye kathamanyatra chāyā bhavatyanyatrātapaḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 7.0 kimevaṃ neṣyate piṇḍasya te chāyāvṛtī na paramāṇoriti //
Viṣṇupurāṇa
ViPur, 1, 14, 39.2 asnehachāyam atanum asaktam asamīraṇam //
ViPur, 2, 11, 19.2 chāyādarśanasaṃyogaṃ sa samprāpnotyathātmanaḥ //
ViPur, 3, 2, 3.1 asahantī tu sā bhartustejaśchāyāṃ yuyoja vai /
ViPur, 3, 2, 4.1 saṃjñeyam ityathārkaśca chāyāyāmātmajatrayam /
ViPur, 3, 2, 5.1 chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā /
ViPur, 3, 2, 13.1 chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ /
ViPur, 3, 11, 11.1 ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃstathā /
ViPur, 3, 11, 11.1 ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃstathā /
ViPur, 3, 12, 5.2 na duṣṭayānamārohet kūlacchāyāṃ na saṃśrayet //
ViPur, 3, 12, 14.1 pūjyadevadvijajyotiśchāyāṃ nātikramedbudhaḥ /
ViPur, 4, 4, 57.1 tena ca krodhāśritenāmbunā dagdhacchāyau tatpādau kalmāṣatām upagatau /
ViPur, 5, 12, 4.2 kṛtacchāyaṃ harermūrdhni pakṣābhyāṃ pakṣipuṃgavam //
ViPur, 5, 14, 2.1 satoyatoyadacchāyastīkṣṇaśṛṅgo 'rkalocanaḥ /
ViPur, 5, 38, 37.2 dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāmpratam //
ViPur, 5, 38, 43.3 yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ //
ViPur, 5, 38, 48.1 niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī /
ViPur, 6, 5, 57.2 vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām //
Viṣṇusmṛti
ViSmṛ, 1, 9.2 chāyāpatnīsahāyo vai maṇiśṛṅga ivoditaḥ //
ViSmṛ, 23, 52.1 makṣikā vipruṣaś chāyā gaur gajāśvamarīcayaḥ /
ViSmṛ, 60, 5.1 na chāyāyām //
ViSmṛ, 63, 39.1 devabrāhmaṇagurubabhrudīkṣitānāṃ chāyāṃ nākrāmet //
ViSmṛ, 71, 23.1 na tailodakayoḥ svāṃ chāyām //
ViSmṛ, 78, 53.2 kārttikaṃ sakalaṃ māsaṃ prākchāye kuñjarasya ca //
ViSmṛ, 91, 7.1 chāyayā cābhyāgatān //
Yājñavalkyasmṛti
YāSmṛ, 1, 134.1 na tu mehen nadīchāyāvartmagoṣṭhāmbubhasmasu /
YāSmṛ, 1, 152.1 devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ /
YāSmṛ, 1, 193.1 raśmir agnī rajaśchāyā gaur aśvo vasudhānilaḥ /
YāSmṛ, 3, 279.1 mayi teja iti chāyāṃ svāṃ dṛṣṭvāmbugatāṃ japet /
Śatakatraya
ŚTr, 1, 60.2 dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām //
ŚTr, 2, 21.1 viśramya viśramya vanadrumāṇāṃ chāyāsu tanvī vicacāra kācit /
ŚTr, 3, 84.2 kintu bhrāntapataṅgakṣapavanavyāloladīpāṅkuracchāyā cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.1 chāyāṃ janaḥ samabhivāñchati pādapānāṃ naktaṃ tathecchati punaḥ kiraṇaṃ sudhāṃśoḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 19.1 jaivātṛko 'bjaśca kalāśaśaiṇacchāyābhṛd indur vidhur atridṛgjaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 8.2 api smaratha no yuṣmatpakṣacchāyāsamedhitān /
BhāgPur, 3, 5, 39.2 ātman labhante bhagavaṃs tavāṅghricchāyāṃ savidyām ata āśrayema //
BhāgPur, 3, 12, 27.1 chāyāyāḥ kardamo jajñe devahūtyāḥ patiḥ prabhuḥ /
BhāgPur, 3, 20, 18.1 sasarja chāyayāvidyāṃ pañcaparvāṇam agrataḥ /
BhāgPur, 4, 9, 30.3 māsair ahaṃ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅmatiḥ //
BhāgPur, 8, 7, 30.1 chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi /
BhāgPur, 11, 2, 6.2 chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ //
Bhāratamañjarī
BhāMañj, 1, 236.2 sācīkṛtekṣaṇacchāyā kalpitaśravaṇotpalā //
BhāMañj, 1, 358.2 vidhvastavadanacchāyaḥ sādhusaṅgamayācata //
BhāMañj, 1, 693.2 pradīpaiḥ kāñcanacchāye saṃjāte rājavartmani //
BhāMañj, 1, 1030.2 krīḍāśikhaṇḍakacchāyāmiva kāmaśikhaṇḍinaḥ //
BhāMañj, 1, 1072.1 ūcire kṛtakasmeracchāyādhautādharaśriyaḥ /
BhāMañj, 1, 1290.2 vyāvalgikuṇḍalacchāyāracitendrāyudhatviṣi //
BhāMañj, 5, 7.1 sa babhau svacchadaśanacchāyāchuritadiṅmukhaḥ /
BhāMañj, 5, 190.2 nalinīvanasacchāye rājahaṃsā vilāsinaḥ //
BhāMañj, 5, 329.1 taptahemāṅgadacchāyāvyāptaḥ sa vapuṣājayat /
BhāMañj, 5, 334.1 uvāha kuṇḍalacchāyāṃ karṇābhyāṃ mauktikojjvalām /
BhāMañj, 6, 420.2 vihaṅgā iva sāyāhne ghanacchāyānmahīruhān //
BhāMañj, 7, 71.1 anye tu vividhacchāyaiścitravarmāmbaradhvajaiḥ /
BhāMañj, 7, 225.1 sa nijaṃ sainyamālokya dhvastacchāyamadhomukham /
BhāMañj, 7, 502.2 mauliśoṇamaṇicchāyācchuritena samāharan //
BhāMañj, 7, 629.1 sa tadā jaladacchāyo bhrukuṭīvidyudutkaṭaḥ /
BhāMañj, 11, 75.2 dhvastacchāyaṃ kriyāhīnaṃ kopenākulatāṃ yayuḥ //
BhāMañj, 11, 97.1 devaindrajālikakṛtaiśchāyākrīḍanakairiva /
BhāMañj, 13, 478.1 gate tasminmahotsāhe chāyārūpo varākṛtiḥ /
BhāMañj, 13, 685.1 tasminsnigdhatarucchāye prasannaharikuñjare /
BhāMañj, 13, 685.2 nyagrodhapādapasyāgre chāyārthī samupāviśat //
BhāMañj, 13, 823.2 kṛtā mahābhūtamayī chāyevākāśadarśinī //
BhāMañj, 13, 1086.1 sā babhāṣe praviṣṭāpi chāyeva purataḥ sthitā /
BhāMañj, 13, 1282.2 uvāca kānane pūrvaṃ ghanacchāyo 'bhavaddrumaḥ //
BhāMañj, 13, 1286.1 svacchacchāyāphalādyeṣu vṛkṣeṣu vigatadyutiḥ /
BhāMañj, 13, 1385.2 avatīrya ghanacchāyaṃ prāpa ratnalatāvanam //
BhāMañj, 13, 1579.1 gayākūpe vaṭatale chāyāyāṃ kuñjarasya vā /
BhāMañj, 13, 1715.1 chāyevānugatā bhartuḥ kope bhītā hitaiṣiṇī /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 57.1 pakvabimbīphalacchāyaṃ vṛttāyatam avakrakam /
Garuḍapurāṇa
GarPur, 1, 19, 22.1 nākrāmanti ca tacchāyāṃ svapne 'pi viṣapannagāḥ /
GarPur, 1, 72, 6.2 abhrikāpaṭalachāyāvarṇadoṣaiś ca dūṣitāḥ //
GarPur, 1, 96, 39.1 na tu mehen nadīchāyābhasmagoṣṭhāmbuvartmasu /
GarPur, 1, 96, 55.1 vedadiṣṭaṃ tathācāryaṃ rājacchāyāṃ parastriyam /
GarPur, 1, 97, 8.1 raśmiragnī rajaśchāyā gauraśvo vasudhānilāḥ /
GarPur, 1, 114, 31.2 uṣṇodakaṃ tarucchāyā sadyaḥ prāṇaharāṇi ṣaṭ //
GarPur, 1, 114, 32.1 kūpodakaṃ vaṭacchāyā nārīṇāṃ ca payodharaḥ /
GarPur, 1, 114, 39.1 dīpasya paścimā chāyā chāyā śayyāsanasya ca /
GarPur, 1, 114, 39.1 dīpasya paścimā chāyā chāyā śayyāsanasya ca /
GarPur, 1, 115, 25.1 abhracchāyā khale prītiḥ paranārīṣu saṃgatiḥ /
GarPur, 1, 115, 39.1 abhracchāyā tṛṇādagnir no ca sevā patho jalam /
GarPur, 1, 143, 22.2 aśokavṛkṣacchāyāyāṃ rakṣitāṃ tāmadhārayat //
GarPur, 1, 150, 13.2 śuṣkāsyaḥ pralapandīno naṣṭacchāyo vicetanaḥ //
GarPur, 1, 155, 25.2 kāsaḥ śyāvāruṇā chāyā mūrchāyāṃ mārutātmakaḥ //
GarPur, 1, 156, 24.1 asāro vigatacchāyo jantudagdha iva drumaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 17.1 aṅgīkurvann amṛtarucirām utpatiṣṇoḥ salīlaṃ chāyām antas tava maṇimayo mālyavān eṣa śailaḥ /
Haṃsasaṃdeśa, 1, 20.1 ikṣucchāye kisalayamayaṃ talpam ātasthuṣīṇāṃ saṃlāpais tair muditamanasāṃ śālisaṃrakṣikāṇām /
Hitopadeśa
Hitop, 1, 59.6 chettum apy āgate chāyāṃ nopasaṃharate drumaḥ //
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 2, 56.2 alpecchur dhṛtimān prājñaś chāyevānugataḥ sadā /
Hitop, 3, 10.19 sevitavyo mahāvṛkṣaḥ phalacchāyāsamanvitaḥ /
Hitop, 3, 10.20 yadi daivāt phalaṃ nāsti chāyā kena nivāryate //
Hitop, 3, 24.6 tatra kṣaṇāntare tanmukhād vṛkṣacchāyāpagatā /
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Hitop, 3, 102.34 cirād etasya bhujacchāyāyāṃ mahatā sukhena viśrāntā /
Hitop, 4, 77.1 yathā hi pathikaḥ kaścic chāyām āśritya tiṣṭhati /
Hitop, 4, 110.9 sarasi bahuśas tārāchāyekṣaṇāt parivañcitaḥ kumudaviṭapānveṣī haṃso niśāsvavicakṣaṇaḥ /
Kathāsaritsāgara
KSS, 1, 3, 28.1 visphuratkanakacchāyaṃ rājahaṃsaśatairvṛtam /
KSS, 1, 6, 41.2 atiṣṭhaṃ catvare gatvā chāyāyā nagarādbahiḥ //
KSS, 2, 3, 5.2 mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau //
KSS, 2, 4, 107.2 tvaci ca grīṣmatāpena chāyāmabhilalāṣa saḥ //
KSS, 3, 1, 92.1 sundarāpāṇḍuracchāyāṃ vilolālakalāñchanām /
KSS, 3, 4, 4.1 sa sitenātapatreṇa kṛtacchāyo babhau nṛpaḥ /
KSS, 3, 6, 25.1 taṃ kalyāṇaghanacchāyācchannasūryāṃśuśītalam /
KSS, 4, 2, 6.1 svacchasphuritasacchāyamaṇikuṭṭimaśobhinaḥ /
KSS, 4, 2, 85.1 tāvacca sāvatīryaiva siṃhācchāyāniṣādinaḥ /
KSS, 4, 2, 223.2 āhatya cañcvā garuḍaḥ svacchāyācchāditāmbaraḥ //
KSS, 4, 3, 28.2 tarucchāyeva mārgasthā puṇyaiḥ kasyāpi jāyate //
KSS, 5, 1, 196.1 ityabhinnamukhacchāyam uktavatyatra mādhave /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.1, 2.0 atra cārvākacchāyayā ātmanirāsāyedam āśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 2.0 athātra muniḥ sāṃkhyacchāyayā praśnayati //
Narmamālā
KṣNarm, 1, 48.1 atasīkusumacchāyaṃ mṛdusparśāṅgarakṣikam /
KṣNarm, 1, 62.2 kāmalāharitacchāyaśiraḥśāṭakakañcukaḥ //
Rasahṛdayatantra
RHT, 8, 1.1 jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /
Rasamañjarī
RMañj, 10, 14.1 jyotsnādarśe hi toyeṣu chāyāṃ yaśca na paśyati /
RMañj, 10, 45.2 saṃnirīkṣya nijacchāyāṃ kaṇṭhadeśasamāhitām //
RMañj, 10, 54.2 aṣṭabhiḥ skandhanāśena chāyāluptena tatkṣaṇāt //
Rasaprakāśasudhākara
RPSudh, 4, 76.1 piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram /
RPSudh, 5, 70.2 nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate //
RPSudh, 7, 4.1 mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /
RPSudh, 7, 5.2 māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate //
RPSudh, 7, 42.1 ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /
RPSudh, 7, 46.1 dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /
Rasaratnasamuccaya
RRS, 1, 74.1 mayūracandrikāchāyaḥ sa raso miśrako mataḥ /
RRS, 2, 84.1 guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /
RRS, 2, 138.1 capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ /
RRS, 3, 109.2 ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //
RRS, 4, 10.1 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /
RRS, 4, 18.1 pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam /
RRS, 4, 50.1 ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
RRS, 4, 54.1 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RRS, 4, 58.1 śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /
RRS, 5, 15.3 jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //
RRS, 5, 43.1 sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /
RRS, 5, 141.0 pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam //
RRS, 5, 178.1 raktaṃ tajjāyate bhasma kapotacchāyameva vā /
Rasaratnākara
RRĀ, Ras.kh., 2, 35.1 bhṛṅgadhātrīphaladrāvaiś chāyāyāṃ bhāvayet tryaham /
RRĀ, Ras.kh., 3, 31.2 tadgolakaṃ dṛḍhaṃ kṛtvā chāyāyāṃ śoṣayettataḥ //
RRĀ, Ras.kh., 3, 136.1 chāyāyāṃ śoṣayetsaṃdhiṃ tridinaṃ tuṣavahninā /
RRĀ, Ras.kh., 4, 74.1 puṣye śvetārkamūlaṃ tu grāhyaṃ chāyāviśoṣitam /
RRĀ, Ras.kh., 4, 112.1 chāyāyāṃ śoṣitaṃ kuryātsitāmadhvājyasaṃyutam /
RRĀ, Ras.kh., 6, 10.1 chāyāyāṃ tatsitātulyaṃ niṣkaikaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 8, 43.2 chāyāchattraṃ prasiddhaṃ tacchivarūpaṃ śivoditam //
RRĀ, Ras.kh., 8, 47.2 mantrayetkālīmantreṇa chāyāchattre niveśayet //
RRĀ, V.kh., 4, 20.1 chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ /
RRĀ, V.kh., 6, 12.2 marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet //
RRĀ, V.kh., 6, 13.1 tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā /
RRĀ, V.kh., 13, 10.2 karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //
RRĀ, V.kh., 13, 63.1 vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam /
RRĀ, V.kh., 13, 79.2 gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet //
RRĀ, V.kh., 19, 24.2 kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam //
RRĀ, V.kh., 19, 25.2 chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ //
RRĀ, V.kh., 19, 27.2 māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ //
RRĀ, V.kh., 19, 32.1 chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ /
RRĀ, V.kh., 19, 114.1 tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak /
Rasendracūḍāmaṇi
RCūM, 10, 138.1 guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat /
RCūM, 12, 4.2 śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
RCūM, 12, 11.1 pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam /
RCūM, 12, 45.1 ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
RCūM, 12, 48.2 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RCūM, 12, 52.1 śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /
RCūM, 14, 17.2 jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //
RCūM, 14, 41.1 sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /
RCūM, 14, 113.2 puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ //
RCūM, 14, 153.1 raktaṃ tajjāyate bhasma kapotacchāyameva ca /
Rasārṇava
RArṇ, 7, 53.2 ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite //
RArṇ, 7, 88.0 kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye //
RArṇ, 12, 33.2 naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ //
RArṇ, 12, 206.1 sā sparśakartarī chāyākartarī dhūmakartarī /
RArṇ, 12, 214.2 keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //
RArṇ, 12, 343.2 naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //
RArṇ, 15, 99.2 lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ //
RArṇ, 17, 48.2 vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ //
RArṇ, 18, 121.2 liṅgacchāyāṃ na laṅgheta nārīchāyāṃ tathaiva ca //
RArṇ, 18, 121.2 liṅgacchāyāṃ na laṅgheta nārīchāyāṃ tathaiva ca //
RArṇ, 18, 186.2 naṣṭachāyā na dṛśyante haste dadati bhasma ca //
RArṇ, 18, 197.1 chāyāviśuṣkaṃ golaṃ tu śaśibhāvaṃ karoti tat /
Ratnadīpikā
Ratnadīpikā, 1, 20.1 stasmi [... au2 Zeichenjh] svaṣṭākaprabhava śaśikalāṅkāśavarṇo dvijaś cāraktadyutimatpriyaṅgukusumacchāyastathā kṣatriyaḥ /
Ratnadīpikā, 4, 4.2 śūdrakaṃ pāṭalacchāyaṃ karkarābhāsachidrakam //
Ratnadīpikā, 4, 5.1 mūlyaṃ ṣoḍaśakaṃ proktaṃ chāyābhadraguṇairbhavet /
Ratnadīpikā, 4, 6.2 chāyayā kāntihāniśca paiśunyaṃ triṣu jāyate //
Ratnadīpikā, 4, 10.1 chāyāṃ caiṣāṃ pravakṣyāmi yathāpyuktā purātanaiḥ /
Rājanighaṇṭu
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
RājNigh, 13, 149.1 dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca /
RājNigh, 13, 156.2 chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
RājNigh, 13, 165.1 svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, 13, 170.1 sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
RājNigh, 13, 183.1 sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /
RājNigh, 13, 187.1 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
RājNigh, 13, 192.1 ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /
RājNigh, 13, 194.1 ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani /
RājNigh, 13, 214.1 nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam /
RājNigh, Sattvādivarga, 45.1 chāyā vibhānugā śyāmā tejobhīruranātapaḥ /
RājNigh, Sattvādivarga, 51.1 kāntistu suṣamā śobhā chaviśchāyā vibhā śubhā /
RājNigh, Sattvādivarga, 53.1 ātapaḥ kaṭuko rūkṣaśchāyā madhuraśītalā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 23.0 navajaladharacchāyāvāsādivāciranirgato vahati śaśabhṛnnīlasnigdhe nabhasy avadātatām //
SarvSund zu AHS, Utt., 39, 27.2, 2.0 kṣāre copayukte sati chāyāyāṃ śuṣkaṃ cūrṇitaṃ ca śarkarāyāścaturthāṃśena caturguṇābhyāṃ ghṛtamākṣikābhyāṃ yojyam //
SarvSund zu AHS, Utt., 39, 57.2, 1.0 gokṣurakaḥ phalābhimukho mūlayutaś chāyāviśuṣkaḥ ślakṣṇacūrṇitaḥ svarasena subhāvitaḥ //
Skandapurāṇa
SkPur, 6, 10.1 devaśchāyāṃ tato vīkṣya kapālasthe tadā rase /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 6.0 rathāśvānaneṣu syandanaturagavaktreṣu khalīnakṣatarudhirarucaḥ kavikāvraṇaśoṇitacchāyāḥ //
Tantrasāra
TantraS, 3, 13.0 tad etad varṇacatuṣṭayam ubhayacchāyādhāritvāt napuṃsakam ṛ ṝ ᄆ ᄇ iti //
Tantrāloka
TĀ, 1, 136.3 jñeyabhāvo hi ciddharmastacchāyācchādayenna tām //
TĀ, 3, 34.2 tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ //
TĀ, 3, 134.2 makārādanya evāyaṃ tacchāyāmātradhṛdyathā //
TĀ, 3, 135.2 ikāra eva rephāṃśacchāyayānyo yathā svaraḥ //
TĀ, 3, 198.2 āmṛśyacchāyayā yogātsaiva śaktiśca mātṛkā //
TĀ, 8, 282.2 tatrāpi triguṇacchāyāyogāt tritvamudāhṛtam //
TĀ, 21, 51.2 dhatte nīlāmbudacchāyāṃ muhurjvalati śāmyati //
Ānandakanda
ĀK, 1, 4, 145.1 tataśchāyāgate śuṣke ghane'sminnavasārakam /
ĀK, 1, 6, 90.1 divyāmbarāṇi śuddhāni chāyā cālpaviparyaṭam /
ĀK, 1, 6, 101.1 akṣādisaptavyasanaṃ chāyāśvatthakapitthayoḥ /
ĀK, 1, 9, 63.1 taptakāñcanasacchāyaḥ pañcabāṇa ivāparaḥ /
ĀK, 1, 9, 127.1 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam /
ĀK, 1, 9, 130.2 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā //
ĀK, 1, 9, 150.1 triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet /
ĀK, 1, 12, 87.2 chāyāyāṃ śoṣayetkāṣṭhaistadīyaiḥ praharaṃ pacet //
ĀK, 1, 15, 29.1 brahmavṛkṣasya puṣpāṇi chāyāyāṃ śoṣayetsudhīḥ /
ĀK, 1, 15, 43.2 chāyāśuṣkaṃ prakurvīta cūrṇitaṃ paṭaśodhitam //
ĀK, 1, 15, 52.2 chāyāyāṃ vastragalitaṃ madhunā ca lihetpriye //
ĀK, 1, 15, 65.1 prakṣālya śoṣayettāṃ ca chāyāyāṃ cūrṇayettataḥ /
ĀK, 1, 15, 74.5 devadālyāśca pañcāṅgaṃ chāyāyāṃ śoṣayetsudhīḥ //
ĀK, 1, 15, 93.1 śuddhāṃ tvacaṃ ca chāyāyāṃ śoṣayetpaṭaśodhitam /
ĀK, 1, 15, 99.2 pañcāṅgaṃ hastikarṇyāśca kuryācchāyāviśoṣitam //
ĀK, 1, 15, 105.1 samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām /
ĀK, 1, 15, 112.2 tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam //
ĀK, 1, 15, 129.1 chāyāyāṃ śoṣitaṃ cūrṇaṃ trimadhutriphalāyutam /
ĀK, 1, 15, 133.1 tanmūlavalkalaṃ grāhyaṃ chāyāyāṃ śoṣayettataḥ /
ĀK, 1, 15, 207.1 samūlaṃ śoṣayettaṃ ca chāyāyāṃ cūrṇayettataḥ /
ĀK, 1, 15, 220.1 chāyāyāṃ pūrṇitaṃ kṛtvā karṣaṃ sauvīraloḍitam /
ĀK, 1, 15, 246.2 mūlapuṣpaphalopetāṃ chāyāyāṃ śoṣayetpriye //
ĀK, 1, 15, 466.2 chāyāyāṃ śoṣayeccūrṇaṃ tatsamaṃ vijayārajaḥ //
ĀK, 1, 15, 512.2 pattrair marakatacchāyaiḥ kharjūrīdalasannibhaiḥ //
ĀK, 1, 16, 24.2 saptāhaṃ śoṣayeccūrṇaṃ chāyāyāṃ trimadhuplutam //
ĀK, 1, 16, 110.2 chāyāyāṃ ca viṣaprāye kuśīte cānyabādhite //
ĀK, 1, 17, 53.1 bahubhāṣyātapachāyāsamacintādhvaroṣaṇam /
ĀK, 1, 19, 28.1 soṣmāśchāyāvihīnāśca vāyuvyākulitā bhṛśam /
ĀK, 1, 19, 90.1 bahupādapasacchāyāvāritoṣṇāśudīdhitau /
ĀK, 1, 19, 129.2 ārdrāmbaraiśca racitacchāyānavapaṭālike //
ĀK, 1, 23, 132.2 saptadhā mardayecchoṣyaṃ chāyāyāṃ bhāvayet kramāt //
ĀK, 1, 23, 137.2 chāyāyāṃ śuddhasūtaṃ ca gharme mṛtkarpare kṣipet //
ĀK, 1, 23, 267.1 naṣṭacchāyo hyadṛśyaśca trailokyaṃ ca bhramedasau /
ĀK, 1, 23, 429.1 keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate /
ĀK, 1, 23, 542.2 naṣṭacchāyo bhavetso'yamadṛśyo devadānavaiḥ //
ĀK, 1, 24, 87.2 lepayennāgapatrāṇi chāyāyāṃ śoṣayettataḥ //
ĀK, 2, 1, 286.2 gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //
ĀK, 2, 4, 4.2 sitakṛṣṇāruṇacchāyaṃ vāmabhedi kaṭhorakam //
ĀK, 2, 7, 45.1 karṣābhā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ /
ĀK, 2, 7, 59.1 teṣāṃ ca vaṭikā kāryā kiṃcicchāyāviśoṣitā /
ĀK, 2, 7, 68.2 sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive //
ĀK, 2, 8, 6.2 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
ĀK, 2, 8, 11.1 aśokapallavacchāyam andhraṃ saugandhikaṃ priye /
ĀK, 2, 8, 13.1 snigdhacchāyā gurutvaṃ ca nairmalyam atiraktatā /
ĀK, 2, 8, 17.2 chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
ĀK, 2, 8, 27.1 śukatuṇḍasamacchāyaṃ pravālam atiśobhanam /
ĀK, 2, 8, 33.1 tacchāyāśyāmalo deśaḥ so 'bhūnmarakatākaraḥ /
ĀK, 2, 8, 34.2 bhavedaṣṭavidhā chāyā maṇermarakatasya ca //
ĀK, 2, 8, 42.1 īṣat pītaṃ pavicchāyaṃ svacchaṃ kāntyā manoharam /
ĀK, 2, 8, 43.1 hemacchāyaṃ śirovṛttaṃ jyotiraṅgāranirmalam /
ĀK, 2, 8, 51.1 phullaśirīṣacchāyaṃ kosalajaṃ kanakakānti kāliṅgam /
ĀK, 2, 8, 141.1 sitacchāyo bhavedvipro raktaḥ kṣatriyajātikaḥ /
ĀK, 2, 8, 145.1 etāśchāyāḥ śubhakarā indranīlamahāmaṇeḥ /
ĀK, 2, 8, 150.2 gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
ĀK, 2, 8, 151.0 madhubindusamacchāyaṃ gomūtrājyasamaprabham //
ĀK, 2, 8, 188.2 vandhyācūrṇaṃ savaikrāntaṃ chāyāyāṃ mardayetsamam //
Āryāsaptaśatī
Āsapt, 1, 14.2 unnālanābhinalinacchāyevottāpam apaharatu //
Āsapt, 2, 5.2 tad api na muñcati sa tvāṃ vasudhāchāyām iva sudhāṃśuḥ //
Āsapt, 2, 75.2 chāyeva tad api tāpaṃ tvam eva me harasi mānavati //
Āsapt, 2, 111.2 tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam //
Āsapt, 2, 166.2 hanta sukhayāmi na priyam ātmānam ivātmanaś chāyā //
Āsapt, 2, 229.1 capalāṃ yathā madāndhaś chāyāmayam ātmanaḥ karo hanti /
Āsapt, 2, 233.1 chāyāgrāhī candraḥ kūṭatvaṃ satatam ambujaṃ vrajati /
Āsapt, 2, 234.1 chāyāmātraṃ paśyann adhomukho 'py udgatena dhairyeṇa /
Āsapt, 2, 243.1 tvadvirahāpadi pāṇḍus tanvaṅgī chāyayaiva kevalayā /
Āsapt, 2, 246.2 chāye kim iha vidheyaṃ muñcanti na mūrtimantas tvām //
Āsapt, 2, 250.2 chāyevāpasarantī bhittyā na nivāryase yāvat //
Āsapt, 2, 301.1 nijakāyacchāyāyāṃ viśramya nidāghavipadam apanetum /
Āsapt, 2, 343.2 tvāṃ sakhi paśyāmi tathā chāyām iva saṃkucanmānām //
Āsapt, 2, 345.1 patipulakadūnagātrī svachāyāvīkṣaṇe'pi yā sabhayā /
Āsapt, 2, 365.1 pathikaṃ śrameṇa suptaṃ darataralā taruṇi sumadhuracchāyā /
Āsapt, 2, 441.1 mama kupitāyāś chāyāṃ bhūmāv āliṅgya sakhi milatpulakaḥ /
Āsapt, 2, 571.1 sakhi madhyāhnadviguṇadyumaṇikaraśreṇipīḍitā chāyā /
Āsapt, 2, 650.2 na tu sukhayati tuhinadinacchatracchāyeva sajantī //
Āsapt, 2, 653.1 svādhīnaiva phalarddhir janopajīvyatvam ucchrayacchāyā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 11, 6.0 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 10.2 chāyātapopaśamanaiḥ kramānnetropamocanaiḥ //
Śyainikaśāstra, 6, 45.1 chāyākāraḥ nilīyādho haṭhāllakṣye tathorddhvage /
Śyainikaśāstra, 7, 5.1 bhuktapītān sukhacchāye baddhvā śyenān turaṃgamān /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.4 sitakṛṣṇāruṇacchāyaṃ vāntibhedakaraṃ ca yat /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 12.1 anyatrāpi pañca doṣā guṇāḥ pañca chāyā caiva caturvidhā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.3 sthūlavṛddhamadhucchāyaṃ bhrājiṣṇu śvetamujjvalam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 28.2 pañcadoṣā guṇāḥ pañca chāyā caiva caturvidhā /
Agastīyaratnaparīkṣā
AgRPar, 1, 36.2 pītacchāyo bhaved vaiśyaḥ śūdrarucir bhavet [... au3 Zeichenjh] //
Bhāvaprakāśa
BhPr, 6, 2, 16.1 cetakīpādapacchāyāmupasarpanti ye narāḥ /
BhPr, 6, Karpūrādivarga, 6.2 kāśmīrī kapilacchāyā kastūrī trividhā smṛtā //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 22.2 tasmin vane kalpataruś chāyāpādapanāmakaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.3 sitaṃ kṛṣṇāruṇacchāyaṃ mlecchakaṃ tvativāmi ca /
Haribhaktivilāsa
HBhVil, 1, 81.2 ākrāmed āsanaṃ chāyām āsandīṃ vā kadācana //
HBhVil, 1, 89.3 snānodakaṃ tathā chāyāṃ laṅghayen na kadācana //
HBhVil, 1, 92.2 vastraṃ chāyāṃ tathā śiṣyo laṅghayen na kadācana //
HBhVil, 2, 169.1 gurvagre pādavistāracchāyāyā laṅghanaṃ guroḥ /
HBhVil, 3, 158.1 ātmacchāyāṃ taroś chāyāṃ gosūryāgnyanilāṃs tathā /
HBhVil, 3, 158.1 ātmacchāyāṃ taroś chāyāṃ gosūryāgnyanilāṃs tathā /
HBhVil, 3, 170.1 yathāsukhamukho rātrau divā chāyāndhakārayoḥ /
Kokilasaṃdeśa
KokSam, 1, 13.1 adhvānaṃ te hitamupadiśāmyaśrameṇaiva gantuṃ snigdhacchāyaistarubhirabhitaḥ śāntagharmapracāram /
KokSam, 1, 34.1 daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām /
KokSam, 1, 52.2 kaṇṭhacchāyā pratiphalati kiṃ bharturityadriputryā nidhyātaḥ san kutukanibhṛtairnetrapātaiḥ pavitraiḥ //
KokSam, 1, 86.2 tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam //
KokSam, 2, 16.1 krīḍānṛtte bhavanaśikhināṃ dūramuktāhisaṅgā sāndracchāyāhṛtaravikarā tatra pāṭīravāṭī /
Mugdhāvabodhinī
MuA zu RHT, 8, 2.2, 3.0 abhrasya chāyāviśeṣam āha jīrṇābhraka ityādi //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 5.0 kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 6.0 punardvayostrayāṇāṃ vā caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ //
MuA zu RHT, 14, 12.2, 3.0 kiṃviśiṣṭena balinā parpaṭikayutena parpaṭiko lohaparpaṭikaḥ pratītastena yutena militena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti //
Rasakāmadhenu
RKDh, 1, 1, 224.3 śvetāśmānas tuṣāchāyā śikhitrāḥ śaṇakarpaṭāḥ /
RKDh, 1, 1, 225.2 chāyā kṛṣṇamṛttikā athavā kaulālī grāhyā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
RRSBoṬ zu RRS, 4, 16.1, 1.2 muktāphaleṣu chāyāyāstaralatvam ivāntarā /
RRSBoṬ zu RRS, 4, 16.1, 3.0 atra jalaśabdena muktāphalagatataralacchāyā bodhyā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 78.2, 5.0 vaṅgasyeva rekhānāṃ śvetacchāyātvād vaṅgamiti saṃjñā //
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet //
RRSṬīkā zu RRS, 8, 87.2, 7.2 jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 23.2 aśvatthacchāyām āśritya tam utsṛjya vaco 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 28.2 na jahāti nagaśchāyāṃ pānārthāya tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 53, 17.2 vṛkṣacchāyāṃ samāśritya viśrāmamakaronnṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 47.1 mumoca citrasenas taṃ chāyāyāṃ vaṭabhūruhaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 42.2 na śaknoti yadā gantuṃ chāyāmāśritya tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 85, 37.2 suptaḥ pādapacchāyāyāṃ śrānto mṛgavadhena ca //
SkPur (Rkh), Revākhaṇḍa, 85, 43.1 vṛkṣacchāyānvitaḥ kaṇvo brāhmaṇenāvalokitaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 114.1 ṣaḍaśītimukhe puṇye chāyāyāṃ kuṃjarasya vā /
SkPur (Rkh), Revākhaṇḍa, 209, 73.1 pānīyasya kathā nāsti na chāyā nāśramaḥ kvacit /
SkPur (Rkh), Revākhaṇḍa, 209, 74.1 chāyāṃ saṃprārthamānānāṃ bhṛśaṃ jvalati pāvakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 51.2 chāyāyāṃ vaṭikā kāryā pradeyā khānapānataḥ //
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 2.0 purā chāyānāṃ saṃsargād gārhapatyād āhavanīyam uddharati //
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /