Occurrences

Baudhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Śukasaptati
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 19.1 divyā gaṇā bahurūpāḥ purāṇā āyuśchido naḥ pramathantu vīrān /
Ṛgveda
ṚV, 4, 19, 9.2 vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva //
Arthaśāstra
ArthaŚ, 2, 17, 3.1 dravyavanacchidāṃ ca deyam atyayaṃ ca sthāpayed anyatrāpadbhyaḥ //
Mahābhārata
MBh, 1, 200, 9.33 arthanirvacane nityaṃ saṃśayacchid asaṃśayaḥ /
MBh, 5, 47, 1.3 dhanaṃjayastāta yudhāṃ praṇetā durātmanāṃ jīvitacchinmahātmā //
MBh, 5, 47, 49.2 asthicchido marmabhido vameccharāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 51, 3.1 asyataḥ karṇinālīkānmārgaṇān hṛdayacchidaḥ /
MBh, 5, 94, 27.1 tasya tān asyato ghorān iṣūn paratanucchidaḥ /
MBh, 5, 183, 19.2 amuñcaṃ samare bāṇaṃ rāmāya hṛdayacchidam //
MBh, 7, 29, 37.1 te 'rjunena śarā muktāḥ kaṅkapatrāstanucchidaḥ /
MBh, 7, 93, 9.2 tathā droṇarathād rājann utpatanti tanucchidaḥ //
MBh, 7, 129, 32.1 ghorāṃ vismāpanīm ugrāṃ jīvitacchidam aplavām /
MBh, 8, 29, 9.1 pramuñcantaṃ bāṇasaṃghān amoghān marmacchido vīrahaṇaḥ sapatrān /
MBh, 8, 51, 81.2 śamayantu śilādhautās tvayāstā jīvitacchidaḥ //
MBh, 8, 67, 17.1 marmacchidaṃ śoṇitamāṃsadigdhaṃ vaiśvānarārkapratimaṃ mahārham /
MBh, 12, 82, 19.1 anāyasena śastreṇa mṛdunā hṛdayacchidā /
MBh, 12, 125, 17.1 tasya marmacchidaṃ ghoraṃ sumitro 'mitrakarśanaḥ /
Rāmāyaṇa
Rām, Ay, 17, 23.1 sā bahūny amanojñāni vākyāni hṛdayacchidām /
Rām, Su, 38, 9.1 asahyāni ca duḥkhāni vācaśca hṛdayacchidaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 25.2 atyarthasaṃcitās te hi kruddhāḥ syur jīvitacchidaḥ //
AHS, Sū., 6, 36.2 lājās tṛṭchardyatīsāramehamedaḥkaphacchidaḥ //
AHS, Cikitsitasthāna, 1, 94.2 mṛdvīkāyā balāyāśca snehāḥ siddhā jvaracchidaḥ //
AHS, Cikitsitasthāna, 8, 157.2 śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ //
AHS, Utt., 4, 35.1 tṛṇacchidaṃ ca pretena gṛhītaṃ naram ādiśet /
AHS, Utt., 22, 8.2 dhūmanāvanagaṇḍūṣāḥ prayojyāśca kaphacchidaḥ //
Bhallaṭaśataka
BhallŚ, 1, 54.1 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 200.1 na hi prāmāṇyarājasya jijñāsāsaṃśayacchidaḥ /
Kirātārjunīya
Kir, 5, 22.2 āgamād iva tamo'pahād itaḥ sambhavanti matayo bhavacchidaḥ //
Kir, 11, 19.2 glānidoṣacchidaḥ svacchāḥ sa mūḍhaḥ paṅkayaty apaḥ //
Kir, 11, 49.2 marmacchidā no vacasā niratakṣann arātayaḥ //
Kir, 14, 22.1 vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ /
Kir, 17, 30.1 bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 51.2 karmabandhacchidaṃ dharmaṃ bhavasyeva mumukṣavaḥ //
Liṅgapurāṇa
LiPur, 1, 86, 49.2 kaivalyakaraṇaṃ yogaṃ vividhakarmacchidaṃ budhaḥ //
Suśrutasaṃhitā
Su, Nid., 16, 54.2 marmacchidaṃ dustaram etadāhurbalāsasaṃjñaṃ nipuṇā vikāram //
Su, Ka., 7, 36.2 pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ //
Su, Utt., 66, 5.2 tasya tadvacanaṃ śrutvā saṃśayacchinmahātapāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
Śatakatraya
ŚTr, 2, 97.2 jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame //
ŚTr, 3, 31.1 bhikṣāhāram adainyam apratisukhaṃ bhīticchidaṃ sarvato durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanam /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 13.1 bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye /
BhāgPur, 2, 6, 35.1 nato 'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam /
BhāgPur, 4, 1, 48.2 pitṛbhya ekāṃ yuktebhyo bhavāyaikāṃ bhavachide //
BhāgPur, 4, 8, 23.1 nānyaṃ tataḥ padmapalāśalocanād duḥkhacchidaṃ te mṛgayāmi kaṃcana /
BhāgPur, 4, 9, 31.2 bhavacchidaḥ pādamūlaṃ gatvā yāce yad antavat //
BhāgPur, 4, 9, 34.3 bhavacchidam ayāce 'haṃ bhavaṃ bhāgyavivarjitaḥ //
BhāgPur, 4, 12, 6.1 bhajasva bhajanīyāṅghrimabhavāya bhavacchidam /
BhāgPur, 10, 4, 7.3 yācitastāṃ vinirbhartsya hastād ācicchide khalaḥ //
Bhāratamañjarī
BhāMañj, 1, 814.2 jāyante priyasaṃyogā viyoge hṛdayacchidaḥ //
BhāMañj, 6, 474.2 ete te vajrasaṃsparśā nivātakavacacchidaḥ //
BhāMañj, 7, 262.1 namo rudrāya daityendradrāvitendrabhayacchide /
BhāMañj, 7, 745.2 bhārgavasya smariṣyanti vīrāḥ kṣattrakulacchidaḥ //
BhāMañj, 9, 20.1 sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ /
BhāMañj, 13, 235.1 saṃsārakartre mohāya jñānāya timiracchide /
BhāMañj, 13, 704.2 marmacchido viyogeṣu yadi na syurviṣotkaṭāḥ //
BhāMañj, 13, 1746.2 prabhorbhūtabhṛto bhūtabhāvanasya bhavacchidaḥ //
Kathāsaritsāgara
KSS, 3, 4, 101.2 svacchaśītāmbusarasā mārgeṇādhvaklamacchidā //
Narmamālā
KṣNarm, 1, 26.1 devāpahāriṇā tena goghāsalavaṇacchidā /
KṣNarm, 1, 28.1 devanāgamanuṣyāṇāṃ nityanaimittikacchidaḥ /
Rasaratnasamuccaya
RRS, 1, 80.2 evaṃbhūtasya sūtasya martyamṛtyugadacchidaḥ /
Rasendracūḍāmaṇi
RCūM, 15, 21.1 itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ /
Tantrāloka
TĀ, 4, 80.1 karaṇasya vicitratvādvicitrāmeva tāṃ chidam /
TĀ, 17, 29.1 tṛptāvāhutihutabhukpāśaploṣacchidādiṣu /
Śukasaptati
Śusa, 5, 18.5 saṃdigdhamanasāṃ rājñāṃ pradhānāḥ saṃśayacchidaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 22.2 namas triśirase tubhyaṃ bhavarogabhayacchide //
Janmamaraṇavicāra
JanMVic, 1, 131.2 mṛtibhogaḥ samasto 'yaṃ marmacchin mūḍhatākṣagaḥ /