Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Viṣṇupurāṇa
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Rasakāmadhenu
Rasataraṅgiṇī
Yogaratnākara

Gopathabrāhmaṇa
GB, 2, 2, 5, 5.0 chidro hi yajño bhinna ivodadhir visravati //
Jaiminīyabrāhmaṇa
JB, 1, 114, 7.0 ya u enan nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 114, 8.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 114, 12.0 ya u ene nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 114, 13.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 178, 3.0 yas tad udgāyan nāpidadhāti yajñāyajñīyaṃ chidraṃ karoti //
JB, 1, 178, 4.0 yajñāyajñīyaṃ chidram anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
Kāṭhakasaṃhitā
KS, 21, 3, 51.0 yad evāsyonaṃ yac chidraṃ tad āpūrayati //
Pañcaviṃśabrāhmaṇa
PB, 5, 10, 7.0 chidro vā eteṣāṃ saṃvvatsara ity āhur ye stomam utsṛjantīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 8.0 athāpi chidrā chāyā bhavati na vā bhavati tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 9.0 athāpi chidra ivādityo rathanābhir ivākhyāyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 11, 3, 2.0 chidrā chāyā bhavati na vā bhavati //
Ṛgveda
ṚV, 1, 162, 20.2 mā te gṛdhnur aviśastātihāya chidrā gātrāṇy asinā mithū kaḥ //
Mahābhārata
MBh, 5, 36, 46.2 tatastataḥ sravate buddhir asya chidrodakumbhād iva nityam ambhaḥ //
MBh, 12, 247, 7.1 ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca /
MBh, 12, 305, 13.1 śīrṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 53.1 kuryācca gophaṇābandhaṃ madhyacchidreṇa carmaṇā /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 230.2 nidhigarbhāṃ naro yena chidrāṃ paśyati medinīm //
Suśrutasaṃhitā
Su, Cik., 8, 35.2 vātaghnauṣadhasampūrṇāṃ sthālīṃ chidraśarāvikām //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 20, 61.2 kārayedgophaṇābandhaṃ madhyacchidreṇa carmaṇā //
Su, Ka., 1, 45.2 bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā //
Viṣṇupurāṇa
ViPur, 3, 10, 22.2 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 485.1 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ /
Rasaratnākara
RRĀ, Ras.kh., 3, 75.2 vāyuvego mahāsiddhaś chidrāṃ paśyati medinīm //
RRĀ, Ras.kh., 4, 59.1 māsadvayena vasudhāṃ chidrāṃ paśyati niścitam /
RRĀ, Ras.kh., 4, 70.2 varṣānmṛtyuṃ jarāṃ hanti chidrāṃ paśyati medinīm //
RRĀ, Ras.kh., 8, 62.1 tatkṣaṇājjāyate siddhaśchidrāṃ paśyati medinīm /
Rasārṇava
RArṇ, 12, 254.1 paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām /
Ānandakanda
ĀK, 1, 12, 53.2 vartulaṃ śatahastaṃ tu chidraṃ tasyāpyadho vrajet //
Haribhaktivilāsa
HBhVil, 5, 475.1 chidro dāridryaduḥkhāni dadyāt sampūjito dhruvam /
HBhVil, 5, 480.1 trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca /
Rasakāmadhenu
RKDh, 1, 1, 38.2 āsyam asya śarāveṇa chidragarbheṇa rodhayet //
RKDh, 1, 1, 67.1 tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /
Rasataraṅgiṇī
RTar, 4, 48.2 āsyamasya śarāveṇa chidragarbheṇa rodhayet //
Yogaratnākara
YRā, Dh., 250.1 chidrabhāṇḍe tataḥ kūpīṃ nyaset sikatayantrake /