Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 69, 1.2 rājan sarṣapamātrāṇi paracchidrāṇi paśyasi /
MBh, 1, 176, 34.2 yantracchidreṇābhyatikramya lakṣyaṃ samarpayadhvaṃ khagamair daśārdhaiḥ //
MBh, 1, 179, 16.2 vivyādha lakṣyaṃ nipapāta tacca chidreṇa bhūmau sahasātividdham //
MBh, 1, 217, 3.1 chidraṃ hi na prapaśyanti rathayor āśuvikramāt /
MBh, 1, 221, 16.1 tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ /
MBh, 2, 11, 68.2 chidrāṇyatra hi vāñchanti yajñaghnā brahmarākṣasāḥ //
MBh, 2, 18, 17.2 yataśchidraṃ tataścāpi nayante dhīdhanā balam //
MBh, 3, 8, 10.2 chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ //
MBh, 3, 80, 74.2 pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira //
MBh, 3, 198, 52.1 vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ /
MBh, 3, 213, 50.2 sā tasya chidram anvaicchaccirāt prabhṛti bhāminī /
MBh, 3, 267, 29.1 vistīrṇaṃ caiva naḥ sainyaṃ hanyācchidreṣu vai paraḥ /
MBh, 3, 278, 8.2 sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā //
MBh, 5, 33, 65.1 pañcendriyasya martyasya chidraṃ ced ekam indriyam /
MBh, 5, 35, 59.1 dhanenādharmalabdhena yacchidram apidhīyate /
MBh, 5, 131, 10.1 apyareḥ śyenavacchidraṃ paśyestvaṃ viparikraman /
MBh, 6, 10, 74.2 bhūmir bhavati bhūtānāṃ samyag acchidradarśinī //
MBh, 7, 47, 36.2 vivyadhustaṃ maheṣvāsāḥ samare chidradarśinaḥ //
MBh, 7, 74, 42.2 idaṃ chidram iti jñātvā dharaṇīsthaṃ dhanaṃjayam //
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 7, 163, 9.1 chidreṣu teṣu taṃ bāṇair mādrīputro 'bhyavākirat /
MBh, 7, 165, 36.1 tasya tacchidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ /
MBh, 9, 9, 11.2 parasparavadhe yattau chidrānveṣaṇatatparau //
MBh, 11, 5, 7.1 sa teṣāṃ chidram anvicchan pradruto bhayapīḍitaḥ /
MBh, 12, 57, 17.1 dviṭchidradarśī nṛpatir nityam eva praśasyate /
MBh, 12, 84, 29.2 mārutopahatacchidraiḥ praviśyāgnir iva drumam //
MBh, 12, 84, 45.1 svāsu prakṛtiṣu chidraṃ lakṣayeran parasya ca /
MBh, 12, 84, 46.1 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt /
MBh, 12, 84, 46.1 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt /
MBh, 12, 90, 14.1 kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāstyavinipātitam /
MBh, 12, 92, 51.1 apramatto bhaved rājā chidradarśī parātmanoḥ /
MBh, 12, 92, 51.2 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt //
MBh, 12, 92, 51.2 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt //
MBh, 12, 112, 51.1 chidraṃ tu tasya tad dṛṣṭvā procuste pūrvamantriṇaḥ /
MBh, 12, 112, 80.1 śaṅkitastvam ahaṃ bhītaḥ pare chidrānudarśinaḥ /
MBh, 12, 138, 7.2 acchidraśchidradarśī ca pareṣāṃ vivarānugaḥ //
MBh, 12, 138, 24.1 nāsya chidraṃ paro vidyād vidyācchidraṃ parasya tu /
MBh, 12, 138, 24.1 nāsya chidraṃ paro vidyād vidyācchidraṃ parasya tu /
MBh, 12, 148, 32.1 chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ /
MBh, 12, 162, 16.2 chidrānveṣī na saṃdheyaḥ saṃdheyān api me śṛṇu //
MBh, 12, 232, 14.1 jantoḥ pañcendriyasyāsya yad ekaṃ chidram indriyam /
MBh, 12, 293, 28.1 nirṇayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ /
MBh, 12, 309, 88.1 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā /
MBh, 12, 324, 24.2 na kṣutpipāse rājendra bhūmeśchidre bhaviṣyataḥ //
MBh, 14, 56, 22.2 taistair upāyaiḥ parihartukāmāś chidreṣu nityaṃ paritarkayanti //
MBh, 14, 56, 24.1 chidreṣveteṣu hi sadā hyadhṛṣyeṣu dvijarṣabha /