Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Padārthacandrikā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
Aitareyabrāhmaṇa
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 18, 4.0 yatra yatra vai devā yajñasya chidraṃ nirajānaṃs tad dhāyyābhir apidadhus tad dhāyyānāṃ dhāyyātvam //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
Atharvaprāyaścittāni
AVPr, 1, 3, 27.0 yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ //
AVPr, 6, 1, 24.1 yan me manasaś chidraṃ yad vāco yac ca me hṛdaḥ /
AVPr, 6, 1, 29.2 yan me manasaś chidraṃ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 4.1 apareṇāgniṃ prācīm uttānāṃ nipātyāthāsyā dakṣiṇe nāsikāchidre 'ṅguṣṭhenānunayati puṃsavanam asy amuṣyā iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 12.0 paśoś chidram abhighārayati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 2.0 tasya daśasu paścācchidreṣu daśa daśa tantryo baddhāḥ syur mauñjyo dārbhyo vā //
Gopathabrāhmaṇa
GB, 2, 2, 5, 1.0 makha ity etad yajñanāmadheyaṃ chidrapratiṣedhasāmarthyāt //
GB, 2, 2, 5, 2.0 chidraṃ kham ity uktam //
GB, 2, 2, 5, 4.0 mā chidraṃ kariṣyatīti //
GB, 2, 2, 5, 6.0 tad vai khalu chidraṃ bhavaty ṛtvigyajamānavimānād vai //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 2, 6.1 nyagrodhaśṛṅgaṃ vā ghṛtena kośakārīṃ vā praiyaṅgaveṇa saṃyāvena yūpaśakalaṃ vottarapūrvasyābhiṣṭer agniṃ vā nirmanthya mūrumūlopadhānāyai dakṣiṇe nāsikāchidre praṇayet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 5.2 etad eva divaś chidram //
JUB, 1, 3, 6.1 yathā khaṃ vānasaḥ syād rathasya vaivam etad divaś chidram /
Jaiminīyabrāhmaṇa
JB, 1, 178, 2.0 tad yajñasya chidram //
JB, 1, 181, 7.0 tad yajñasya chidram //
JB, 1, 304, 23.0 atho trīṇi yajñasya chidrāṇi //
JB, 1, 352, 4.0 chidraṃ vā etad yajñasya yataḥ kalaśo dīryate //
JB, 1, 356, 10.0 dve yajñasya chidram apidhattaḥ //
Kauśikasūtra
KauśS, 11, 2, 25.0 agner varmeti vapayā saptachidrayā mukhaṃ pracchādayanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
Kāṭhakasaṃhitā
KS, 14, 9, 42.0 yad vai vidvān yajñasya na karoti yad vāvidvān antareti tac chidram //
KS, 21, 3, 50.0 lokaṃ pṛṇa chidraṃ pṛṇeti //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 1, 5.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 8, 9, 50.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 11, 9, 22.0 yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidram //
MS, 2, 8, 1, 1.1 lokaṃ pṛṇa chidraṃ pṛṇāthā sīda dhruvā tvam //
Pañcaviṃśabrāhmaṇa
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 7, 3, 19.0 triṇidhanaṃ bhavati trīṇi savanānāṃ chidrāṇi tāni tenāpidhīyante //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 9, 6, 10.0 yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya chidram apidadhāti //
PB, 9, 6, 11.0 yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva chidraṃ vārayate //
PB, 14, 9, 36.0 yad vā etasyāhnaś chidram āsīt tad devā acchidreṇāpyauhaṃs tad acchidrasyācchidratvam //
Taittirīyasaṃhitā
TS, 1, 7, 3, 9.1 atho yajñasyaiva chidram apidadhāti //
TS, 5, 2, 12, 5.1 pṛthivī te 'ntarikṣeṇa vāyuś chidram bhiṣajyatu /
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 54.1 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 13, 58.11 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 10.8 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 22.3 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 31.4 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
Vārāhagṛhyasūtra
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
Vārāhaśrautasūtra
VārŚS, 2, 1, 6, 18.0 puruṣasyāsye chidraṃ karoti //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 7.1 citraṃ devānām ity ardharcābhyām akṣicchidrayor hutvā paścāt puruṣaśirasaḥ puruṣacitim upadadhāti puruṣasya pratimām //
Āpastambagṛhyasūtra
ĀpGS, 4, 8.1 uttareṇa yajuṣā tasyāḥ śirasi darbheṇḍvaṃ nidhāya tasminn uttarayā dakṣiṇaṃ yugacchidraṃ pratiṣṭhāpya chidre suvarṇam uttarayāntardhāyottarābhiḥ pañcabhiḥ snāpayitvottarayāhatena vāsasācchādyottarayā yoktreṇa saṃnahyati //
ĀpGS, 4, 8.1 uttareṇa yajuṣā tasyāḥ śirasi darbheṇḍvaṃ nidhāya tasminn uttarayā dakṣiṇaṃ yugacchidraṃ pratiṣṭhāpya chidre suvarṇam uttarayāntardhāyottarābhiḥ pañcabhiḥ snāpayitvottarayāhatena vāsasācchādyottarayā yoktreṇa saṃnahyati //
ĀpGS, 14, 11.0 anavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvā pariplāvyāpareṇāgniṃ prācīmuttānāṃ nipātyottareṇa yajuṣāṅguṣṭhena dakṣiṇe nāsikāchidre 'pinayati //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 8.0 akṣasaṃmitā paścāttiryag īṣayā prācī vipathayugena purastād yāvatā vā bāhye chidre //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 9, 6.0 tad yathāsyai mukhanāsike akṣiṇī ity evam amuṣyāś chidrāṇi //
Arthaśāstra
ArthaŚ, 1, 15, 59.2 nāsya guhyaṃ pare vidyuśchidraṃ vidyāt parasya ca /
ArthaŚ, 1, 16, 9.1 durgarāṣṭrapramāṇaṃ sāravṛttigupticchidrāṇi copalabheta //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 2, 3, 6.1 pāṃsuśeṣeṇa vāstucchidraṃ rājabhavanaṃ vā pūrayet //
ArthaŚ, 2, 3, 12.1 aṭṭālakapratolīmadhye tridhānuṣkādhiṣṭhānaṃ sāpidhānacchidraphalakasaṃhatam indrakośaṃ kārayet //
ArthaŚ, 2, 4, 16.1 vāstucchidrānuśāleṣu śreṇīprapaṇinikāyā āvaseyuḥ //
ArthaŚ, 2, 11, 34.1 mandarāgaprabhaḥ saśarkaraḥ puṣpacchidraḥ khaṇḍo durviddho lekhākīrṇa iti doṣāḥ //
ArthaŚ, 2, 16, 14.1 paṇyādhiṣṭhātāraḥ paṇyamūlyam ekamukhaṃ kāṣṭhadroṇyām ekacchidrāpidhānāyāṃ nidadhyuḥ //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 115.0 karṇe lakṣaṇasya aviṣṭāṣṭapañcamaṇibhinnacchinnacchidrasruvasvastikasya //
Buddhacarita
BCar, 14, 28.1 sūcīchidropamamukhāḥ parvatopamakukṣayaḥ /
Carakasaṃhitā
Ca, Sū., 5, 49.1 pibecchidraṃ pidhāyaikaṃ nāsayā dhūmamātmavān /
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 17, 86.2 rujānistodabahulā sūkṣmacchidrā ca jālinī //
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Śār., 4, 38.2 amarṣiṇamanubandhakopaṃ chidraprahāriṇaṃ krūramāhārātimātrarucimāmiṣapriyatamaṃ svapnāyāsabahulamīrṣyuṃ rākṣasaṃ vidyāt /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 6, 28.3 na hyachidratā sachidratā vā kālasyopapadyate kālasvalakṣaṇasvabhāvāt /
Ca, Śār., 7, 12.0 nava mahānti chidrāṇi sapta śirasi dve cādhaḥ //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 8, 20.2 uccaiśchidrāṇi vimṛśannāturo na sa jīvati //
Ca, Indr., 12, 52.1 vaivarṇyaṃ bhajate kāyaḥ kāyacchidraṃ viśuṣyati /
Ca, Cik., 4, 16.1 sapta chidrāṇi śirasi dve cādhaḥ sādhyamūrdhvagam /
Ca, Cik., 4, 17.1 yadā tu sarvacchidrebhyo romakūpebhya eva ca /
Mahābhārata
MBh, 1, 69, 1.2 rājan sarṣapamātrāṇi paracchidrāṇi paśyasi /
MBh, 1, 176, 34.2 yantracchidreṇābhyatikramya lakṣyaṃ samarpayadhvaṃ khagamair daśārdhaiḥ //
MBh, 1, 179, 16.2 vivyādha lakṣyaṃ nipapāta tacca chidreṇa bhūmau sahasātividdham //
MBh, 1, 217, 3.1 chidraṃ hi na prapaśyanti rathayor āśuvikramāt /
MBh, 1, 221, 16.1 tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ /
MBh, 2, 11, 68.2 chidrāṇyatra hi vāñchanti yajñaghnā brahmarākṣasāḥ //
MBh, 2, 18, 17.2 yataśchidraṃ tataścāpi nayante dhīdhanā balam //
MBh, 3, 8, 10.2 chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ //
MBh, 3, 80, 74.2 pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira //
MBh, 3, 198, 52.1 vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ /
MBh, 3, 213, 50.2 sā tasya chidram anvaicchaccirāt prabhṛti bhāminī /
MBh, 3, 267, 29.1 vistīrṇaṃ caiva naḥ sainyaṃ hanyācchidreṣu vai paraḥ /
MBh, 3, 278, 8.2 sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā //
MBh, 5, 33, 65.1 pañcendriyasya martyasya chidraṃ ced ekam indriyam /
MBh, 5, 35, 59.1 dhanenādharmalabdhena yacchidram apidhīyate /
MBh, 5, 131, 10.1 apyareḥ śyenavacchidraṃ paśyestvaṃ viparikraman /
MBh, 6, 10, 74.2 bhūmir bhavati bhūtānāṃ samyag acchidradarśinī //
MBh, 7, 47, 36.2 vivyadhustaṃ maheṣvāsāḥ samare chidradarśinaḥ //
MBh, 7, 74, 42.2 idaṃ chidram iti jñātvā dharaṇīsthaṃ dhanaṃjayam //
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 7, 163, 9.1 chidreṣu teṣu taṃ bāṇair mādrīputro 'bhyavākirat /
MBh, 7, 165, 36.1 tasya tacchidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ /
MBh, 9, 9, 11.2 parasparavadhe yattau chidrānveṣaṇatatparau //
MBh, 11, 5, 7.1 sa teṣāṃ chidram anvicchan pradruto bhayapīḍitaḥ /
MBh, 12, 57, 17.1 dviṭchidradarśī nṛpatir nityam eva praśasyate /
MBh, 12, 84, 29.2 mārutopahatacchidraiḥ praviśyāgnir iva drumam //
MBh, 12, 84, 45.1 svāsu prakṛtiṣu chidraṃ lakṣayeran parasya ca /
MBh, 12, 84, 46.1 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt /
MBh, 12, 84, 46.1 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt /
MBh, 12, 90, 14.1 kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāstyavinipātitam /
MBh, 12, 92, 51.1 apramatto bhaved rājā chidradarśī parātmanoḥ /
MBh, 12, 92, 51.2 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt //
MBh, 12, 92, 51.2 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt //
MBh, 12, 112, 51.1 chidraṃ tu tasya tad dṛṣṭvā procuste pūrvamantriṇaḥ /
MBh, 12, 112, 80.1 śaṅkitastvam ahaṃ bhītaḥ pare chidrānudarśinaḥ /
MBh, 12, 138, 7.2 acchidraśchidradarśī ca pareṣāṃ vivarānugaḥ //
MBh, 12, 138, 24.1 nāsya chidraṃ paro vidyād vidyācchidraṃ parasya tu /
MBh, 12, 138, 24.1 nāsya chidraṃ paro vidyād vidyācchidraṃ parasya tu /
MBh, 12, 148, 32.1 chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ /
MBh, 12, 162, 16.2 chidrānveṣī na saṃdheyaḥ saṃdheyān api me śṛṇu //
MBh, 12, 232, 14.1 jantoḥ pañcendriyasyāsya yad ekaṃ chidram indriyam /
MBh, 12, 293, 28.1 nirṇayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ /
MBh, 12, 309, 88.1 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā /
MBh, 12, 324, 24.2 na kṣutpipāse rājendra bhūmeśchidre bhaviṣyataḥ //
MBh, 14, 56, 22.2 taistair upāyaiḥ parihartukāmāś chidreṣu nityaṃ paritarkayanti //
MBh, 14, 56, 24.1 chidreṣveteṣu hi sadā hyadhṛṣyeṣu dvijarṣabha /
Manusmṛti
ManuS, 7, 102.2 nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ //
ManuS, 7, 105.1 nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya ca /
ManuS, 7, 105.1 nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya ca /
ManuS, 8, 239.2 chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam //
Rāmāyaṇa
Rām, Bā, 11, 17.1 chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ /
Rām, Bā, 38, 10.1 yajñacchidraṃ bhavaty etat sarveṣām aśivāya naḥ /
Rām, Ki, 2, 21.2 viśvastānām aviśvastāś chidreṣu praharanti hi //
Rām, Yu, 47, 48.1 tasya chidrāṇi mārgasva svacchidrāṇi ca gopaya /
Rām, Yu, 47, 48.1 tasya chidrāṇi mārgasva svacchidrāṇi ca gopaya /
Rām, Yu, 51, 19.2 chidram anye prapadyante krauñcasya kham iva dvijāḥ //
Rām, Yu, 116, 4.2 durbandhanam idaṃ manye rājyacchidram asaṃvṛtam //
Rām, Utt, 36, 38.1 sugrīveṇa samaṃ tvasya advaidhaṃ chidravarjitam /
Saundarānanda
SaundĀ, 18, 27.2 udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ //
Yogasūtra
YS, 4, 26.1 tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ //
Abhidharmakośa
AbhidhKo, 1, 28.1 chidramākāśadhātvākhyam ālokatamasī kila /
Agnipurāṇa
AgniPur, 19, 21.1 chidramanviṣya cendrastu te devā maruto 'bhavan /
Amarakośa
AKośa, 1, 244.2 chidraṃ nirvyathanaṃ rokaṃ randhraṃ śvabhraṃ vapā suṣiḥ //
Amaruśataka
AmaruŚ, 1, 48.1 mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarudvegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 10.1 pidhāya chidram ekaikaṃ dhūmaṃ nāsikayā pibet /
AHS, Sū., 21, 21.2 śarāvasampuṭacchidre nāḍīṃ nyasya daśāṅgulām //
AHS, Sū., 25, 13.2 nāḍī pañcamukhacchidrā catuṣkarṇasya saṃgrahe //
AHS, Sū., 25, 14.1 vāraṅgasya dvikarṇasya tricchidrā tatpramāṇataḥ /
AHS, Sū., 25, 17.2 dvicchidraṃ darśane vyādher ekacchidraṃ tu karmaṇi //
AHS, Sū., 25, 17.2 dvicchidraṃ darśane vyādher ekacchidraṃ tu karmaṇi //
AHS, Sū., 25, 18.1 madhye 'sya tryaṅgulaṃ chidram aṅguṣṭhodaravistṛtam /
AHS, Sū., 25, 19.2 sarvathāpanayed oṣṭhaṃ chidrād ūrdhvaṃ bhagandare //
AHS, Sū., 25, 20.1 ghrāṇārbudārśasām ekacchidrā nāḍyaṅguladvayā /
AHS, Sū., 25, 21.2 dvicchidraṃ gostanākāraṃ tadvaktravivṛtau sukham //
AHS, Sū., 25, 26.2 agre siddhārthakacchidraṃ sunaddhaṃ cūcukākṛti //
AHS, Śār., 5, 120.1 muhuśchidrāṇi vimṛśann āturo na sa jīvati /
AHS, Nidānasthāna, 9, 29.1 tan mūtrajaṭharaṃ chidravaiguṇyenānilena vā /
AHS, Nidānasthāna, 10, 29.2 rujānistodabahulā sūkṣmacchidrā ca jālinī //
AHS, Nidānasthāna, 12, 33.1 bhidyate pacyate vāntraṃ tacchidraiśca sravan bahiḥ /
AHS, Cikitsitasthāna, 15, 110.1 chidre tu śalyam uddhṛtya viśodhyāntraparisravam /
AHS, Cikitsitasthāna, 15, 110.2 markoṭair daṃśayecchidraṃ teṣu lagneṣu cāharet //
AHS, Cikitsitasthāna, 15, 114.1 baddhacchidroditasthāne vidhyed aṅgulamātrakam /
AHS, Cikitsitasthāna, 15, 129.2 sakṛṣṇāmākṣikaṃ chidre vyoṣavat salilodare //
AHS, Utt., 1, 32.1 vidhyed daivakṛte chidre sakṛd evarju lāghavāt /
AHS, Utt., 4, 5.2 devādayo 'py anughnanti grahāś chidraprahāriṇaḥ //
AHS, Utt., 4, 6.1 chidraṃ pāpakriyārambhaḥ pāko 'niṣṭasya karmaṇaḥ /
AHS, Utt., 4, 24.2 hāsyanṛtyapriyaṃ raudraceṣṭaṃ chidraprahāriṇam //
AHS, Utt., 28, 12.1 cīyate 'ṇumukhaiśchidraiḥ śataponakavat kramāt /
AHS, Utt., 28, 30.1 sarvatra ca bahucchidre chedān ālocya yojayet /
AHS, Utt., 32, 8.1 pravṛddhaṃ subahucchidraṃ saśophaṃ marmaṇi sthitam /
AHS, Utt., 33, 22.1 chidrairaṇumukhair yat tu mehanaṃ sarvataścitam /
Bhallaṭaśataka
BhallŚ, 1, 24.1 antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ /
BhallŚ, 1, 79.2 mūlaṃ cecchucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī kiṃ chidrāṇi mṛṇāla bhavatas tattvaṃ na manyāmahe //
Bodhicaryāvatāra
BoCA, 4, 20.2 mahārṇavayugacchidrakūrmagrīvārpaṇopamam //
BoCA, 7, 69.2 tathaiva chidram āsādya doṣaścitte prasarpati //
BoCA, 9, 60.2 na ca chidrāṇyahaṃ nāpi ṣaḍvijñānāni sarvathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 156.2 anantapaṭalacchidrapraviṣṭātapacandrikām //
BKŚS, 18, 162.1 lākṣāvṛtabahucchidrā khaṇḍauṣṭhī śīrṇatālukā /
Daśakumāracarita
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 180.0 sa eṣa kalpaḥ iti baddhāñjalaye mahyam enāṃ dattvā kimapi grāvacchidraṃ prāviśat //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 7, 75.0 kastatra tajjānāti yacchidreṇārayaścikīrṣanti iti //
DKCar, 2, 7, 87.0 ahaṃ ca nirgatya nirjane niśīthe sarastīrarandhranilīnaḥ sannīṣacchidradattakarṇaḥ sthitaḥ //
DKCar, 2, 7, 91.0 tataścākṛṣya taccharīraṃ chidre nidhāya nīrānnirayāsiṣam //
DKCar, 2, 8, 124.0 sarvaśca samānadoṣatayā na kasyacicchidrānveṣaṇāyāyatiṣṭa //
Divyāvadāna
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Harivaṃśa
HV, 16, 29.1 sumanā muniḥ suvāk śuddhaḥ pañcamaś chidradarśanaḥ /
Kāmasūtra
KāSū, 7, 2, 11.0 ubhayatomukhacchidraḥ sthūlakarkaśapṛṣataguṭikāyuktaḥ pramāṇayogī kaṭhyāṃ baddhaḥ kañcuko jālakaṃ vā //
Kūrmapurāṇa
KūPur, 2, 14, 77.1 chidrāṇyetāni viprāṇāṃ ye 'nadhyāyaḥ prakīrtitāḥ /
Liṅgapurāṇa
LiPur, 1, 73, 22.2 sā hānistanmahacchidraṃ sa mohaḥ sā ca mūkatā //
LiPur, 1, 86, 64.2 chidrāṇi ca diśo yasya prāṇādyāś ca pratiṣṭhitāḥ //
LiPur, 1, 88, 58.1 navamāsoṣitaścāpi yonicchidrādavāṅmukhaḥ /
LiPur, 1, 91, 17.1 chidraṃ vā svasya kaṇṭhasya svapne yo vīkṣate naraḥ /
LiPur, 2, 1, 63.1 śrotracchidramathāhatya śaṅkubhirvai parasparam /
Matsyapurāṇa
MPur, 7, 51.1 diteśchidrāntaraprepsurabhavatpākaśāsanaḥ /
MPur, 47, 85.2 asmiṃśchidre tadāmarṣād devāstānsamupādravan /
MPur, 69, 38.2 chidreṇa jalasampūrṇamatha kṛṣṇājinasthitaḥ /
MPur, 93, 125.1 gajauṣṭhasadṛśī tadvadāyatā chidrasaṃyutā /
MPur, 168, 4.2 anantarormibhiḥ sūkṣmamatha chidramabhūtpurā //
MPur, 168, 5.1 śabdaṃ prati tadodbhūto mārutaśchidrasaṃbhavaḥ /
MPur, 168, 7.2 kṣayājjalanidheśchidramabhavadvistṛtaṃ nabhaḥ //
MPur, 168, 8.2 ākāśaṃ chidrasambhūtaṃ vāyurākāśasaṃbhavaḥ //
Suśrutasaṃhitā
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 14, 12.1 chidrair aṇumukhair vastu citaṃ yasya samantataḥ /
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 8, 9.2 vyādhau tatra bahucchidre bhiṣajā vai vijānatā //
Su, Cik., 8, 53.1 chidrādūrdhvaṃ haredoṣṭhamarśoyantrasya yantravit /
Su, Cik., 20, 56.1 pāṇipādopariṣṭāttu chidrair bahubhir āvṛtam /
Su, Cik., 32, 5.3 pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet //
Su, Cik., 32, 5.3 pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet //
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 37, 101.2 mālatīpuṣpavṛntāgraṃ chidraṃ sarṣapanirgamam //
Su, Cik., 40, 5.3 ete 'pi kolāsthimātracchidre bhavataḥ /
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Su, Utt., 3, 28.1 śūnaṃ yadvartma bahubhiḥ sūkṣmaiśchidraiḥ samanvitam /
Su, Utt., 14, 3.1 svedayitvā bisagranthiṃ chidrāṇyasya nirāśayam /
Su, Utt., 17, 59.1 nādho nordhvaṃ na pārśvābhyāṃ chidre daivakṛte tataḥ /
Su, Utt., 21, 58.2 karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā //
Sūryasiddhānta
SūrSiddh, 2, 18.1 śūnyalocanapañcaikāś chidrarūpamunīndavaḥ /
Tantrākhyāyikā
TAkhy, 1, 522.1 atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān //
Viṣṇupurāṇa
ViPur, 5, 4, 4.2 hariṇā vāpi kiṃ sādhyaṃ chidreṣvasuraghātinā //
ViPur, 5, 9, 11.1 tayośchidrāntaraprepsuraviṣahyamamanyata /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.4 kliṣṭacchidreṣv apy akliṣṭā bhavanti akliṣṭacchidreṣu kliṣṭā iti /
YSBhā zu YS, 1, 5.1, 1.4 kliṣṭacchidreṣv apy akliṣṭā bhavanti akliṣṭacchidreṣu kliṣṭā iti /
Yājñavalkyasmṛti
YāSmṛ, 3, 83.2 niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ //
YāSmṛ, 3, 99.2 nava chidrāṇi tāny eva prāṇasyāyatanāni tu //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 9.2 svarṇamāṣaiḥ kṛtacchidraṃ yāvat prasthajalaplutam //
BhāgPur, 3, 26, 34.1 bhūtānāṃ chidradātṛtvaṃ bahir antaram eva ca /
BhāgPur, 3, 31, 3.2 nakhalomāsthicarmāṇi liṅgacchidrodbhavas tribhiḥ //
Bhāratamañjarī
BhāMañj, 8, 85.2 ityetacchidramekaṃ me durjayo 'hamato 'nyathā //
BhāMañj, 10, 80.2 mahāśaileyabhaṅgo 'sminsukaraś chidradarśanāt //
BhāMañj, 13, 385.2 ātmanastāṃśca gūheta chidraṃ yaccintayedareḥ //
BhāMañj, 13, 1256.1 dharmād acyavatastasya chidraprekṣī sadābhavat /
Garuḍapurāṇa
GarPur, 1, 45, 16.1 sa dīrghaḥ saśiraśchidro yo vartulaḥ /
GarPur, 1, 45, 23.1 pṛthucchidraḥ sthūlacakraḥ kṛṣṇo viṣṇuśca bilvavat /
GarPur, 1, 65, 65.2 svalpacchidrau supuṭau ca avakrau ca nṛpeśvare //
GarPur, 1, 70, 18.1 ye karkaracchidramalopadigdhāḥ prabhāvimuktāḥ paruṣā vivarṇāḥ /
GarPur, 1, 113, 57.1 nīcaḥ sarṣapamātrāṇi paracchidrāṇi paśyati /
GarPur, 1, 114, 15.1 nātmacchidraṃ pare dadyādvidyācchidraṃ parasya ca /
GarPur, 1, 114, 15.1 nātmacchidraṃ pare dadyādvidyācchidraṃ parasya ca /
GarPur, 1, 158, 29.2 tanmūtraṃ jāṭharacchidravaiguṇyenānilena vā //
GarPur, 1, 161, 33.2 pacyate yakṛtādiśca tacchidraiśca saranbahiḥ //
GarPur, 1, 167, 38.1 chidrāvṛte vibandho 'tha svasthānaṃ parikṛntati /
Hitopadeśa
Hitop, 1, 82.3 chidraṃ nirūpya sahasā praviśaty aśaṅkaḥ sarvaṃ khalasya caritaṃ maśakaḥ karoti //
Hitop, 1, 193.10 tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulībhavanti //
Hitop, 3, 61.4 chidraṃ marma ca vīryaṃ ca sarvaṃ vetti nijo ripuḥ /
Kathāsaritsāgara
KSS, 2, 3, 10.2 tena chidreṇa taṃ yuktyāvaṣṭabhyānāyayāmy aham //
KSS, 2, 3, 65.2 vāmahaste 'sti me chidraṃ tacca cāpena rakṣyate //
Kālikāpurāṇa
KālPur, 56, 43.2 oṃ hāṃ hīṃ saścaṇḍaghaṇṭā karṇacchidreṣu pātu mām //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 46.1 sā hānis tan mahat chidraṃ sā cāndhajaḍamūkatā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
Narmamālā
KṣNarm, 1, 72.1 bahucchidraśiraḥśāṭalaḍatparyantatūstakaḥ /
KṣNarm, 1, 137.2 karparīcchidraniryātavyāvalgivṛṣaṇadvayaḥ //
KṣNarm, 2, 8.1 tajjñairapyaparijñātapadāś chidrapratīkṣiṇaḥ /
KṣNarm, 2, 141.1 utkocabhakṣaṇaṃ chidraśikṣaṇaṃ sādhutakṣaṇam /
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 6.0 sūkṣmalocanāṃ sūkṣmachidrām //
Rasahṛdayatantra
RHT, 5, 10.1 vihitacchidratritayā śastā caturaṃgulordhvachidreṣu /
RHT, 5, 10.1 vihitacchidratritayā śastā caturaṃgulordhvachidreṣu /
RHT, 16, 11.2 tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //
RHT, 16, 17.2 aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //
RHT, 16, 19.2 uttānaikā kāryā niśchidrā chidramudritā ca tanau //
RHT, 16, 21.1 svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /
Rasamañjarī
RMañj, 2, 25.1 sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet /
RMañj, 5, 38.2 trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //
RMañj, 6, 129.2 dāpayedghrāṇachidrābhyāṃ saṃjñākaraṇam uttamam //
Rasaprakāśasudhākara
RPSudh, 1, 57.1 kanīyānudare chidraṃ chidre cāyasanālikām /
RPSudh, 1, 57.1 kanīyānudare chidraṃ chidre cāyasanālikām /
RPSudh, 1, 122.2 anyā pidhānikā mūṣā sunimnā chidrasaṃyutā //
RPSudh, 7, 6.1 māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /
RPSudh, 10, 22.1 aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā /
RPSudh, 10, 38.2 upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam //
Rasaratnasamuccaya
RRS, 2, 157.2 sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //
RRS, 3, 80.2 sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //
RRS, 3, 82.1 yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /
RRS, 3, 88.1 tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /
RRS, 7, 9.1 sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /
RRS, 9, 14.1 bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /
RRS, 9, 17.2 īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām //
RRS, 10, 24.1 aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
Rasaratnākara
RRĀ, R.kh., 10, 20.1 śamīcūrṇasamaṃ piṣṭvā chidramāṇḍe niveśayet /
RRĀ, R.kh., 10, 20.2 chidrādhaḥ sthāpayed bhāṇḍaṃ chidre keśaṃ ca dāpayet //
RRĀ, R.kh., 10, 20.2 chidrādhaḥ sthāpayed bhāṇḍaṃ chidre keśaṃ ca dāpayet //
RRĀ, R.kh., 10, 21.1 jalena secayeddravyaṃ chidrādho grāhayecca tam /
RRĀ, Ras.kh., 8, 19.1 chidraṃ paśyati medinyāṃ jīvedvarṣāyutaṃ naraḥ /
RRĀ, Ras.kh., 8, 28.2 chidraṃ paśyati medinyāṃ vāyuvego mahābalaḥ //
RRĀ, V.kh., 3, 25.2 saiva chidrānvitā madhyagambhīrā sāraṇocitā //
RRĀ, V.kh., 8, 81.2 sacchidravālukāyantre haṇḍīṃ mandāgninā pacet //
RRĀ, V.kh., 8, 115.2 sacchidre vālukāyantre kūpyāmāropitaṃ pacet //
RRĀ, V.kh., 19, 21.1 chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake /
RRĀ, V.kh., 19, 53.2 chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 3, 86.1 śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /
RCint, 3, 158.2 saiva chidrānvitā madhye gambhīrā sāraṇocitā //
Rasendracūḍāmaṇi
RCūM, 3, 9.2 sūkṣmachidrasahasrāḍhyā dravyacālanahetave //
RCūM, 5, 36.2 tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //
RCūM, 5, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
RCūM, 5, 89.2 bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //
RCūM, 5, 119.1 aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā /
RCūM, 10, 123.1 sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /
RCūM, 11, 36.2 sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā //
RCūM, 11, 38.1 yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /
RCūM, 11, 45.1 tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /
RCūM, 14, 200.1 kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /
Rasendrasārasaṃgraha
RSS, 1, 70.2 sacchidrāyāṃ mṛdaḥ sthālyāṃ kupikāṃ tāṃ niveśayet //
RSS, 1, 280.0 trivārān śuddhim āyātaḥ sacchidre haṇḍikāntare //
Rasādhyāya
RAdhy, 1, 196.1 kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /
RAdhy, 1, 198.1 sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam /
RAdhy, 1, 199.1 sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ /
RAdhy, 1, 246.2 mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 4.0 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti //
RAdhyṬ zu RAdhy, 89.2, 2.0 tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 89.2, 3.0 tatastasya chidrasyācchādanāyopari tādṛśa eva raktasaindhavakhoṭako deyaḥ //
RAdhyṬ zu RAdhy, 89.2, 5.0 yāvanmātraṃ chidramadhaḥkhoṭake bhavati tāvatī bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 2.0 tataḥ punarbadarīśākhākisalayacchidre hīrakaṃ kṣiptvā tathaiva gartāyāṃ pacanīyaḥ //
RAdhyṬ zu RAdhy, 291.2, 1.0 mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ //
Rasārṇava
RArṇ, 4, 8.2 īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām //
RArṇ, 4, 41.2 saiva chidrānvitā mandā gambhīrā sāraṇocitā //
RArṇ, 15, 39.2 baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati //
Rājanighaṇṭu
RājNigh, 2, 37.2 yad yacchidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam //
RājNigh, Manuṣyādivargaḥ, 109.2 srotāṃsi khāni chidrāṇi kālakhaṇḍaṃ yakṛnmatam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 11.1, 6.0 vātenāvṛtāḥ panthānaḥ chidrākhyāḥ yeṣāṃ teṣu ca śasyete śeṣau //
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
Tantrāloka
TĀ, 3, 26.1 piṭhirādipidhānāṃśaviśiṣṭachidrasaṃgatau /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 3.1 gudacchidre maheśāni svaliṅgāgraṃ niveśayet /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 15.2 liṅgacchidraṃ svavaktreṇa kuṇḍalyācchādya saṃsthitā //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 19.3 liṅgacchidraṃ samākṛṣya saṃsthitā kuṇḍalī katham //
ToḍalT, Daśamaḥ paṭalaḥ, 4.2 gudachidre dakṣagulphaṃ saṃdhau liṅgaṃ vinikṣipet //
Vetālapañcaviṃśatikā
VetPV, Intro, 26.1 siddhamantrauṣadhaṃ dharmaṃ gṛhachidraṃ ca maithunam /
VetPV, Intro, 47.1 jīrṇāsthinalakachidrakṣiprasaṃjātamārutam /
VetPV, Intro, 54.2 bahuchidraghanāśliṣṭaṃ pretarāśinirantaram //
Ānandakanda
ĀK, 1, 12, 20.2 tattīrthacchidradeśe ca svāñjaliṃ prakṣipedataḥ //
ĀK, 1, 12, 38.2 vege samīrasadṛśaśchidraṃ paśyati bhūtale //
ĀK, 1, 15, 51.1 ṣaṇmāsātpaśyati chidraṃ nidhānāni ca bhūtale /
ĀK, 1, 15, 88.2 dharitryāḥ paśyati chidraṃ varṣānmṛtyuṃ jarāṃ jayet //
ĀK, 1, 24, 32.2 baddhaṃ rasaṃ mukhe kṣiptvā bhūmicchidrāṇi paśyati //
ĀK, 1, 26, 36.2 tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham //
ĀK, 1, 26, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
ĀK, 1, 26, 86.1 bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /
ĀK, 1, 26, 120.2 susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām //
ĀK, 1, 26, 133.1 chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset /
ĀK, 1, 26, 136.2 pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet //
ĀK, 1, 26, 138.1 chidrebhyaḥ patitaṃ tailaṃ tattadyogeṣu yojayet /
ĀK, 1, 26, 143.1 sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /
ĀK, 1, 26, 143.1 sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /
ĀK, 1, 26, 170.1 aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
ĀK, 1, 26, 184.1 saiva chidrānvitā nandagambhīrā sāraṇocitā /
Āryāsaptaśatī
Āsapt, 1, 43.1 svayam api bhūricchidraś cāpalam api sarvatomukhaṃ tanvan /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 31.2 adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 9.2 sachidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet //
Agastīyaratnaparīkṣā
AgRPar, 1, 34.1 sacchidraṃ karkaśaṃ kṣaudraṃ raktābhaṃ ca sabindukam /
Bhāvaprakāśa
BhPr, 7, 3, 171.1 adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet /
Dhanurveda
DhanV, 1, 40.1 dagdhena dahyate veśma chidraṃ buddhivināśanam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 29.2 karṇacchidreṇa me deva hrasvo bhūtvordhvam utpata //
GokPurS, 3, 52.1 tvam apy anugato rātrau chidraṃ kṛtvā tu tadgṛhe /
Haribhaktivilāsa
HBhVil, 2, 41.1 ekāṅgulāṃ tathocchrāye madhye chidrasamanvitām /
HBhVil, 3, 38.2 sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ /
HBhVil, 3, 236.3 atyantamalinaḥ kāyo navacchidrasamanvitaḥ /
HBhVil, 3, 253.3 chidrito navabhiś chidraiḥ sravaty eva divāniśam //
HBhVil, 4, 215.1 tasmācchidrānvitaṃ puṇḍraṃ daṇḍākāraṃ suśobhanam /
HBhVil, 4, 216.2 madhye chidrasamāyuktaṃ tad vidyāddharimandiram //
HBhVil, 4, 220.4 madhye chidram ūrdhvapuṇḍraṃ yo dhārayati sa muktibhāg bhavati //
HBhVil, 5, 316.2 śuṣiraṃ chidrabahulaṃ dīrghākāraṃ tu tad bhavet //
HBhVil, 5, 478.2 sacchidrā ca trikoṇā ca tathā viṣamacakrikā /
Janmamaraṇavicāra
JanMVic, 1, 72.2 niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ //
JanMVic, 1, 87.1 navacchidrāṇi tāny eva prāṇasyāyatanāni ca /
Kokilasaṃdeśa
KokSam, 2, 59.1 jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam /
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 10.0 punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā //
MuA zu RHT, 5, 12.2, 10.0 punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā //
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
MuA zu RHT, 11, 13.2, 5.0 punaḥ kiṃviśiṣṭāṃ ghanarandhrāṃ nibiḍachidrām //
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 21.2, 4.0 uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti //
MuA zu RHT, 16, 21.2, 4.0 uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 52.2 japacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi //
ParDhSmṛti, 6, 52.2 japacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi //
ParDhSmṛti, 6, 52.2 japacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi //
Rasakāmadhenu
RKDh, 1, 1, 64.2 snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /
RKDh, 1, 1, 65.2 sacchidram iti chidraṃ cātra pātrādhastājjñeyam /
RKDh, 1, 1, 65.2 sacchidram iti chidraṃ cātra pātrādhastājjñeyam /
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 68.1 sūkṣmacchidrānvitāṃ tatra samāropya tripādikām /
RKDh, 1, 1, 70.2 chidrāntarādrutaṃ tailaṃ madhyapātre patedapi //
RKDh, 1, 1, 73.1 haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake /
RKDh, 1, 1, 76.3 koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 94.2 nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham /
RKDh, 1, 1, 138.1 uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
RKDh, 1, 1, 140.1 nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /
RKDh, 1, 1, 189.2 saiva chidrānvitā mandagambhīrā sāraṇocitā //
RKDh, 1, 1, 192.1 sacchidre saṃpuṭe nālamunmattakusumaprabham /
RKDh, 1, 1, 225.5 evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam /
RKDh, 1, 1, 262.2 khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam //
RKDh, 1, 1, 270.2 chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 8, 88.2, 5.0 saiva chidrānvitā madhye gambhīrā sāraṇocitā //
RRSBoṬ zu RRS, 9, 4.2, 4.0 bhāṇḍakandharāyāḥ prāntadvaye chidradvayaṃ kṛtvetyarthaḥ //
RRSBoṬ zu RRS, 9, 4.2, 5.0 tayoḥ chidrayoḥ //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 16.3, 2.0 bhāṇḍasya kaṇṭhanimne chidramekaṃ vidhāya tatra vaṃśanirmitaṃ nalamekaṃ saṃyojya sthāpayet //
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 10.3, 2.0 tatra dīrghāḥ śalākāstiraścīnāśca vaṃśamayyaś catuṣkoṇakāṣṭhapaṭṭikāchidreṣu bahirnirgatāgrāḥ sūtrabaddhāḥ kāryāḥ //
RRSṬīkā zu RRS, 9, 12.2, 3.0 ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt //
RRSṬīkā zu RRS, 9, 12.2, 3.0 ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
RRSṬīkā zu RRS, 9, 16.3, 2.0 adhaśchidra upakaṇṭhaṃ kṛte chidre jalagarbhitaṃ svāduśītajalagarbhitam //
RRSṬīkā zu RRS, 9, 16.3, 2.0 adhaśchidra upakaṇṭhaṃ kṛte chidre jalagarbhitaṃ svāduśītajalagarbhitam //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 16.3, 6.2 bṛhadbhāṇḍaṃ samādāya kukṣau ca chidrasaṃyutam /
RRSṬīkā zu RRS, 9, 16.3, 6.3 bhāṇḍe kācaghaṭīṃ kṣiptvā mukhaṃ chidre niyojayet //
RRSṬīkā zu RRS, 9, 26.2, 8.1 dadyādupari yantrasya sacchidraṃ samabudhnakam /
RRSṬīkā zu RRS, 9, 26.2, 8.2 chidre ca dorakaṃ baddhvā amlaiḥ kharparapūraṇam //
RRSṬīkā zu RRS, 9, 26.2, 11.0 sacchidraṃ samabudhnakamiti kharparasya viśeṣaṇam //
RRSṬīkā zu RRS, 9, 26.2, 12.0 nālaṃ tu kṣārādipūritaṃ kṛtvā kharparacchidrasaṃmukham evocchritaṃ kāryamiti bhāvaḥ //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 49.2, 2.0 natādhonāleti natopakaṇṭhacchidrasaṃlagnādhonālasaṃyute //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 44.3, 3.0 sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet //
Rasataraṅgiṇī
RTar, 3, 19.1 dhattūrapuṣpākāreṇa sacchidrāṣṭāṅgulena ca /
RTar, 3, 29.2 tanmadhye vartulaṃ chidraṃ nimnaveśe prakalpayet //
RTar, 3, 30.1 gartamadhyagate chidre tiryaṅ nālaṃ niveśayet /
RTar, 4, 7.1 uktasarvaguṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
RTar, 4, 9.1 nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /
Rasārṇavakalpa
RAK, 1, 387.1 nimbakāṣṭhaṃ samuddhṛtya sacchidraṃ kārayed budhaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 31.1 bhavataśchidramāsādya ghore 'sminsalilāvṛte /
SkPur (Rkh), Revākhaṇḍa, 33, 26.1 mantracchidram athānyadvā naiva kiṃcidadakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 159, 42.2 nirgacchate bāṇa iva yantracchidreṇa sajvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 66.1 strībālavṛddhadīnānāṃ chidram anveṣayanti ye /
Sātvatatantra
SātT, 1, 32.1 tasya cāntargataṃ chidraṃ pañcāśatkoṭivistṛtam /
Uḍḍāmareśvaratantra
UḍḍT, 15, 11.4 bhujagataile sachidrabhāṇḍe bhujaṃgaṃ kṣiptvā acchidrabhāṇḍāntare vyavasthitam agnipātena jalaṃ jvalati /
Yogaratnākara
YRā, Dh., 107.2 sacchidrahaṇḍikāsaṃsthastrivāraṃ śuddhimāpnuyāt //