Occurrences

Atharvaprāyaścittāni
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaprāyaścittāni
AVPr, 1, 3, 27.0 yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ //
AVPr, 6, 1, 24.1 yan me manasaś chidraṃ yad vāco yac ca me hṛdaḥ /
AVPr, 6, 1, 29.2 yan me manasaś chidraṃ /
Gopathabrāhmaṇa
GB, 2, 2, 5, 2.0 chidraṃ kham ity uktam //
GB, 2, 2, 5, 6.0 tad vai khalu chidraṃ bhavaty ṛtvigyajamānavimānād vai //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 5.2 etad eva divaś chidram //
JUB, 1, 3, 6.1 yathā khaṃ vānasaḥ syād rathasya vaivam etad divaś chidram /
Jaiminīyabrāhmaṇa
JB, 1, 178, 2.0 tad yajñasya chidram //
JB, 1, 181, 7.0 tad yajñasya chidram //
JB, 1, 352, 4.0 chidraṃ vā etad yajñasya yataḥ kalaśo dīryate //
Kāṭhakasaṃhitā
KS, 14, 9, 42.0 yad vai vidvān yajñasya na karoti yad vāvidvān antareti tac chidram //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 9, 22.0 yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidram //
Pañcaviṃśabrāhmaṇa
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 14, 9, 36.0 yad vā etasyāhnaś chidram āsīt tad devā acchidreṇāpyauhaṃs tad acchidrasyācchidratvam //
Carakasaṃhitā
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Indr., 12, 52.1 vaivarṇyaṃ bhajate kāyaḥ kāyacchidraṃ viśuṣyati /
Mahābhārata
MBh, 2, 18, 17.2 yataśchidraṃ tataścāpi nayante dhīdhanā balam //
MBh, 3, 80, 74.2 pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira //
MBh, 5, 33, 65.1 pañcendriyasya martyasya chidraṃ ced ekam indriyam /
MBh, 5, 35, 59.1 dhanenādharmalabdhena yacchidram apidhīyate /
MBh, 7, 74, 42.2 idaṃ chidram iti jñātvā dharaṇīsthaṃ dhanaṃjayam //
MBh, 12, 90, 14.1 kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāstyavinipātitam /
MBh, 12, 232, 14.1 jantoḥ pañcendriyasyāsya yad ekaṃ chidram indriyam /
Rāmāyaṇa
Rām, Bā, 38, 10.1 yajñacchidraṃ bhavaty etat sarveṣām aśivāya naḥ /
Abhidharmakośa
AbhidhKo, 1, 28.1 chidramākāśadhātvākhyam ālokatamasī kila /
Amarakośa
AKośa, 1, 244.2 chidraṃ nirvyathanaṃ rokaṃ randhraṃ śvabhraṃ vapā suṣiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 17.2 dvicchidraṃ darśane vyādher ekacchidraṃ tu karmaṇi //
AHS, Sū., 25, 17.2 dvicchidraṃ darśane vyādher ekacchidraṃ tu karmaṇi //
AHS, Sū., 25, 18.1 madhye 'sya tryaṅgulaṃ chidram aṅguṣṭhodaravistṛtam /
AHS, Sū., 25, 21.2 dvicchidraṃ gostanākāraṃ tadvaktravivṛtau sukham //
AHS, Sū., 25, 26.2 agre siddhārthakacchidraṃ sunaddhaṃ cūcukākṛti //
AHS, Utt., 4, 6.1 chidraṃ pāpakriyārambhaḥ pāko 'niṣṭasya karmaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 73, 22.2 sā hānistanmahacchidraṃ sa mohaḥ sā ca mūkatā //
Matsyapurāṇa
MPur, 168, 4.2 anantarormibhiḥ sūkṣmamatha chidramabhūtpurā //
MPur, 168, 7.2 kṣayājjalanidheśchidramabhavadvistṛtaṃ nabhaḥ //
Suśrutasaṃhitā
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 37, 101.2 mālatīpuṣpavṛntāgraṃ chidraṃ sarṣapanirgamam //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 9.2 svarṇamāṣaiḥ kṛtacchidraṃ yāvat prasthajalaplutam //
Bhāratamañjarī
BhāMañj, 8, 85.2 ityetacchidramekaṃ me durjayo 'hamato 'nyathā //
Kathāsaritsāgara
KSS, 2, 3, 65.2 vāmahaste 'sti me chidraṃ tacca cāpena rakṣyate //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 46.1 sā hānis tan mahat chidraṃ sā cāndhajaḍamūkatā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
Rasaprakāśasudhākara
RPSudh, 1, 57.1 kanīyānudare chidraṃ chidre cāyasanālikām /
RPSudh, 7, 6.1 māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /
RPSudh, 10, 22.1 aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā /
Rasādhyāya
RAdhy, 1, 246.2 mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 5.0 yāvanmātraṃ chidramadhaḥkhoṭake bhavati tāvatī bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate //
Rājanighaṇṭu
RājNigh, 2, 37.2 yad yacchidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
Ānandakanda
ĀK, 1, 26, 170.1 aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
Dhanurveda
DhanV, 1, 40.1 dagdhena dahyate veśma chidraṃ buddhivināśanam /
Haribhaktivilāsa
HBhVil, 3, 38.2 sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ /
Kokilasaṃdeśa
KokSam, 2, 59.1 jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam /
Mugdhāvabodhinī
MuA zu RHT, 16, 21.2, 4.0 uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 52.2 japacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi //
ParDhSmṛti, 6, 52.2 japacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi //
ParDhSmṛti, 6, 52.2 japacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi //
Rasakāmadhenu
RKDh, 1, 1, 64.2 snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /
RKDh, 1, 1, 65.2 sacchidram iti chidraṃ cātra pātrādhastājjñeyam /
RKDh, 1, 1, 65.2 sacchidram iti chidraṃ cātra pātrādhastājjñeyam /
RKDh, 1, 1, 225.5 evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 26.1 mantracchidram athānyadvā naiva kiṃcidadakṣiṇam /
Sātvatatantra
SātT, 1, 32.1 tasya cāntargataṃ chidraṃ pañcāśatkoṭivistṛtam /