Occurrences

Taittirīyasaṃhitā
Carakasaṃhitā
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Śukasaptati
Mugdhāvabodhinī

Taittirīyasaṃhitā
TS, 1, 1, 2, 1.9 ā chettā te mā riṣam /
Carakasaṃhitā
Ca, Sū., 13, 9.1 atha tatsaṃśayacchettā pratyuvāca punarvasuḥ /
Mahābhārata
MBh, 1, 200, 9.32 viditārthaḥ svasamayacchettā nigamasaṃśayān /
MBh, 6, BhaGī 6, 39.2 tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate //
MBh, 12, 38, 7.2 chettā bhāgīrathīputraḥ sarvajñaḥ sarvadharmavit //
MBh, 12, 50, 35.2 teṣāṃ chettā nāsti loke tvad anyaḥ puruṣarṣabha //
MBh, 12, 125, 2.2 chettā ca tasya nānyo 'sti tvattaḥ parapuraṃjaya //
MBh, 13, 47, 1.3 atīva saṃśayacchettā bhavān vai prathitaḥ kṣitau //
Liṅgapurāṇa
LiPur, 1, 82, 101.1 yajñasya ca śiraśchettā pūṣṇo dantavināśanaḥ /
Matsyapurāṇa
MPur, 143, 26.2 dharmāṇāṃ saṃśayachettā rājā vasuradhogataḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 156.2 tathā kuṭhārapāṇiś ca vanachettā prakīrtitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 137.0 āha kenāyaṃ chettā mūlacchedaṃ karoti //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 4.2 chettā te hṛdayagranthim audaryo brahmabhāvanaḥ //
BhāgPur, 3, 29, 32.1 arthajñāt saṃśayacchettā tataḥ śreyān svakarmakṛt /
Bhāratamañjarī
BhāMañj, 1, 1121.2 samastasaṃśayacchettā muniḥ satyavatīsutaḥ //
BhāMañj, 13, 220.2 aśeṣasaṃśayacchettā sa me jñānaṃ pravakṣyati //
BhāMañj, 13, 1013.2 yaḥ parvakāle viṭapicchettā yaśca rajasvalām //
Śukasaptati
Śusa, 5, 22.2 yatastvameva sarvasaṃśayacchettā /
Mugdhāvabodhinī
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //