Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 80.2 nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ //
MBh, 1, 62, 9.2 tam āśritya mahīpālam āsaṃścaivākutobhayāḥ //
MBh, 1, 132, 16.1 jñātvā tu tān suviśvastāñ śayānān akutobhayān /
MBh, 2, 13, 51.2 tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ //
MBh, 3, 81, 111.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ /
MBh, 3, 136, 18.2 uktvā sa pitaraṃ ślakṣṇaṃ yavakrīr akutobhayaḥ /
MBh, 3, 137, 1.2 caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ /
MBh, 3, 266, 14.1 tam abravīd rāmavacaḥ saumitrir akutobhayaḥ /
MBh, 3, 267, 16.2 jaghanaṃ pālayāmāsa saumitrir akutobhayaḥ //
MBh, 4, 1, 13.2 saṃmantrya sahitaiḥ sarvair draṣṭavyam akutobhayam /
MBh, 5, 3, 5.2 labhate pariṣanmadhye vyāhartum akutobhayaḥ //
MBh, 5, 13, 13.2 punar eṣyati devānām indratvam akutobhayaḥ //
MBh, 5, 21, 14.1 tato duryodhanasyāṅke vartantām akutobhayāḥ /
MBh, 5, 57, 23.2 taṃ sarve saṃśrayiṣyanti prākāram akutobhayam //
MBh, 5, 67, 16.2 aṅga saṃjaya me śaṃsa panthānam akutobhayam /
MBh, 6, 19, 11.1 taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam /
MBh, 7, 65, 2.2 droṇam āśritya tiṣṭhantaḥ prākāram akutobhayāḥ //
MBh, 8, 24, 21.2 tam āśritya hi te sarve avartantākutobhayāḥ //
MBh, 9, 37, 46.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ //
MBh, 10, 8, 14.1 taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam /
MBh, 12, 15, 39.1 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ /
MBh, 12, 18, 6.1 tam uvāca samāgamya bhartāram akutobhayam /
MBh, 12, 29, 133.1 arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ /
MBh, 12, 68, 25.1 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ /
MBh, 12, 68, 30.2 manuṣyā rakṣitā rājñā samantād akutobhayāḥ //
MBh, 12, 70, 4.2 daṇḍanītikṛte kṣeme prajānām akutobhaye //
MBh, 12, 87, 8.2 prasiddhavyavahāraṃ ca praśāntam akutobhayam //
MBh, 12, 142, 31.2 pratāpaya suvisrabdhaṃ svagātrāṇyakutobhayaḥ //
MBh, 12, 260, 8.1 sa buddhim uttamāṃ prāpto naiṣṭhikīm akutobhayām /
MBh, 12, 309, 2.2 prākṛtena suvṛttena carantam akutobhayam /
MBh, 12, 319, 13.1 tam ekamanasaṃ yāntam avyagram akutobhayam /
MBh, 13, 31, 12.2 pratijagmuḥ purīṃ ramyāṃ vatsānām akutobhayāḥ //
MBh, 14, 72, 15.2 svasti gacchatvariṣṭaṃ vai panthānam akutobhayam /
MBh, 15, 26, 6.1 purā prajāpatisamo rājāsīd akutobhayaḥ /