Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aṣṭasāhasrikā
ASāh, 4, 2.11 yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ /
ASāh, 4, 2.11 yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ /
Mahābhārata
MBh, 1, 1, 80.2 nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ //
MBh, 1, 62, 9.2 tam āśritya mahīpālam āsaṃścaivākutobhayāḥ //
MBh, 1, 132, 16.1 jñātvā tu tān suviśvastāñ śayānān akutobhayān /
MBh, 2, 13, 51.2 tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ //
MBh, 3, 81, 111.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ /
MBh, 3, 136, 18.2 uktvā sa pitaraṃ ślakṣṇaṃ yavakrīr akutobhayaḥ /
MBh, 3, 137, 1.2 caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ /
MBh, 3, 266, 14.1 tam abravīd rāmavacaḥ saumitrir akutobhayaḥ /
MBh, 3, 267, 16.2 jaghanaṃ pālayāmāsa saumitrir akutobhayaḥ //
MBh, 4, 1, 13.2 saṃmantrya sahitaiḥ sarvair draṣṭavyam akutobhayam /
MBh, 5, 3, 5.2 labhate pariṣanmadhye vyāhartum akutobhayaḥ //
MBh, 5, 13, 13.2 punar eṣyati devānām indratvam akutobhayaḥ //
MBh, 5, 21, 14.1 tato duryodhanasyāṅke vartantām akutobhayāḥ /
MBh, 5, 57, 23.2 taṃ sarve saṃśrayiṣyanti prākāram akutobhayam //
MBh, 5, 67, 16.2 aṅga saṃjaya me śaṃsa panthānam akutobhayam /
MBh, 6, 19, 11.1 taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam /
MBh, 7, 65, 2.2 droṇam āśritya tiṣṭhantaḥ prākāram akutobhayāḥ //
MBh, 8, 24, 21.2 tam āśritya hi te sarve avartantākutobhayāḥ //
MBh, 9, 37, 46.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ //
MBh, 10, 8, 14.1 taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam /
MBh, 12, 15, 39.1 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ /
MBh, 12, 18, 6.1 tam uvāca samāgamya bhartāram akutobhayam /
MBh, 12, 29, 133.1 arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ /
MBh, 12, 68, 25.1 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ /
MBh, 12, 68, 30.2 manuṣyā rakṣitā rājñā samantād akutobhayāḥ //
MBh, 12, 70, 4.2 daṇḍanītikṛte kṣeme prajānām akutobhaye //
MBh, 12, 87, 8.2 prasiddhavyavahāraṃ ca praśāntam akutobhayam //
MBh, 12, 142, 31.2 pratāpaya suvisrabdhaṃ svagātrāṇyakutobhayaḥ //
MBh, 12, 260, 8.1 sa buddhim uttamāṃ prāpto naiṣṭhikīm akutobhayām /
MBh, 12, 309, 2.2 prākṛtena suvṛttena carantam akutobhayam /
MBh, 12, 319, 13.1 tam ekamanasaṃ yāntam avyagram akutobhayam /
MBh, 13, 31, 12.2 pratijagmuḥ purīṃ ramyāṃ vatsānām akutobhayāḥ //
MBh, 14, 72, 15.2 svasti gacchatvariṣṭaṃ vai panthānam akutobhayam /
MBh, 15, 26, 6.1 purā prajāpatisamo rājāsīd akutobhayaḥ /
Rāmāyaṇa
Rām, Ay, 31, 26.2 gacchasvāriṣṭam avyagraḥ panthānam akutobhayam //
Rām, Ay, 41, 19.2 ratham āruhya gacchāmaḥ panthānam akutobhayam //
Rām, Ār, 6, 17.2 aṭitvā pratigacchanti lobhayitvākutobhayāḥ //
Rām, Ār, 45, 14.1 tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ /
Rām, Ki, 47, 6.2 deśam anyaṃ durādharṣaṃ viviśuś cākutobhayāḥ //
Rām, Utt, 24, 34.2 kharaḥ samprayayau śīghraṃ daṇḍakān akutobhayaḥ //
Rām, Utt, 37, 1.1 vimṛśya ca tato rāmo vayasyam akutobhayam /
Rām, Utt, 62, 9.2 niviṣṭā śūrasenānāṃ viṣayaścākutobhayaḥ //
Rām, Utt, 73, 12.1 gaccha cāriṣṭam avyagraḥ panthānam akutobhayam /
Rām, Utt, 76, 21.2 punar eṣyati devānām indratvam akutobhayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 29.2 hitvedaṃ nṛpa gaṅgāyāṃ yāsyatyaddhākutobhayam //
BhāgPur, 1, 14, 38.1 yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ /
BhāgPur, 1, 18, 42.2 yattejasā durviṣaheṇa guptā vindanti bhadrāṇyakutobhayāḥ prajāḥ //
BhāgPur, 2, 1, 11.1 etan nirvidyamānānām icchatām akutobhayam /
BhāgPur, 3, 17, 22.1 manovīryavarotsiktam asṛṇyam akutobhayam /
BhāgPur, 3, 19, 2.1 tataḥ sapatnaṃ mukhataś carantam akutobhayam /
BhāgPur, 3, 25, 44.2 kṣemāya pādamūlaṃ me praviśanty akutobhayam //
BhāgPur, 3, 31, 12.3 so 'haṃ vrajāmi śaraṇaṃ hy akutobhayaṃ me yenedṛśī gatir adarśy asato 'nurūpā //
BhāgPur, 4, 18, 32.2 yathāsukhaṃ vasanti sma tatra tatrākutobhayāḥ //
BhāgPur, 11, 7, 25.1 avadhūtaṃ dviyaṃ kaṃcic carantam akutobhayam /
BhāgPur, 11, 12, 15.2 yāhi sarvātmabhāvena mayā syā hy akutobhayaḥ //
Haribhaktivilāsa
HBhVil, 1, 226.1 sarvasampattinilayāḥ sarvatrāpy akutobhayāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 33.1 narmadātīramāsādya sthitāḥ sarve 'kutobhayāḥ /
Sātvatatantra
SātT, 8, 21.2 labhate 'bhīpsitāṃ siddhiṃ mokṣaṃ cāpy akutobhayam //