Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa

Aṣṭasāhasrikā
ASāh, 4, 2.11 yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ /
ASāh, 4, 2.11 yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ /
Mahābhārata
MBh, 3, 136, 18.2 uktvā sa pitaraṃ ślakṣṇaṃ yavakrīr akutobhayaḥ /
MBh, 3, 137, 1.2 caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ /
MBh, 3, 266, 14.1 tam abravīd rāmavacaḥ saumitrir akutobhayaḥ /
MBh, 3, 267, 16.2 jaghanaṃ pālayāmāsa saumitrir akutobhayaḥ //
MBh, 5, 3, 5.2 labhate pariṣanmadhye vyāhartum akutobhayaḥ //
MBh, 5, 13, 13.2 punar eṣyati devānām indratvam akutobhayaḥ //
MBh, 12, 142, 31.2 pratāpaya suvisrabdhaṃ svagātrāṇyakutobhayaḥ //
MBh, 15, 26, 6.1 purā prajāpatisamo rājāsīd akutobhayaḥ /
Rāmāyaṇa
Rām, Ār, 45, 14.1 tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ /
Rām, Utt, 24, 34.2 kharaḥ samprayayau śīghraṃ daṇḍakān akutobhayaḥ //
Rām, Utt, 62, 9.2 niviṣṭā śūrasenānāṃ viṣayaścākutobhayaḥ //
Rām, Utt, 76, 21.2 punar eṣyati devānām indratvam akutobhayaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 12, 15.2 yāhi sarvātmabhāvena mayā syā hy akutobhayaḥ //