Occurrences

Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Sātvatatantra

Mahābhārata
MBh, 5, 57, 23.2 taṃ sarve saṃśrayiṣyanti prākāram akutobhayam //
MBh, 5, 67, 16.2 aṅga saṃjaya me śaṃsa panthānam akutobhayam /
MBh, 6, 19, 11.1 taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam /
MBh, 10, 8, 14.1 taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam /
MBh, 12, 18, 6.1 tam uvāca samāgamya bhartāram akutobhayam /
MBh, 12, 309, 2.2 prākṛtena suvṛttena carantam akutobhayam /
MBh, 12, 319, 13.1 tam ekamanasaṃ yāntam avyagram akutobhayam /
MBh, 14, 72, 15.2 svasti gacchatvariṣṭaṃ vai panthānam akutobhayam /
Rāmāyaṇa
Rām, Ay, 31, 26.2 gacchasvāriṣṭam avyagraḥ panthānam akutobhayam //
Rām, Ay, 41, 19.2 ratham āruhya gacchāmaḥ panthānam akutobhayam //
Rām, Utt, 37, 1.1 vimṛśya ca tato rāmo vayasyam akutobhayam /
Rām, Utt, 73, 12.1 gaccha cāriṣṭam avyagraḥ panthānam akutobhayam /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 22.1 manovīryavarotsiktam asṛṇyam akutobhayam /
BhāgPur, 3, 19, 2.1 tataḥ sapatnaṃ mukhataś carantam akutobhayam /
BhāgPur, 11, 7, 25.1 avadhūtaṃ dviyaṃ kaṃcic carantam akutobhayam /
Sātvatatantra
SātT, 8, 21.2 labhate 'bhīpsitāṃ siddhiṃ mokṣaṃ cāpy akutobhayam //