Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 6.0 evaṃ chedanabhedanakhanananirasanapitryarākṣasanairṛtaraudrābhicaraṇīyeṣu //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 10.0 raudrarākṣasanairṛtapaitṛkachedanabhedanakhanananirasanāvaghrāṇātmābhimarśanāni ca kṛtvāpa upaspṛśet //
Gautamadharmasūtra
GautDhS, 1, 9, 51.1 chedanabhedanavilekhanavimardanāvasphoṭanāni nākasmāt kuryāt //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 28.0 tṛṇachedanaloṣṭavimardanāṣṭhevanāni cākāraṇāt //
ĀpDhS, 2, 26, 20.0 saṃnipāte vṛtte śiśnacchedanaṃ savṛṣaṇasya //
ĀpDhS, 2, 27, 14.0 jihvācchedanaṃ śūdrasyāryaṃ dhārmikam ākrośataḥ //
Arthaśāstra
ArthaŚ, 1, 15, 19.1 anupalabdhasya jñānam upalabdhasya niścitabalādhānam arthadvaidhasya saṃśayacchedanam ekadeśadṛṣṭasya śeṣopalabdhir iti mantrisādhyam etat //
ArthaŚ, 2, 14, 14.1 kartuśca dviśato daṇḍaḥ paṇacchedanaṃ vā //
ArthaŚ, 2, 18, 11.1 teṣāṃ mukhāni chedanabhedanatāḍanāny āyasāsthidāravāṇi //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 4, 10, 10.1 stenapāradārikayoḥ sācivyakarmaṇi striyāḥ saṃgṛhītāyāśca karṇanāsāchedanaṃ pañcaśato vā daṇḍaḥ puṃso dviguṇaḥ //
ArthaŚ, 4, 12, 33.1 akṣamāyāṃ striyāḥ karṇanāsāchedanaṃ vadhaṃ jāraśca prāpnuyāt //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 4, 13, 30.1 mātāpitror bhaginīṃ mātulānīm ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vādhicaratastriliṅgacchedanaṃ vadhaśca //
ArthaŚ, 4, 13, 35.1 śvapākasyāryāgamane vadhaḥ striyāḥ karṇanāsāchedanam //
ArthaŚ, 14, 3, 66.1 tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastācchedanaṃ jyāchedanaṃ karoti //
ArthaŚ, 14, 3, 66.1 tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastācchedanaṃ jyāchedanaṃ karoti //
Carakasaṃhitā
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Śār., 8, 44.2 atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānām anyatamenārdhadhāreṇa chedayet /
Ca, Śār., 8, 44.2 atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānām anyatamenārdhadhāreṇa chedayet /
Lalitavistara
LalVis, 7, 124.3 hanta gacchāmastamabhivandituṃ mānayituṃ pūjayitum abhistotum anyeṣāṃ ca mānābhibhūtānāṃ devaputrāṇāṃ mānamadadarpacchedanārtham /
LalVis, 10, 15.41 lakāre latāchedanaśabdaḥ /
Mahābhārata
MBh, 2, 50, 17.2 tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam //
MBh, 3, 183, 20.2 sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai //
MBh, 3, 184, 17.2 agnihotrād aham abhyāgatāsmi viprarṣabhāṇāṃ saṃśayacchedanāya /
MBh, 7, 145, 25.1 na tu tanmamṛṣe karṇo dhanuṣaśchedanaṃ tathā /
MBh, 8, 66, 55.1 tasya jyāchedanaṃ karṇo jyāvadhānaṃ ca saṃyuge /
MBh, 9, 20, 20.1 amṛṣyamāṇo dhanuṣaśchedanaṃ kṛtavarmaṇā /
MBh, 12, 59, 49.2 śreṇimukhyopajāpena vīrudhaśchedanena ca //
MBh, 12, 136, 85.1 tam atvarantaṃ palitaṃ pāśānāṃ chedane tadā /
MBh, 12, 140, 22.1 daiteyān uśanāḥ prāha saṃśayacchedane purā /
MBh, 12, 271, 3.3 sanatkumāro dharmātmā saṃśayacchedanāya vai //
MBh, 12, 273, 37.2 sahāmaḥ satataṃ deva tathā chedanabhedanam //
MBh, 12, 273, 39.2 parvakāle tu samprāpte yo vai chedanabhedanam /
MBh, 12, 329, 27.3 śirasāṃ cāsya chedanam akarot /
MBh, 13, 133, 63.1 eṣa devi mayā sarvaḥ saṃśayacchedanāya te /
MBh, 14, 16, 16.3 bhūtānām anukampārthaṃ yanmohacchedanaṃ prabho //
MBh, 15, 35, 23.2 saṃśayacchedanārthaṃ hi prāptaṃ māṃ viddhi putraka //
MBh, 15, 36, 19.2 saṃśayacchedanāyāhaṃ prāptaḥ kauravanandana //
Manusmṛti
ManuS, 8, 280.1 pāṇim udyamya daṇḍaṃ vā pāṇicchedanam arhati /
ManuS, 8, 280.2 pādena praharan kopāt pādacchedanam arhati //
ManuS, 8, 292.1 chedane caiva yantrāṇāṃ yoktraraśmyos tathaiva ca /
ManuS, 8, 322.1 pañcāśatas tv abhyadhike hastacchedanam iṣyate /
ManuS, 11, 143.1 phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛcchatam /
ManuS, 12, 75.2 asipattravanādīni bandhanachedanāni ca //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 31.2 na dvitīyasya śirasaśchedanaṃ vidyate yathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 5.2 lekhane chedane yojyaṃ pothakīśuṇḍikādiṣu //
AHS, Sū., 26, 7.2 utpalādhyardhadhārākhye bhedane chedane tathā //
AHS, Sū., 26, 8.1 sarpāsyaṃ ghrāṇakarṇārśaśchedane 'rdhāṅgulaṃ phale /
AHS, Sū., 26, 15.2 sūtrabaddhaṃ galasrotorogacchedanabhedane //
AHS, Sū., 29, 23.2 anyatra chedanāt tiryak sirāsnāyuvipāṭanam //
AHS, Śār., 4, 67.1 chedanāt saṃdhideśasya saṃkucanti sirā hyataḥ /
AHS, Utt., 18, 52.1 atha grathitvā keśāntaṃ kṛtvā chedanalekhanam /
AHS, Utt., 26, 3.1 raktaleśena vā yuktaṃ saploṣaṃ chedanāt sravet /
AHS, Utt., 37, 21.2 lekhanacchedanasvedavamanaiḥ ślaiṣmikaṃ jayet //
AHS, Utt., 40, 74.1 etaddhi mṛtyupāśānām akāṇḍe chedanaṃ dṛḍham /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 25.1 tiktaṃ ca chedanaṃ yogavāhi tat sarvarogajit /
Bodhicaryāvatāra
BoCA, 9, 156.1 śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ /
Harivaṃśa
HV, 12, 28.2 pitāmaham upāgacchan saṃśayacchedanāya vai //
Kāmasūtra
KāSū, 2, 5, 4.1 gūḍhakam ucchūnakaṃ bindur bindumālā pravālamaṇir maṇimālā khaṇḍābhrakaṃ varāhacarvitakam iti daśanacchedanavikalpāḥ //
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 781.2 chedane cottamo daṇḍo bhedane madhyamo bhṛguḥ //
Kūrmapurāṇa
KūPur, 2, 16, 62.1 na bhedanam avasphoṭaṃ chedanaṃ vā vilekhanam /
KūPur, 2, 32, 57.1 phaladānāṃ tu vṛkṣāṇāṃ chedane japyamṛkśatam /
Laṅkāvatārasūtra
LAS, 2, 87.2 saṃjñāyāśchedanaṃ kena samādhiḥ kena cocyate //
Liṅgapurāṇa
LiPur, 1, 9, 46.2 chedanaṃ tāḍanaṃ bandhaṃ saṃsāraparivartanam //
LiPur, 1, 88, 59.1 asipatravanaṃ caiva śālmalicchedanaṃ tathā /
LiPur, 1, 89, 44.2 āhnikacchedane jāte śatamekamudāhṛtam //
LiPur, 2, 1, 61.2 sa jihvāchedanaṃ kṛtvā hareranyaṃ kathañcana //
LiPur, 2, 21, 77.1 varaṃ prāṇaparityāgaśchedanaṃ śiraso 'pi vā /
Nāradasmṛti
NāSmṛ, 2, 19, 40.1 goṣu brāhmaṇasaṃsthāsu sthūrāyāś chedanaṃ bhavet /
Nāṭyaśāstra
NāṭŚ, 6, 64.20 yuddhaprahāraghātanavikṛtacchedanavidāraṇaiścaiva /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 128.0 jālasyeti ṣaṣṭhī chedanaśeṣatve vartate //
Suśrutasaṃhitā
Su, Sū., 5, 15.1 anyathā tu sirāsnāyucchedanam atimātraṃ vedanā cirād vraṇasaṃroho māṃsakandīprādurbhāvaś ceti //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 9.2 ato viparītaguṇamādadīta anyatra karapattrāt taddhi kharadhāramasthicchedanārtham //
Su, Sū., 8, 10.1 tatra dhārā bhedanānāṃ māsūrī lekhanānām ardhamāsūrī vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī chedanānām ardhakaiśikīti //
Su, Sū., 8, 12.2 tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu //
Su, Sū., 8, 12.2 tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu //
Su, Sū., 8, 12.2 tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 25, 30.1 hīnātiriktaṃ tiryak ca gātracchedanamātmanaḥ /
Su, Śār., 2, 25.1 ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet /
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 34.1 snāyukothādiṣu tathā chedanaṃ prāptam ucyate /
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Utt., 15, 21.2 armavanmaṇḍalāgreṇa tāsāṃ chedanamiṣyate //
Su, Utt., 65, 32.2 yathā talahṛdayābhighātaḥ prāṇaharaḥ pāṇipādacchedanamaprāṇaharam iti //
Viṣṇusmṛti
ViSmṛ, 50, 48.1 phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛkśatam /
Yājñavalkyasmṛti
YāSmṛ, 2, 219.1 karapādadato bhaṅge chedane karṇanāsayoḥ /
YāSmṛ, 2, 225.1 duḥkhe ca śoṇitotpāde śākhāṅgacchedane tathā /
YāSmṛ, 2, 226.1 liṅgasya chedane mṛtyau madhyamo mūlyam eva ca /
YāSmṛ, 3, 276.1 vṛkṣagulmalatāvīrucchedane japyam ṛkśatam /
Bhāgavatapurāṇa
BhāgPur, 3, 7, 10.2 pratīyata upadraṣṭuḥ svaśiraś chedanādikaḥ //
Garuḍapurāṇa
GarPur, 1, 105, 37.1 vṛkṣagulmalatāvīrucchedane japyamṛkśatam /
GarPur, 1, 112, 3.1 yathā caturbhiḥ kanakaṃ parīkṣyate nigharṣaṇacchedanatāpatāḍanaiḥ /
GarPur, 1, 147, 75.2 tamaso darśanaṃ marmacchedanaṃ stabdhameḍhratā //
Kṛṣiparāśara
KṛṣiPar, 1, 103.2 chedanaṃ ca prakurvīta lāṅgūlakacakarṇayoḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 52.0 chedanaṃ kartanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 2.0 chedanabhedanahananair yāvanti pāpāni niṣpadyante teṣāṃ sarveṣāṃ khale dhānyadānaṃ pratīkāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 3.0 akaraṇe pratyavāyāt nityatvaṃ chedanādipāpanivartakatvāt kāmyatvaṃ ca //
Rasahṛdayatantra
RHT, 18, 75.2 tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam //
Rasaratnasamuccaya
RRS, 5, 77.2 chedane cātiparuṣaṃ hṛnnālamiti kathyate //
RRS, 7, 21.3 pālikā karṇikā caiva śākacchedanaśastrakāḥ //
Rasendracūḍāmaṇi
RCūM, 3, 13.2 pālikā karṇikā caiva śākacchedanaśastrikā //
RCūM, 14, 83.2 chedane cātiparuṣaṃ honnālam iti kathyate //
Rasārṇava
RArṇ, 4, 4.2 pratimānāni ca tulāchedanāni kaṣopalam //
RArṇ, 11, 207.1 athavā chedane snigdhaṃ raśminā mṛdunā dravet /
Skandapurāṇa
SkPur, 5, 59.1 tasyeyaṃ phalaniṣpattiḥ śirasaśchedanaṃ tava /
SkPur, 5, 62.3 nanu smareyametac ca śirasaśchedanaṃ vibho //
Tantrāloka
TĀ, 4, 81.1 tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ /
TĀ, 8, 337.1 na prarohetpunarnānyo hetustacchedanaṃ prati /
Ānandakanda
ĀK, 1, 6, 100.2 pātakaṃ prāṇihiṃsā ca chedanaṃ bhūruhām api //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.4, 1.0 vikāsī kledachedanaḥ //
Dhanurveda
DhanV, 1, 151.1 bāṇabhaṅgakarāvarttaṃ kāṣṭhacchedanam eva ca /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 33.1 chedanacālanadohaiḥ kalāṃ krameṇātha vardhayet tāvat /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 12.0 ucyate viśasanaṃ cāṅgacchedanārthaṃ syāt //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 34-36, 1.0 vapayā dyāvāpṛthivī ityanena vapāśrapaṇyau vapayā pracchādya svadhitinā prakṛtyotkṛtya tataś chedanasthānaṃ ghṛtenābhighārya //
Mugdhāvabodhinī
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 99, 7.1 saṃsāracchedanakarī hyārtānāmārtināśanī /