Occurrences

Manusmṛti
Amarakośa
Daśakumāracarita
Kathāsaritsāgara
Toḍalatantra
Vetālapañcaviṃśatikā
Dhanurveda
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Uḍḍāmareśvaratantra

Manusmṛti
ManuS, 8, 325.1 goṣu brāhmaṇasaṃsthāsu churikāyāś ca bhedane /
Amarakośa
AKośa, 2, 559.1 syācchastrī cāsiputrī ca churikā cāsidhenukā /
Daśakumāracarita
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 3, 196.1 upapadyasva svakarmocitāṃ gatim iti churikayā dvidhākṛtya kṛttamātraṃ tasmineva pravṛttasphītasarpiṣi hiraṇyaretasy ajūhavam //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Kathāsaritsāgara
KSS, 2, 4, 21.1 tāndṛṣṭvā nṛpatiḥ kopādākṛṣṭacchuriko 'tha saḥ /
KSS, 3, 6, 137.1 ākṛṣṭavīracchurikā muktaphūtkārabhīṣaṇā /
KSS, 3, 6, 207.2 rājaputraṃ churikayā sadyaḥ sāhasiko 'vadhīt //
KSS, 5, 2, 149.1 tāvat striyam apaśyat tāṃ chittvā churikayā muhuḥ /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 28.1 churikāṃ cāmṛtaṃ caiva prītisaṃrakṣaṇīṃ tathā /
Vetālapañcaviṃśatikā
VetPV, Intro, 56.1 tatra gatvā rājñā śiṃśipāvṛkṣam āruhya churikayā pāśaṃ chittvā mṛtakaṃ bhūtale pātitam //
Dhanurveda
DhanV, 1, 8.1 dhanuścakraṃ tu kuntaṃ ca khaḍgaṃ ca churikāṃ gadām /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 8, 1.0 ubhayadhārāyāḥ churikāyāḥ anyatarāṃ dhārāṃ pralimpati //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 8, 1.0 churikāyāṃ paścādanakti //
KauśSKeśava, 5, 8, 30, 1.0 oṣadhe trāyasvainam iti churikāṃ prayacchati //
Uḍḍāmareśvaratantra
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /