Occurrences

Gautamadharmasūtra
Kauśikasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Ayurvedarasāyana
Garuḍapurāṇa
Rasamañjarī
Sarvāṅgasundarā

Gautamadharmasūtra
GautDhS, 3, 5, 26.1 prākpañcanakhebhyaś chardanaṃ ghṛtaprāśanaṃ ca //
Kauśikasūtra
KauśS, 14, 5, 9.1 sūtakotthānachardaneṣu triṣu caraṇam //
Carakasaṃhitā
Ca, Sū., 1, 79.1 śaṇapuṣpī ca bimbī ca chardane haimavatyapi /
Ca, Sū., 21, 55.1 kāyasya śirasaścaiva virekaśchardanaṃ bhayam /
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Indr., 9, 7.1 aṃsābhitāpo hikkā ca chardanaṃ śoṇitasya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 1.2 viduladahanacitrāḥ kośavatyau karañjaḥ kaṇalavaṇavacailāsarṣapāś chardanāni //
AHS, Nidānasthāna, 2, 22.1 hṛllāsaśchardanaṃ kāsaḥ stambhaḥ śvaityaṃ tvagādiṣu /
AHS, Nidānasthāna, 5, 42.1 chardanaṃ cāmlapittasya dhūmakaḥ pītatā jvaraḥ /
AHS, Cikitsitasthāna, 19, 96.1 pakṣāt pakṣācchardanānyabhyupeyān māsān māsācchodhanānyapyadhastāt /
AHS, Utt., 3, 37.2 tṛḍdāhamohān pūyasya chardanaṃ ca pravartayet //
AHS, Utt., 21, 2.2 dhūmacchardanagaṇḍūṣān ucitaṃ ca sirāvyadham //
AHS, Utt., 38, 5.2 śleṣmānubaddhabahvākhupotakacchardanaṃ satṛṭ //
AHS, Utt., 38, 21.1 chardanaṃ nīlinīkvāthaiḥ śukākhyāṅkollayorapi /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
Suśrutasaṃhitā
Su, Cik., 5, 26.2 pratyādhmāne chardanāpatarpaṇadīpanāni kuryāt //
Su, Cik., 9, 43.1 pakṣāt pakṣācchardanānyabhyupeyānmāsānmāsāt sraṃsanaṃ cāpi deyam /
Su, Cik., 20, 37.1 yauvane piḍakāsveṣa viśeṣācchardanaṃ hitam /
Su, Cik., 22, 60.1 chardanaṃ dhūmapānaṃ ca gaṇḍūṣo nasyakarma ca /
Su, Cik., 24, 20.1 bhuktavāñchirasā snātaḥ śrāntaśchardanavāhanaiḥ /
Su, Cik., 40, 13.3 tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ snānacchardanadivāsvapnānteṣu vairecaniko dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti //
Su, Ka., 1, 41.2 chardanaṃ dadhyudaśvidbhyām athavā taṇḍulāmbunā //
Su, Ka., 7, 34.1 chardanaṃ jālinīkvāthaiḥ śukākhyāṅkoṭhayor api /
Su, Utt., 21, 53.2 chardanaṃ dhūmapānaṃ ca kavalasya ca dhāraṇam //
Su, Utt., 23, 3.1 pūrvoddiṣṭe pūtinasye ca jantoḥ snehasvedau chardanaṃ sraṃsanaṃ ca /
Su, Utt., 25, 10.1 saṃsvedanachardanadhūmanasyair asṛgvimokṣaiśca vivṛddhimeti /
Su, Utt., 39, 84.1 raktaniṣṭhīvanaṃ dāhaḥ svedaśchardanavibhramau /
Su, Utt., 48, 21.2 hitaṃ bhavecchardanam eva cātra taptena nimbaprasavodakena //
Su, Utt., 49, 16.1 vamīṣu bahudoṣāsu chardanaṃ hitam ucyate /
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 24.0 chardanānīti vamanāni //
Garuḍapurāṇa
GarPur, 1, 147, 4.1 hṛllāsaśchardanaṃ kāsaḥ staṃbhaḥ śaityaṃ tvagādiṣu /
GarPur, 1, 148, 16.1 saṃsṛṣṭeṣu hi doṣeṣu sarvathā chardanaṃ hitam /
GarPur, 1, 154, 4.2 chardanaṃ hyamlapittasya dhūmakalpitako jvaraḥ //
GarPur, 1, 168, 40.2 vacālavaṇatoyena chardanaṃ tatra kārayet //
Rasamañjarī
RMañj, 9, 75.1 saṃkoco hastapādānāmakṣirogo'tichardanam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 22.0 etāni madanādīni chardanāni chardikarāṇi //