Occurrences

Gautamadharmasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kātyāyanasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Yogaratnākara

Gautamadharmasūtra
GautDhS, 2, 7, 34.1 saṃkulopāhitavedasamāptichardiśrāddhamanuṣyayajñabhojaneṣv ahorātram //
Carakasaṃhitā
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 7, 3.2 na retaso na vātasya na chardyāḥ kṣavathorna ca //
Ca, Sū., 7, 14.2 kuṣṭhahṛllāsavīsarpāśchardinigrahajā gadāḥ //
Ca, Sū., 7, 33.2 ativyāyāmataḥ kāso jvaraśchardiśca jāyate /
Ca, Sū., 16, 7.2 ādhmānam aruciśchardir adaurbalyam alāghavam //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 18.1 chardiḥ śvāso 'rucistṛṣṇā jvaro 'tīsāra eva ca /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.4 ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 24, 9.2 chardivegapratīghātāt kāle cānavasecanāt //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Śār., 1, 87.2 punaḥ sa kāso balavāṃśchardiḥ sā punarāgatā //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Cik., 1, 33.2 śvayathuṃ tamakaṃ chardiṃ klaibyamaṅgāvasādanam //
Ca, Cik., 3, 76.1 gurutvaṃ dainyamudvegaḥ sadanaṃ chardyarocakau /
Ca, Cik., 3, 93.1 chardiḥ śaityaṃ muhurdāhastṛṣṇā moho 'sthivedanā /
Ca, Cik., 3, 97.1 pratiśyā chardirālasyaṃ tandrārucyagnimārdavam /
Ca, Cik., 3, 99.1 śirorugvepathuḥ śvāsaḥ pralāpaśchardyarocakau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 13.2 ativyāyāmataḥ kāso jvaraś chardiś ca jāyate //
AHS, Sū., 4, 1.4 nidrākāsaśramaśvāsajṛmbhāśrucchardiretasām //
AHS, Sū., 5, 15.2 śītaṃ madātyayaglānimūrchāchardiśramabhramān //
AHS, Sū., 5, 50.2 dāhatṛṭchardimūrchāsṛkpittaghnyaḥ sarvaśarkarāḥ //
AHS, Sū., 5, 52.1 mehakuṣṭhakṛmicchardiśvāsakāsātisārajit /
AHS, Sū., 6, 36.2 lājās tṛṭchardyatīsāramehamedaḥkaphacchidaḥ //
AHS, Sū., 6, 125.1 kolamajjā guṇais tadvat tṛṭchardikāsajic ca saḥ /
AHS, Sū., 6, 133.1 āsyaśoṣānilaśleṣmavibandhacchardyarocakān /
AHS, Sū., 8, 9.2 kaphāc chardyaṅgagurutāvāksaṅgaṣṭhīvanādayaḥ //
AHS, Sū., 8, 11.2 śūlādīn kurute tīvrāṃś chardyatīsāravarjitān //
AHS, Sū., 12, 46.2 tatsthānāḥ chardyatīsārakāsaśvāsodarajvarāḥ //
AHS, Sū., 13, 40.1 muhur muhur viṣacchardihidhmātṛṭśvāsakāsiṣu /
AHS, Sū., 14, 30.2 pralāpordhvānilaglānicchardiparvāsthibhedanam //
AHS, Sū., 15, 16.2 pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt //
AHS, Sū., 15, 18.1 āragvadhādir jayati chardikuṣṭhaviṣajvarān /
AHS, Sū., 16, 7.2 mūrcchāchardyaruciśleṣmatṛṣṇāmadyaiś ca pīḍitāḥ //
AHS, Sū., 17, 17.1 svedātiyogāc chardiś ca tatra stambhanam auṣadham /
AHS, Sū., 17, 17.2 viṣakṣārāgnyatīsāracchardimohātureṣu ca //
AHS, Sū., 18, 8.2 jīrṇajvarodaragaracchardiplīhahalīmakāḥ //
AHS, Sū., 27, 7.2 atīsārodaracchardipāṇḍusarvāṅgaśophinām //
AHS, Śār., 1, 50.2 kṣāmatā garimā kukṣer mūrchā chardirarocakaḥ //
AHS, Śār., 5, 76.1 vṛddhaṃ pāṇḍujvaracchardikāsaśophātisāriṇam /
AHS, Śār., 5, 76.2 kāsaśvāsau jvaraccharditṛṣṇātīsāraśophinam //
AHS, Śār., 5, 77.1 yakṣmā pārśvarujānāharaktacchardyaṃsatāpinam /
AHS, Śār., 5, 77.2 chardir vegavatī mūtraśakṛdgandhiḥ sacandrikā //
AHS, Śār., 5, 80.1 hṛtpārśvāṅgarujāchardipāyupākajvarāturam /
AHS, Śār., 5, 84.2 satṛṭśvāsajvaracchardidāhānāhapravāhikaḥ //
AHS, Śār., 5, 88.2 sirānaddho jvaracchardihidhmādhmānarujānvitaḥ //
AHS, Śār., 5, 90.1 mūrchāchardyatisāraiśca jaṭharaṃ hanti durbalam /
AHS, Śār., 5, 92.1 tandrādāhārucicchardimūrchādhmānātisāravān /
AHS, Śār., 5, 93.2 rājīcitaḥ sravaṃśchardijvaraśvāsātisāriṇam //
AHS, Nidānasthāna, 2, 17.1 kaṇṭhauṣṭhaśoṣas tṛṭ śuṣkau chardikāsau viṣāditā /
AHS, Nidānasthāna, 3, 5.1 chardiścharditabaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ /
AHS, Nidānasthāna, 3, 26.2 kaṇṭhopalepaḥ sadanaṃ pīnasacchardyarocakāḥ //
AHS, Nidānasthāna, 3, 38.1 kāsācchvāsakṣayacchardisvarasādādayo gadāḥ /
AHS, Nidānasthāna, 4, 24.2 pralāpacchardyatīsāranetraviplutijṛmbhiṇaḥ //
AHS, Nidānasthāna, 5, 9.1 hṛllāsaśchardiraruciraśnato 'pi balakṣayaḥ /
AHS, Nidānasthāna, 5, 14.1 ūrdhvaṃ viḍbhraṃśasaṃśoṣāvadhaśchardiśca koṣṭhage /
AHS, Nidānasthāna, 5, 17.2 dāho 'tīsāro 'sṛkchardir mukhagandho jvaro madaḥ //
AHS, Nidānasthāna, 5, 18.1 kaphād arocakaśchardiḥ kāso mūrdhāṅgagauravam /
AHS, Nidānasthāna, 5, 30.1 chardir doṣaiḥ pṛthak sarvair dviṣṭairarthaiśca pañcamī /
AHS, Nidānasthāna, 5, 37.1 tapte citte hṛdi kliṣṭe chardir dviṣṭārthayogajā /
AHS, Nidānasthāna, 5, 53.2 ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakāḥ //
AHS, Nidānasthāna, 6, 17.2 pralāpaśchardirutkleśo bhramo duḥsvapnadarśanam //
AHS, Nidānasthāna, 6, 20.1 śleṣmaṇā chardihṛllāsanidrodardāṅgagauravam /
AHS, Nidānasthāna, 7, 49.2 pavanasyordhvagāmitvaṃ tataśchardyarucijvarāḥ //
AHS, Nidānasthāna, 8, 20.2 ānaddhodaratā chardiḥ karṇakṣveḍo 'ntrakūjanam //
AHS, Nidānasthāna, 8, 26.2 śleṣmaṇā pacyate duḥkham annaṃ chardirarocakaḥ //
AHS, Nidānasthāna, 10, 22.1 avipāko 'ruciśchardir nidrā kāsaḥ sapīnasaḥ /
AHS, Nidānasthāna, 11, 33.2 jvaracchardyatisārādyair vamanādyaiśca karmabhiḥ //
AHS, Nidānasthāna, 11, 35.1 sevate dehasaṃkṣobhi chardiṃ vā samudīrayet /
AHS, Nidānasthāna, 12, 26.1 pāṇḍutvamūrchāchardībhir dāhamohaiśca saṃyutam /
AHS, Nidānasthāna, 12, 31.1 malasaṅgo 'ruciśchardirudaraṃ mūḍhamārutam /
AHS, Nidānasthāna, 13, 12.2 kāsaśchardiśca nicayān miśraliṅgo 'tiduḥsahaḥ //
AHS, Nidānasthāna, 13, 28.1 viṣūcyalasakacchardigarbhavisarpapāṇḍavaḥ /
AHS, Nidānasthāna, 13, 35.2 snigdhaḥ ślakṣṇaḥ sthiraḥ styāno nidrāchardyagnisādakṛt //
AHS, Nidānasthāna, 13, 50.2 vātapittāj jvaracchardimūrchātīsāratṛḍbhramaiḥ //
AHS, Nidānasthāna, 14, 50.2 mūrchāchardijvarānāhakārśyakṣavathupīnasān //
AHS, Nidānasthāna, 15, 50.2 dhyānāṅgamardastaimityatandrāchardyarucijvaraiḥ //
AHS, Nidānasthāna, 16, 21.1 udānaḥ kṣavathūdgāracchardinidrāvidhāraṇaiḥ /
AHS, Nidānasthāna, 16, 22.1 kaṇṭharodhamanobhraṃśacchardyarocakapīnasān /
AHS, Cikitsitasthāna, 1, 34.1 tṛṣṇāchardiparīdāhajvaraghnīṃ kṣaudrasaṃyutām /
AHS, Cikitsitasthāna, 1, 58.1 jvaraṃ madātyayaṃ chardiṃ mūrchāṃ dāhaṃ śramaṃ bhramam /
AHS, Cikitsitasthāna, 1, 135.2 lipte 'ṅge dāharuṅmohāśchardis tṛṣṇā ca śāmyati //
AHS, Cikitsitasthāna, 3, 82.2 kāsaśvāsārucicchardimūrchāhidhmāmadabhramān //
AHS, Cikitsitasthāna, 3, 101.2 putradaṃ chardimūrchāhṛdyonimūtrāmayāpaham //
AHS, Cikitsitasthāna, 3, 175.2 peyā votkārikā charditṛṭkāsāmātisārajit //
AHS, Cikitsitasthāna, 4, 59.3 kāsaśvāsakṣayacchardihidhmāścānyo'nyabheṣajaiḥ //
AHS, Cikitsitasthāna, 5, 60.1 kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut /
AHS, Cikitsitasthāna, 6, 1.3 āmāśayotkleśabhavāḥ prāyaśchardyo hitaṃ tataḥ /
AHS, Cikitsitasthāna, 6, 7.1 hanti mārutajāṃ chardiṃ sarpiḥ pītaṃ sasaindhavam /
AHS, Cikitsitasthāna, 6, 15.2 chardiṃ jvaram atīsāraṃ mūrchāṃ tṛṣṇāṃ ca durjayām //
AHS, Cikitsitasthāna, 6, 19.1 manthān yavair vā bahuśaśchardighnauṣadhabhāvitaiḥ /
AHS, Cikitsitasthāna, 6, 23.2 chardiprasaṅgena hi mātariśvā dhātukṣayāt kopam upaityavaśyam /
AHS, Cikitsitasthāna, 6, 24.2 payāṃsi pathyopahitāni lehāśchardiṃ prasaktāṃ praśamaṃ nayanti //
AHS, Cikitsitasthāna, 10, 11.2 chardihṛdrogaśūleṣu peyam uṣṇena vāriṇā //
AHS, Cikitsitasthāna, 10, 18.2 vātaśleṣmātmanāṃ chardigrahaṇīpārśvahṛdrujām //
AHS, Cikitsitasthāna, 10, 20.2 chardyādiṣu ca paitteṣu caturguṇasitānvitāḥ //
AHS, Cikitsitasthāna, 13, 13.1 tṛṇmūrchāchardihṛdrogapittāsṛkkuṣṭhakāmalāḥ /
AHS, Cikitsitasthāna, 21, 80.2 kāsaṃ śvāsaṃ jvaraṃ chardiṃ mūrchāṃ gulmakṣatakṣayān //
AHS, Kalpasiddhisthāna, 1, 13.1 kṣaireyīṃ vā kaphacchardiprasekatamakeṣu tu /
AHS, Kalpasiddhisthāna, 1, 27.1 kāsaśvāsaviṣacchardijvarārte kaphakarśite /
AHS, Kalpasiddhisthāna, 2, 22.2 mūtrakṛcchrajvaracchardikāsaśoṣabhramakṣaye //
AHS, Kalpasiddhisthāna, 3, 28.1 sodgārāyāṃ bhṛśaṃ chardyāṃ mūrvāyā dhānyamustayoḥ /
AHS, Kalpasiddhisthāna, 5, 36.2 chardimūrchāruciglāniśūlanidrāṅgamardanaiḥ //
AHS, Kalpasiddhisthāna, 5, 43.2 chardighnībhiḥ kriyābhiśca tasya kuryān nibarhaṇam //
AHS, Utt., 2, 21.2 jvarārocakatṛṭchardiśuṣkodgāravijṛmbhikāḥ //
AHS, Utt., 2, 27.1 viśeṣājjvaraviḍbhedakāsacchardiśirorujām /
AHS, Utt., 3, 13.1 kūjanaṃ stananaṃ chardiḥ kāsahidhmāprajāgarāḥ /
AHS, Utt., 3, 23.2 andhapūtanayā chardir jvaraḥ kāso 'lpanidratā //
AHS, Utt., 6, 12.1 kaphād arocakaśchardir alpehāhāravākyatā /
AHS, Utt., 19, 2.1 atyambupānaramaṇacchardibāṣpagrahādibhiḥ /
AHS, Utt., 29, 26.1 tāṃ tyajet sajvaracchardipārśvarukkāsapīnasām /
AHS, Utt., 36, 17.1 viṣodvego jvaraśchardir mūrchā dāho 'pi vā bhavet /
AHS, Utt., 37, 19.1 chardyarocakahṛllāsaprasekotkleśapīnasaiḥ /
AHS, Utt., 38, 7.1 śirogurutvaṃ lālāsṛkchardiścāsādhyalakṣaṇam /
AHS, Utt., 40, 48.1 mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
ASaṃ, 1, 12, 22.2 raktapittaviṣacchardihidhmāghnaṃ dṛkprasādanam //
Kātyāyanasmṛti
KātySmṛ, 1, 784.1 chardimūtrapurīṣādyair āpādyaḥ sa caturguṇaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 29.0 bhakṣitāni ca tāni mūrchāṃ chardiṃ ca janayanti //
Suśrutasaṃhitā
Su, Sū., 13, 11.3 tābhir daṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti /
Su, Sū., 21, 32.1 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ //
Su, Sū., 29, 44.2 chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ //
Su, Sū., 29, 64.1 yasya chardirvireko vā daśanāḥ prapatanti vā /
Su, Sū., 29, 70.1 śaṣkulībhakṣaṇaṃ chardyāmadhvā śvāsapipāsayoḥ /
Su, Sū., 31, 20.1 atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 22.1 ādhmātaṃ baddhaniṣyandaṃ chardihikkātṛḍanvitam /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 38, 34.2 jvaropaśamano vraṇyaśchardikaṇḍūviṣāpahaḥ //
Su, Sū., 38, 53.2 pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ //
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 7.1 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //
Su, Sū., 44, 57.2 bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham //
Su, Sū., 45, 45.1 śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇāchardibhrameṣu ca /
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 140.1 chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam /
Su, Sū., 45, 166.1 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca //
Su, Sū., 45, 168.2 raktapittapraśamanāśchardimūrcchātṛṣāpahāḥ //
Su, Sū., 45, 177.2 chardyarocakahṛtkukṣitodaśūlapramardanī //
Su, Sū., 46, 127.2 viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet //
Su, Sū., 46, 150.2 medhyaṃ śūlānilacchardikaphārocakanāśanam //
Su, Sū., 46, 162.1 tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam /
Su, Sū., 46, 206.2 tṛṣṇāchardyanilaghnaśca tadvadāmalakasya ca //
Su, Sū., 46, 383.2 tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ //
Su, Sū., 46, 413.1 lājāśchardyatisāraghnā dīpanāḥ kaphanāśanāḥ /
Su, Sū., 46, 414.1 tṛṭchardidāhagharmārtinudas tatsaktavo matāḥ /
Su, Sū., 46, 442.2 syandāgnisādacchardyādīn āmayāñjanayed bahūn //
Su, Nid., 1, 22.2 vāyurāmāśaye kruddhaśchardyādīn kurute gadān //
Su, Nid., 1, 34.2 prāṇe pittāvṛte chardirdāhaścaivopajāyate //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 36.1 viṇmūtrasaṅgavaivarṇyacchardyādhmānāntrakūjanaiḥ /
Su, Cik., 1, 139.1 jvarātisārau mūrcchā ca hikkā chardirarocakaḥ /
Su, Cik., 23, 8.2 śvāsaḥ pipāsā daurbalyaṃ jvaraśchardirarocakaḥ //
Su, Cik., 24, 49.2 kṣayatṛṣṇārucicchardiraktapittabhramaklamāḥ //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 31, 47.1 chardyarditaḥ pipāsārtaḥ śrāntaḥ pānaklamānvitaḥ /
Su, Cik., 32, 25.2 tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī /
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 37, 85.2 gauravaṃ chardirucchvāsaḥ kṛcchrācchītajvaro 'ruciḥ //
Su, Cik., 38, 20.1 visūcikāṃ vā janayecchardiṃ vāpi sudāruṇām /
Su, Cik., 39, 32.2 yānayānena labhate chardimūrcchābhramaklamān //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 13.2 tadyathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccārahasitaruṣitaśastrakarmānteṣviti /
Su, Ka., 1, 40.1 mūrcchāṃ chardimatīsāramādhmānaṃ dāhavepathū /
Su, Ka., 2, 8.2 bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva ca //
Su, Ka., 2, 16.2 vaivarṇyaṃ mūlakaiś chardir hikkāśophapramūḍhatāḥ //
Su, Ka., 2, 31.1 dhātukṣayaṃ pādakarāsyaśophaṃ dakodaraṃ chardimathātisāram /
Su, Ka., 3, 8.1 majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 7, 10.2 lālāsrāvo lālanena hikkā chardiśca jāyate //
Su, Ka., 7, 13.1 kṛṣṇena daṃśe śopho 'sṛkchardiḥ prāyaśca durdine /
Su, Ka., 7, 16.2 chucchundareṇa tṛṭ chardirjvaro daurbalyam eva ca //
Su, Ka., 7, 21.2 ajitenāṅgakṛṣṇatvaṃ chardirmūrcchā ca hṛdgrahaḥ //
Su, Ka., 7, 22.2 capalena bhavecchardirmūrcchā ca saha tṛṣṇayā //
Su, Ka., 8, 19.2 chardyatīsāratṛṣṇāśca dāho mūrcchā vijṛmbhikā //
Su, Ka., 8, 23.2 prasekārocakacchardiśirogauravaśītakāḥ //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Ka., 8, 107.2 bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathākṣiṇī //
Su, Ka., 8, 125.2 tṛṣṇāmūrcchājvaracchardikāsaśvāsasamanvitaḥ //
Su, Utt., 1, 27.2 svedādatho dhūmaniṣevaṇācca chardervighātādvamanātiyogāt //
Su, Utt., 24, 23.1 chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam /
Su, Utt., 27, 12.2 chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ //
Su, Utt., 27, 13.1 yo dveṣṭi stanam atisārakāsahikkāchardībhir jvarasahitābhirardyamānaḥ /
Su, Utt., 39, 34.1 nātyuṣṇagātratā chardiraṅgasādo 'vipākatā /
Su, Utt., 39, 83.1 gurutā hṛdayotkleśaḥ sadanaṃ chardyarocakau /
Su, Utt., 39, 86.1 bhṛśaṃ svedastṛṣā mūrcchā pralāpaśchardireva ca /
Su, Utt., 39, 87.1 bhedo 'sthnāṃ kuñcanaṃ śvāso virekaśchardireva ca /
Su, Utt., 39, 135.2 tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam //
Su, Utt., 39, 140.1 dāhacchardiyutaṃ kṣāmaṃ nirannaṃ tṛṣṇayārditam /
Su, Utt., 39, 295.2 chardimūrcchāpipāsādīn avirodhājjvarasya ca //
Su, Utt., 40, 160.2 chardimūrcchātṛḍādyāṃśca sādhayedavirodhataḥ //
Su, Utt., 40, 174.2 parvaruglaulyatṛṭchardijvarārocakadāhavān //
Su, Utt., 41, 29.1 śvāsāṅgasādakaphasaṃsravatāluśoṣachardyagnisādamadapīnasapāṇḍunidrāḥ /
Su, Utt., 42, 12.1 staimityamanne 'ruciraṅgasādaśchardiḥ praseko madhurāsyatā ca /
Su, Utt., 42, 68.2 romaharṣo 'ruciś chardir bhuktavṛddhir jaḍāṅgatā //
Su, Utt., 44, 13.1 upadravāsteṣvaruciḥ pipāsā chardirjvaro mūrdharujāgnisādaḥ /
Su, Utt., 44, 38.1 śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān /
Su, Utt., 48, 11.1 kaṇṭhopalepo mukhapicchilatvaṃ śītajvaraśchardirarocakaśca /
Su, Utt., 49, 5.1 atyantāmaparītasya chardervai saṃbhavo dhruvam /
Su, Utt., 49, 6.2 nirucyate chardiriti doṣo vaktrādviniścaran //
Su, Utt., 49, 8.2 pūrvarūpaṃ mataṃ chardyā yathāsvaṃ ca vibhāvayet //
Su, Utt., 49, 14.2 chardiṃ prasaktāṃ kuśalo nārabheta cikitsitum //
Su, Utt., 49, 18.2 hanyāt kṣīraghṛtaṃ pītaṃ chardiṃ pavanasaṃbhavām //
Su, Utt., 49, 19.1 sasaindhavaṃ pibet sarpirvātacchardinivāraṇam /
Su, Utt., 49, 27.2 muhurmuhurnaro līḍhvā chardibhyaḥ pravimucyate //
Su, Utt., 55, 14.2 chardervighātena bhavecca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annam //
Su, Utt., 55, 31.2 chardyāghātaṃ yathādoṣaṃ samyak snehādibhir jayet //
Su, Utt., 56, 11.1 yaḥ śyāvadantauṣṭhanakho 'lpasaṃjñaśchardyardito 'bhyantarayātanetraḥ /
Su, Utt., 62, 10.1 chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ /
Viṣṇupurāṇa
ViPur, 6, 5, 3.2 gulmārśaḥśvāsaśvayathucchardyādibhir anekadhā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 66.2 pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt //
AṣṭNigh, 1, 69.1 āragvadhādir jayati chardikuṣṭhaviṣajvarān /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 6.2 jvaratṛṭpāṇḍuvātāsṛkchardimehatridoṣajit //
DhanvNigh, 1, 11.2 āmātīsārakāsaghnī viṣacchardivināśinī //
DhanvNigh, 1, 20.2 viṣamajvaratṛṭchardimehamohavināśinī //
DhanvNigh, 1, 23.2 kṣayahṛcchardikuṣṭhaghno jvaratṛṣṇāvināśanaḥ //
DhanvNigh, 1, 71.1 chardihṛdrogajvarajit tridoṣaśamanī parā /
DhanvNigh, 1, 94.2 chardihṛdrogamandāgnim āmadoṣāṃśca nāśayet //
DhanvNigh, 1, 106.1 bilvamūlaṃ tridoṣaghnaṃ chardighnaṃ madhuraṃ laghu /
DhanvNigh, 1, 139.3 vṛṣyā śoṣakṣayaharā viṣachardivināśanī //
DhanvNigh, 1, 168.1 kāsaśvāsacchardiharo viṣārte kaphakarśite /
DhanvNigh, 1, 173.1 trapusaṃ chardihṛt proktaṃ vastiviśodhanam /
DhanvNigh, 1, 205.2 mehakuṣṭhavraṇacchardiśophavātāsrakṛcchrajit //
DhanvNigh, Candanādivarga, 88.2 garbhasthairyakaraṃ proktaṃ jvaracchardiviṣāpaham //
DhanvNigh, Candanādivarga, 150.1 cakṣuṣyo raktapittaghnaśchardihidhmāviṣāpahaḥ /
Garuḍapurāṇa
GarPur, 1, 148, 5.2 charditaś chardibaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ //
GarPur, 1, 148, 5.2 charditaś chardibaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ //
GarPur, 1, 149, 9.1 kaṇṭhe pralepamadajaṃ pīnasacchardyarocakāḥ /
GarPur, 1, 149, 21.1 kāsaśvāsakṣayacchardisvarasādādayo gadāḥ /
GarPur, 1, 151, 7.2 pralāpacchardyatīsāranetraviplutajṛmbhitā //
GarPur, 1, 152, 9.2 hṛllāsaśchardirarucirasnāte 'pi balakṣayaḥ //
GarPur, 1, 152, 14.2 ūrdhvaniḥśvāsasaṃśoṣāvadhaś chardiśca koṣṭhage //
GarPur, 1, 152, 18.1 dāho 'tisāro 'sṛkchardir mukhagandho jvaro madaḥ /
GarPur, 1, 152, 18.2 kaphādarocakacchardikāsā ardhvāṅgagauravam //
GarPur, 1, 153, 3.2 chardidoṣaiḥ pṛthaksarvairduṣṭairanyaiśca pañcamaḥ //
GarPur, 1, 154, 16.1 ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakam /
GarPur, 1, 155, 14.1 śleṣmaṇaśchardirhṛllāso nidrā codaragauravam /
GarPur, 1, 156, 41.2 klaibyāgnimārdavacchardyatīsārādivikāradāḥ //
GarPur, 1, 156, 50.1 pavanasyordhvagāmitvāt tataśchardyarucijvarāḥ /
GarPur, 1, 157, 19.1 ābaddhodaratā chardiḥ karṇake 'pyanukūjakam /
GarPur, 1, 157, 25.1 śleṣmaṇā pacyate duḥkhe manaśchardirarocakaḥ /
GarPur, 1, 159, 9.2 avipāko 'ruciśchardirnidrā kāsaḥ sapīnasaḥ //
GarPur, 1, 161, 26.2 pāṇḍutvamūrchācharditvagdāhamohaiśca saṃyutaḥ //
GarPur, 1, 161, 31.2 malāsaṃgo 'ruciśchardirudare malamārutaḥ //
GarPur, 1, 162, 13.1 kāśaśchardiśca nicayānnaṣṭaliṅgo 'tiduḥsahaḥ /
GarPur, 1, 162, 28.2 viṣṭambhālasyakacchardihikkāpāṇḍuvisarpakam //
GarPur, 1, 162, 35.2 snigdhaḥślakṣṇaḥ sthiraḥ śūlo nidrāchardyagnimāndyakṛt //
GarPur, 1, 163, 8.1 vātapittājjvaracchardimūrchātīsāratṛḍbhramaiḥ /
GarPur, 1, 165, 8.2 mūrchāchardijvarānāhakārśyakṣavathupīnasān //
GarPur, 1, 167, 21.1 kaṇṭharodho malabhraṃśachardyarocakapīnasān /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 23.2 gulmādhmānavraṇacchardihikkākaṇḍūhṛdāmayān //
MPālNigh, Abhayādivarga, 38.1 śvāsakāsajvaracchardimehakuṣṭhakṣayāpahaḥ /
MPālNigh, Abhayādivarga, 47.1 pāṭalāruciśophārśaḥśvāsatṛṭchardināśinī /
MPālNigh, Abhayādivarga, 59.2 śāliparṇī guruśchardijvaraśvāsātisāranut //
MPālNigh, Abhayādivarga, 80.0 madhuyaṣṭī guruḥ śītā balyā tṛṭchardipittanut /
MPālNigh, Abhayādivarga, 95.2 medhyā gaṇḍāpacīchardikṛmiyonyartipāṇḍujit //
MPālNigh, Abhayādivarga, 129.2 vraṇapittakaphacchardikuṣṭhahṛllāsamehanut //
MPālNigh, Abhayādivarga, 134.1 kaphapittakṛmichardikuṣṭhahṛllāsaraktajit /
MPālNigh, Abhayādivarga, 221.2 hanti śūlajvaracchardikuṣṭhātīsārahṛdrujaḥ /
MPālNigh, Abhayādivarga, 243.1 śaṇapuṣpī kaṭuḥ pittaśleṣmajicchardikāriṇī /
MPālNigh, 2, 28.0 netrāmayakrimichardisidhmabastirujo jayet /
MPālNigh, 2, 30.3 cakṣuṣyaṃ pavanādhmānagulmacchardibalāsajit //
MPālNigh, 4, 43.2 chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 tṛṭchardiprabhṛtayaḥ śalyatantre kumārābādhahetavaḥ jalasaṃtānavad tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
Rasamañjarī
RMañj, 9, 77.1 pralāpaṃ kandharāśothacchardirityādilakṣaṇam /
RMañj, 9, 87.1 chardiḥ pralāpa ityādi tadgṛhītasya lakṣaṇam /
RMañj, 9, 89.1 rodanaṃ kampanaṃ chardirjvaro durbalatākṣiruk /
Rasaprakāśasudhākara
RPSudh, 6, 24.1 sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
Rasaratnasamuccaya
RRS, 3, 104.2 netryaṃ hidhmāviṣachardikaphapittāsraroganut //
RRS, 4, 23.1 jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /
RRS, 4, 26.1 puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /
RRS, 12, 2.1 chardihṛdrogayoś caiva tṛṣṇāmadyodbhavārśasām /
RRS, 14, 76.2 yuktyā tadbhasmatāṃ nītaṃ tṛṣṇāchardinivāraṇam //
RRS, 14, 96.1 arocakaṃ ca duḥsādhyaṃ prasekaṃ chardihṛdbhavam /
Rasaratnākara
RRĀ, R.kh., 10, 59.1 phenachardyaruciśvāsaṃ mūrcchāṃ ca kurute viṣam /
RRĀ, Ras.kh., 1, 14.1 kāsaśvāsārucicchardibhramamohā bhavanti hi /
Rasendracintāmaṇi
RCint, 8, 245.2 kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //
Rasendracūḍāmaṇi
RCūM, 11, 65.2 netryaṃ hidhmāviṣacchardikaphapittāsrakopanut //
RCūM, 12, 16.1 jvarachardiviṣaśvāsasannipātāgnimāndyanut /
RCūM, 12, 19.1 puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /
Rasārṇava
RArṇ, 18, 137.2 mūrcchā śoko bhramaḥ kampaḥ chardirmoho jvarastathā //
Rājanighaṇṭu
RājNigh, Parp., 18.2 āmātīsārakāsaghnī viṣacchardivināśinī //
RājNigh, Parp., 59.2 bhramatṛṣṇākṣayaglāniviṣacchardivināśinī //
RājNigh, Pipp., 37.2 jvarakāsatṛṣāchardikaphahāri ca dīpanam //
RājNigh, Pipp., 40.2 śūlādhmānakrimicchardimardanī dīpanī parā //
RājNigh, Pipp., 135.2 āmātīsārakāsaghnī viṣacchardivināśanī //
RājNigh, Pipp., 184.2 kāsahikkākṣayaśvāsacchardidoṣavināśakṛt //
RājNigh, Pipp., 231.2 kāsacchardijvarān hanti pittakopaṃ karoti ca //
RājNigh, Śat., 46.2 baladīpanakṛt tṛṣṇākaphacchardivisarpajit //
RājNigh, Śat., 101.2 dāhatṛṣṇāviṣachardikledopaśamanī parā //
RājNigh, Prabh, 130.2 vātapittajvaraghnī ca chardihikkāvināśinī //
RājNigh, Kar., 93.2 pittadāhajvaronmādahikkāchardinivāraṇaḥ //
RājNigh, Kar., 116.2 vātaśleṣmarujāṃ hantrī pittacchardivināśinī //
RājNigh, Kar., 183.2 pipāsādāhahṛd rogachardimūrchāharo gaṇaḥ //
RājNigh, Kar., 187.1 padmabījaṃ kaṭu svādu pittachardiharaṃ param /
RājNigh, 12, 12.2 chardimohatṛṣikuṣṭhataimirotkāsaraktaśamanaṃ ca tiktakam //
RājNigh, 13, 63.2 cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī //
RājNigh, Pānīyādivarga, 109.1 sitākhaṇḍo'timadhuraścakṣuṣyaḥ chardināśanaḥ /
RājNigh, Rogādivarga, 13.2 vamathurvāntirudgāraśchardirvicchardikā vamiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 22.0 etāni madanādīni chardanāni chardikarāṇi //
Ānandakanda
ĀK, 1, 15, 216.2 naśyanti sakalā rogāśchardihikkākṣikarṇajāḥ //
ĀK, 1, 15, 427.2 sandhivātaṃ bhramaṃ chardimunmādaṃ mastakavyathām //
ĀK, 1, 17, 89.1 raktapittaṃ ca pittāni grahaṇīchardyarocakān /
ĀK, 1, 19, 76.1 tīkṣṇāñjanacchardinasyair vyāyāmodvartanairapi /
ĀK, 2, 1, 288.2 netryaṃ hidhmāvamicchardikaphapittāsrakopanut //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 80.1 plīhodare vātarakte chardyāṃ caiva gudāṅkure /
ŚdhSaṃh, 2, 12, 82.1 madhunā lehayecchardihikkākopopaśāntaye /
ŚdhSaṃh, 2, 12, 104.1 yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.0 tadyathā viṣaṃ mūrchā vidāhaśca chardiḥ kledanabhedane /
Abhinavacintāmaṇi
ACint, 1, 112.1 karpūro madhuraḥ satiktaḥ kaṭukaś chardividāhāpahaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 22.2 gulmādhmānatṛṣāchardihikkākaṇḍūhṛdāmayān //
BhPr, 6, 2, 38.2 vibhītamajjā tṛṭchardikaphavātaharo laghuḥ /
BhPr, 6, 2, 80.3 netrāmayakṛmicchardihikkāvastirujo haret //
BhPr, 6, 2, 86.2 cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt //
BhPr, 6, 2, 146.3 vraṇaśothaviṣaccharditṛṣṇāglānikṣayāpahā //
BhPr, 6, Karpūrādivarga, 8.2 kaphavātaviṣacchardiśītadaurgandhyaśoṣahṛt //
BhPr, 6, Karpūrādivarga, 17.1 raktaṃ śītaṃ guru svādu charditṛṣṇāsrapittahṛt /
BhPr, 6, Karpūrādivarga, 59.2 tṛṣṇāṃ chardiṃ tathādhmānaṃ śūlamāśu vināśayet /
BhPr, 6, Karpūrādivarga, 71.1 jvarakaṇḍūtṛṣāsvedacchardihṛllāsanāśanam /
BhPr, 6, Karpūrādivarga, 121.2 hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ /
BhPr, 6, Guḍūcyādivarga, 21.2 aruciśvāsaśothāsracchardihikkātṛṣāharī //
BhPr, 6, Guḍūcyādivarga, 32.0 śāliparṇī guruśchardijvaraśvāsātisārajit //
BhPr, 6, 8, 47.2 chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati //
BhPr, 6, 8, 138.1 kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham /
BhPr, 6, 8, 143.4 rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 73.1 hikkāśvāsaviṣacchardikaphapittakṣayāsrajit /
KaiNigh, 2, 145.2 pramehanāśakṛcchardirogaghno rājavartakaḥ //
Yogaratnākara
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /
YRā, Dh., 255.2 śūlaplīhavināśanaṃ jvaraharaṃ duṣṭavraṇān nāśayed arśāṃsi grahaṇībhagandaraharaṃ charditridoṣāpaham //