Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā

Carakasaṃhitā
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 6, 1.3 āmāśayotkleśabhavāḥ prāyaśchardyo hitaṃ tataḥ /