Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 17.2 svasvavarṇasadbhūtā grāhyā vāpyanyavarṇajā //
ĀK, 1, 2, 205.1 darśanaṃ pāradendrasya hanti pāpaṃ trikālajam /
ĀK, 1, 4, 9.1 tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam /
ĀK, 1, 4, 9.1 tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam /
ĀK, 1, 4, 16.1 ātapte kāntaje khalve rasarājaṃ vinikṣipet /
ĀK, 1, 4, 22.1 tadbaddhvā tāmraje pātre kṣiptvā dhānyāmlapūrite /
ĀK, 1, 4, 66.1 kṣiptvā jambīrajadrāvaistīvragharme'nuvāsayet /
ĀK, 1, 4, 200.2 āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet //
ĀK, 1, 4, 216.2 sūtatulyaṃ ṭaṅkaṇaṃ ca mardayet kākamācijaiḥ //
ĀK, 1, 4, 235.1 tatkṣipelliptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam /
ĀK, 1, 4, 356.2 gandhakaṃ bhāvayetkanyādhuttūrakaravīrajaiḥ //
ĀK, 1, 4, 361.2 trikṣāraṃ pañcalavaṇaṃ bhūkhagāmlajavetasān //
ĀK, 1, 4, 402.1 punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam /
ĀK, 1, 4, 437.1 palāśapuṣpaṃ mañjiṣṭhā lohitaṃ karavīrajam /
ĀK, 1, 4, 439.1 etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam /
ĀK, 1, 4, 477.2 tatkṣiptvā liptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam //
ĀK, 1, 4, 512.1 gaṇḍolaviṣabhekāsyamahiṣīnetrajaṃ malam /
ĀK, 1, 4, 514.1 viṣṇukrāntā madhūcchiṣṭaṃ māhiṣaṃ karṇajaṃ malam /
ĀK, 1, 4, 517.2 mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ //
ĀK, 1, 6, 104.2 suptir madyāsavau tāmracūḍaśca jalajāmiṣam //
ĀK, 1, 7, 51.1 lohasaṅkarajaṃ cānyacchreṣṭhamadhyakanīyasaḥ /
ĀK, 1, 9, 25.1 pakvamūṣāyāṃ vinikṣipya tanmadhye kaṭutumbijam /
ĀK, 1, 9, 35.2 saṃpuṭe kāntaje kṣiptvā cordhvādhaśca niyāmakān //
ĀK, 1, 9, 45.2 pūrvavadbhasmayetkāntaṃ varānirguṇḍibhṛṅgajaiḥ //
ĀK, 1, 9, 79.2 caturguṇe ca kāntābhre varābhṛṅgakuraṇḍajaiḥ //
ĀK, 1, 9, 98.2 triphalāragvadhaniśākumārīkṛṣṇadhūrtajaiḥ //
ĀK, 1, 9, 106.2 abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ //
ĀK, 1, 9, 113.2 triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā //
ĀK, 1, 9, 169.2 triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet //
ĀK, 1, 9, 189.2 ghanatulyamayaskāntaṃ sarvatulyaṃ suradrujaiḥ //
ĀK, 1, 9, 191.1 devadārujatailena karṣamātraṃ tu pārvati /
ĀK, 1, 10, 42.1 piṣṭiṃ jambīrajāṃ kṛtvā dolāyantre'mlapūrite /
ĀK, 1, 12, 177.1 kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ /
ĀK, 1, 15, 7.1 brahmabījajatailasya prasthamājyaṃ ca tatsamam /
ĀK, 1, 15, 17.2 prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam //
ĀK, 1, 15, 41.1 brāhmī ca madhukaṃ sājyaṃ niryāsaṃ brahmavṛkṣajam /
ĀK, 1, 15, 120.2 nirguṇḍīpatrajadrāvaṃ bhāṇḍe mṛdvagninā pacet //
ĀK, 1, 15, 125.1 aśītiṃ vātajānrogān kuṣṭhānapi galāmayān /
ĀK, 1, 15, 167.2 paṇārdhaṃ śulbacūrṇaṃ ca dvipaṇaṃ nāgavaṅgajam //
ĀK, 1, 15, 216.1 tvagdoṣaḥ kaphapāṇḍvādyā audarā gulmapāyujāḥ /
ĀK, 1, 15, 216.2 naśyanti sakalā rogāśchardihikkākṣikarṇajāḥ //
ĀK, 1, 15, 559.1 abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam /
ĀK, 1, 15, 567.2 candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ //
ĀK, 1, 15, 618.2 samavellarikāmūlaphalajaiśca rasaistathā //
ĀK, 1, 16, 39.1 prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ /
ĀK, 1, 16, 76.2 rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet //
ĀK, 1, 17, 33.2 godhūmaṣaṣṭiśālyannaṃ yavajāṅgalajāmiṣam //
ĀK, 1, 19, 62.1 dhūpayeddehacikurānkālāgarujadhūpataḥ /
ĀK, 1, 19, 64.1 snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān /
ĀK, 1, 19, 69.1 priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā /
ĀK, 1, 19, 113.2 etadrasālā vikhyātā rambhāpanasacūtajaiḥ //
ĀK, 1, 19, 195.1 prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ /
ĀK, 1, 19, 209.1 asamyagbahu vā bhuktaṃ pacecchīghraṃ tu pittajān /
ĀK, 1, 19, 211.1 āṭopamasakṛtkuryācchleṣmajān āmayānapi /
ĀK, 1, 19, 213.1 cirātpacettu durbhuktam acirād vātajān gadān /
ĀK, 1, 20, 28.1 sarvasminsamaye śāstre muktirastyantakālajā /
ĀK, 1, 20, 79.2 prāṇaṃ muñcankuṇḍalinyāḥ prabhāvānmokṣavartmajam //
ĀK, 1, 21, 86.2 amarīkalpamanaghaṃ sulabhaṃ nijadehajam //
ĀK, 1, 23, 15.1 lohaje vā śilotthe vā khalve sūtaṃ vinikṣipet /
ĀK, 1, 23, 68.2 urubūkasya bījāni tathāpāmārgajāni ca //
ĀK, 1, 23, 74.1 sūtaṃ dhānyābhrakaṃ tulyaṃ mārakauṣadhijai rasaiḥ /
ĀK, 1, 23, 79.1 mārakauṣadhajair drāvair dinaṃ mūṣāgataṃ pacet /
ĀK, 1, 23, 151.2 kande vā vajrakande vā kande vā kuḍuhuñcije //
ĀK, 1, 23, 166.2 kṣīrakande'thavā vandhyākande vā kuḍuhuñcije //
ĀK, 1, 23, 172.2 lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam //
ĀK, 1, 23, 192.1 tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham /
ĀK, 1, 23, 194.1 kārkoṭīmūlajairdrāvaiḥ pāradaṃ mardayeddinam /
ĀK, 1, 23, 194.2 markaṭīmūlaje piṇḍe kṣipettaṃ marditaṃ rasam //
ĀK, 1, 23, 232.2 mūṣāgarbhe vilipyātha mūlair vartulapattrajaiḥ //
ĀK, 1, 24, 35.1 saptadvandvajamekaikaṃ saptame'ṣṭapalaṃ bhavet /
ĀK, 1, 25, 19.2 tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān //
ĀK, 1, 25, 86.3 niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //
ĀK, 1, 26, 70.1 tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām /
ĀK, 2, 1, 16.1 kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam /
ĀK, 2, 1, 23.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
ĀK, 2, 1, 25.1 drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /
ĀK, 2, 1, 27.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare /
ĀK, 2, 1, 54.1 sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
ĀK, 2, 1, 55.1 madhutulye ghanībhūte kaṣāye brahmamūlaje /
ĀK, 2, 1, 57.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
ĀK, 2, 1, 87.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
ĀK, 2, 1, 101.1 gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /
ĀK, 2, 1, 104.2 piṇḍe nikṣipya vipaceddolāyantre kulutthaje //
ĀK, 2, 1, 128.1 kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /
ĀK, 2, 1, 199.2 puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //
ĀK, 2, 1, 220.1 sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit /
ĀK, 2, 1, 226.1 raktabhūmijabhūnāgān pañjarasthena barhiṇā /
ĀK, 2, 1, 354.2 kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //
ĀK, 2, 2, 10.1 rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
ĀK, 2, 2, 10.2 rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //
ĀK, 2, 3, 25.1 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /
ĀK, 2, 4, 40.1 śuddhaṃ hiṅgulajaṃ vāpi mardayedbījapūrakaiḥ /
ĀK, 2, 4, 40.2 jambīrajairvā likucanīraiḥ samyak pramardayet //
ĀK, 2, 5, 20.1 eva pralīyate doṣo girijo lohasaṃbhavaḥ /
ĀK, 2, 5, 34.1 kāntāyastīkṣṇamuṇḍānāṃ cūrṇaṃ matsyākṣijairdravaiḥ /
ĀK, 2, 5, 52.2 dinaṃ ca hyātape tīvre dravairmardyaṃ trikaṇṭajaiḥ //
ĀK, 2, 7, 64.2 catvāriṃśatpuṭaṃ kuryādevaṃ mārkavajairdravaiḥ //
ĀK, 2, 7, 78.1 pañcapañcekṣujarasaiḥ pañcadhā puṭamācaret /
ĀK, 2, 7, 83.2 tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ //
ĀK, 2, 7, 97.2 durnāmamehakuṣṭhāni vātajān pittajānapi //
ĀK, 2, 7, 97.2 durnāmamehakuṣṭhāni vātajān pittajānapi //
ĀK, 2, 7, 98.1 kaphajāndustarānrogān vidradhyādivraṇānapi /
ĀK, 2, 7, 100.1 akṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
ĀK, 2, 8, 14.1 bhūtavetālapāpaghnaṃ karmajavyādhināśanam /
ĀK, 2, 8, 51.1 phullaśirīṣacchāyaṃ kosalajaṃ kanakakānti kāliṅgam /
ĀK, 2, 8, 103.1 uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham /
ĀK, 2, 8, 124.2 kāntapāṣāṇavaktraṃ vā cūrṇaṃ vā kāntalohajam //
ĀK, 2, 8, 155.2 vaiḍūryaṃ keturatnaṃ ca khaśabdāṅkurajaṃ tathā //
ĀK, 2, 8, 156.1 viḍūrabhūmijaṃ ratnaṃ prāvṛṣyaṃ pañcanāma ca /
ĀK, 2, 8, 186.2 śaṅkhakundendusaṅkāśaṃ satvaṃ vaikrāntajaṃ bhavet //
ĀK, 2, 8, 215.1 kārkoṭīmeṣaśṛṅgyutthair dravair jaṃbīrajair dinam /
ĀK, 2, 9, 68.2 rutasī valliketyuktā girijā rasabandhanī //
ĀK, 2, 9, 84.2 pārijātādrijā vallī śatapuṣpadalacchadā //