Occurrences

Cakra (?) on Suśr
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Aitareyabrāhmaṇa
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
Aitareyopaniṣad
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Atharvaprāyaścittāni
AVPr, 5, 4, 9.0 agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset //
Atharvaveda (Paippalāda)
AVP, 1, 16, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVP, 1, 16, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVP, 1, 17, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVP, 1, 26, 4.1 yat tanūjaṃ yad agnijaṃ citraṃ kilāsa jajñiṣe /
AVP, 1, 26, 4.1 yat tanūjaṃ yad agnijaṃ citraṃ kilāsa jajñiṣe /
AVP, 1, 45, 1.2 anyedyukaṃ sadandiṃ tvā tṛtīyaka huve namasyaṃ sahadevam apsujam //
AVP, 1, 45, 2.1 yo apsujo aruṇo mānuṣe jane viveśa babhrur harṣayiṣṇur akṣitaḥ /
AVP, 1, 83, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajaṃ hy etat /
AVP, 5, 21, 6.1 yaḥ sākam utpātayasi balāsaṃ kāsam udrajam /
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVŚ, 1, 23, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVŚ, 1, 23, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVŚ, 1, 35, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat /
AVŚ, 4, 4, 5.1 apāṃ rasaḥ prathamajo 'tho vanaspatīnām /
AVŚ, 4, 10, 4.1 divi jātaḥ samudrajaḥ sindhutas pary ābhṛtaḥ /
AVŚ, 4, 31, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVŚ, 5, 17, 1.2 vīḍuharās tapa ugraṃ mayobhūr āpo devīḥ prathamajā ṛtasya //
AVŚ, 8, 6, 5.1 yaḥ kṛṣṇaḥ keśy asura stambaja uta tuṇḍikaḥ /
AVŚ, 8, 6, 15.2 khalajāḥ śakadhūmajā uruṇḍā ye ca maṭmaṭāḥ kumbhamuṣkā ayāśavaḥ /
AVŚ, 8, 6, 15.2 khalajāḥ śakadhūmajā uruṇḍā ye ca maṭmaṭāḥ kumbhamuṣkā ayāśavaḥ /
AVŚ, 10, 4, 23.1 ye agnijā oṣadhijā ahīnāṃ ye apsujā vidyuta ābabhūvuḥ /
AVŚ, 10, 4, 23.1 ye agnijā oṣadhijā ahīnāṃ ye apsujā vidyuta ābabhūvuḥ /
AVŚ, 10, 7, 14.1 yatra ṛṣayaḥ prathamajā ṛcaḥ sāma yajur mahī /
AVŚ, 11, 4, 16.1 ātharvaṇīr āṅgirasīr daivīr manuṣyajā uta /
AVŚ, 12, 4, 43.1 kati nu vaśā nārada yās tvaṃ vettha manuṣyajāḥ /
AVŚ, 18, 2, 2.2 idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ //
AVŚ, 18, 2, 15.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
AVŚ, 18, 2, 18.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 23.1 ayonijā hy api putrāḥ śrūyante //
BaudhDhS, 2, 3, 22.1 gṛhe gūḍhotpanno 'nte jñāto gūḍhajaḥ //
BaudhDhS, 2, 3, 31.3 gūḍhajaṃ cāpaviddhaṃ ca rikthabhājaḥ pracakṣate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 17.2 naiyagrodhaṃ skandhajam avāgagraṃ rauhītakaṃ vā rājanyasya /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
Chāndogyopaniṣad
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
Gautamadharmasūtra
GautDhS, 3, 10, 27.1 vibhaktajaḥ pitryam eva //
Gopathabrāhmaṇa
GB, 2, 1, 15, 1.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 31.4 daivī medhā manuṣyajā sā māṃ medhā surabhir juṣatāṃ svāhā /
Kauśikasūtra
KauśS, 2, 3, 6.0 udakūlijaṃ saṃpātavantaṃ grāmaṃ parihṛtya madhye ninayati //
KauśS, 2, 3, 7.0 evaṃ surākūlijam //
KauśS, 2, 7, 28.0 ānuśūkānāṃ vrīhīṇām āvraskajaiḥ kāmpīlaiḥ śṛtaṃ sārūpavatsam āśayati //
KauśS, 4, 2, 1.0 jarāyuja iti medo madhu sarpis tailaṃ pāyayati //
KauśS, 5, 2, 1.0 jarāyuja iti durdinam āyan pratyuttiṣṭhati //
KauśS, 7, 2, 11.0 bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti //
KauśS, 8, 9, 26.2 tābhyāṃ pathyāsma sukṛtasya lokaṃ yatra ṛṣayaḥ prathamajāḥ purāṇāḥ /
KauśS, 9, 5, 13.1 ubhau ca saṃdhijau yau vaiśvadevau yathartvijau /
KauśS, 9, 6, 21.1 vatsaḥ prathamajo grīṣme vāsaḥ śaradi dakṣiṇā //
KauśS, 13, 43, 9.30 aṣṭasthūṇo daśapakṣo yadṛcchajo vanaspate /
Kauṣītakibrāhmaṇa
KauṣB, 4, 10, 1.0 atha yat prathamajaṃ gāṃ dadāti //
KauṣB, 5, 2, 21.0 atha yat prathamajaṃ gāṃ dadāti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 25.0 abhāve 'nupūrvajau //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 22.8 tṛtīyo agniṣ ṭe patis turīyo 'haṃ manuṣyaja iti //
Kāṭhakasaṃhitā
KS, 12, 7, 42.0 vatsaḥ prathamajo dakṣiṇā //
KS, 15, 1, 27.0 vatsaḥ prathamajo dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 24.1 yās tisraḥ prathamajā divyaḥ kośaḥ samukṣitaḥ /
MS, 2, 6, 2, 5.0 vatsaḥ prathamajo dakṣiṇā //
MS, 2, 7, 13, 1.1 yā oṣadhayaḥ prathamajā devebhyas triyugaṃ purā /
MS, 2, 8, 9, 8.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 18.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 28.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 38.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 48.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 9, 6, 7.0 namaḥ pūrvajāya cāparajāya ca //
MS, 2, 9, 6, 7.0 namaḥ pūrvajāya cāparajāya ca //
Mānavagṛhyasūtra
MānGS, 2, 3, 13.0 vatsaḥ prathamajo dakṣiṇā //
Taittirīyasaṃhitā
TS, 1, 5, 1, 12.1 aśrujaṃ hi //
Taittirīyopaniṣad
TU, 2, 8, 2.4 te ye śataṃ pitṝṇāṃ ciralokalokānāmānandāḥ sa eka ājānajānāṃ devānāmānandaḥ //
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 5.0 brahma jajñānaṃ hiraṇyagarbha iti dvau brahmadaivatyau //
Vasiṣṭhadharmasūtra
VasDhS, 3, 55.1 gaurasarṣapakalkena kṣaumajānām //
VasDhS, 27, 2.2 tathā dahati vedāgniḥ karmajaṃ doṣam ātmanaḥ //
VasDhS, 27, 7.2 nāśayaty āśu pāpāni mahāpātakajāny api //
VasDhS, 28, 20.1 suvarṇanābhaṃ kṛtvā tu sakhuraṃ kṛṣṇamārgajam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 9.1 vatsaḥ prathamajo dakṣiṇā vatsaḥ prathamajo dakṣiṇā //
VārŚS, 1, 5, 5, 9.1 vatsaḥ prathamajo dakṣiṇā vatsaḥ prathamajo dakṣiṇā //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
Āpastambagṛhyasūtra
ĀpGS, 11, 15.1 pālāśo daṇḍo brāhmaṇasya naiyagrodhaḥ skandhajo 'vāgagro rājanyasya bādara audumbaro vā vaiśyasya //
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 7.1 ye prācīnam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 6, 30, 20.1 ya ūrdhvam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
ĀpŚS, 20, 14, 10.1 agnaye 'nīkavate prathamajān ālabhate /
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 23, 1.2 traitānāṃ prathamajaṃ kālakābhrum aśvibhyāṃ madhyame viśālayūpa ālabhate /
ĀpŚS, 20, 23, 1.3 teṣām eva madhyamajam ūrje dakṣiṇe /
ĀpŚS, 20, 23, 1.4 uttamajaṃ pṛthivyā uttare //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 5.3 antarhitā ma ṛtavo 'horātrāś ca saṃdhijāḥ /
Ṛgveda
ṚV, 1, 164, 15.1 sākañjānāṃ saptatham āhur ekajaṃ ṣaᄆ id yamā ṛṣayo devajā iti /
ṚV, 1, 168, 2.1 vavrāso na ye svajāḥ svatavasa iṣaṃ svar abhijāyanta dhūtayaḥ /
ṚV, 7, 53, 2.1 pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya /
ṚV, 10, 61, 19.2 dvijā aha prathamajā ṛtasyedaṃ dhenur aduhaj jāyamānā //
ṚV, 10, 84, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam //
ṚV, 10, 106, 6.2 udanyajeva jemanā maderū tā me jarāyv ajaram marāyu //
ṚV, 10, 109, 1.2 vīḍuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena //
ṚV, 10, 154, 5.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
Ṛgvedakhilāni
ṚVKh, 4, 6, 7.1 na tad rakṣāṃsi na piśācās taranti devānām ojaḥ prathamajaṃ hyetat /
Arthaśāstra
ArthaŚ, 2, 2, 15.1 kāliṅgāṅgagajāḥ śreṣṭhāḥ prācyāścedikarūṣajāḥ /
ArthaŚ, 2, 10, 24.2 eteṣvarthāḥ pravartante trayodaśasu lekhajāḥ //
ArthaŚ, 2, 10, 44.1 vividhāṃ daivasaṃyuktāṃ tattvajāṃ caiva mānuṣīm /
ArthaŚ, 2, 11, 69.1 kāleyakaḥ svarṇabhūmijaḥ snigdhapītakaḥ //
ArthaŚ, 2, 11, 81.1 śyāmikā kālikā kadalī candrottarā śākulā cārohajāḥ //
ArthaŚ, 2, 11, 114.1 tayā kauśeyaṃ cīnapaṭṭāśca cīnabhūmijā vyākhyātāḥ //
ArthaŚ, 2, 13, 3.1 jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅgaśuktijaṃ jātarūpaṃ rasaviddham ākarodgataṃ ca suvarṇam //
ArthaŚ, 2, 15, 15.1 saindhavasāmudrabiḍayavakṣārasauvarcalodbhedajā lavaṇavargaḥ //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 16, 4.1 svabhūmijānāṃ rājapaṇyānām ekamukhaṃ vyavahāraṃ sthāpayet parabhūmijānām anekamukham //
ArthaŚ, 2, 16, 4.1 svabhūmijānāṃ rājapaṇyānām ekamukhaṃ vyavahāraṃ sthāpayet parabhūmijānām anekamukham //
ArthaŚ, 2, 16, 11.1 parabhūmijaṃ paṇyam anugraheṇāvāhayet //
ArthaŚ, 4, 13, 43.1 tena tat pūyate pāpaṃ rājño daṇḍāpacārajam /
Aṣṭasāhasrikā
ASāh, 2, 1.5 yo 'pi ca devānāṃ svakarmavipākajo 'vabhāsaḥ so 'pi sarvo buddhānubhāvena buddhatejasā buddhādhiṣṭhānenābhibhūto 'bhūt //
ASāh, 2, 4.11 na cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ sthātavyam /
ASāh, 2, 4.14 na manaḥsaṃsparśe na manaḥsaṃsparśajāyāṃ vedanāyāṃ sthātavyam /
ASāh, 2, 4.26 iti hi cakṣuriti yāvanmanaḥsaṃsparśajā vedaneti na sthātavyam /
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 8, 13.6 evaṃ yāvanmanaḥsaṃsparśajā vedanā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.21 yāvanna manaḥsaṃsparśajāyāṃ vedanāyāṃ saṅgaṃ janayati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 15.0 prāvṛṭśaratkāladivāṃ je //
Aṣṭādhyāyī, 7, 3, 18.0 je proṣṭhapadānām //
Buddhacarita
BCar, 2, 37.2 vedopadiṣṭaṃ samamātmajaṃ ca somaṃ papau śāntisukhaṃ ca hārdam //
BCar, 4, 49.1 dīrghikāṃ prāvṛtāṃ paśya tīrajaiḥ sinduvārakaiḥ /
BCar, 4, 79.2 mādrīrūpaguṇākṣiptaḥ siṣeve kāmajaṃ sukham //
BCar, 5, 11.1 adhigamya tato vivekajaṃ tu paramaprītisukhaṃ manaḥsamādhim /
BCar, 7, 7.2 ucceruruccairiti tatra vācastaddarśanādvismayajā munīnām //
BCar, 8, 11.2 pataddhi jahruḥ salilaṃ na netrajaṃ mano nininduśca phalotthamātmanaḥ //
BCar, 9, 74.1 na me kṣamaṃ saṃśayajaṃ hi darśanaṃ grahītumavyaktaparasparāhatam /
BCar, 12, 49.2 vivekajamavāpnoti pūrvadhyānaṃ vitarkavat //
Carakasaṃhitā
Ca, Sū., 1, 81.3 ānūpaṃ sthalajaṃ caiva klītakaṃ dvividhaṃ smṛtam //
Ca, Sū., 2, 24.1 mṛdvīkāsārivālajapippalīmadhunāgaraiḥ /
Ca, Sū., 3, 30.2 ihātrijaḥ siddhatamān uvāca dvātriṃśataṃ siddhamaharṣipūjyaḥ /
Ca, Sū., 5, 28.2 dantadaurbalyamāsrāvaḥ śrotraghrāṇākṣidoṣajaḥ //
Ca, Sū., 5, 32.2 na ca vātakaphātmāno balino 'pyūrdhvajatrujāḥ //
Ca, Sū., 5, 35.2 tathā vātakaphātmāno na bhavantyūrdhvajatrujāḥ //
Ca, Sū., 5, 40.1 snaihikaṃ dhūmaje doṣe vāyuḥ pittānugo yadi /
Ca, Sū., 5, 62.2 na cāsya rogāḥ sahasā prabhavantyūrdhvajatrujāḥ //
Ca, Sū., 5, 72.2 nihanti gandhaṃ vairasyaṃ jihvādantāsyajaṃ malam //
Ca, Sū., 6, 10.1 sa yadā nendhanaṃ yuktaṃ labhate dehajaṃ tadā /
Ca, Sū., 6, 19.2 raukṣyam ādānajaṃ śītaṃ meghamārutavarṣajam //
Ca, Sū., 6, 19.2 raukṣyam ādānajaṃ śītaṃ meghamārutavarṣajam //
Ca, Sū., 7, 12.2 jaṭhare vātajāścānye rogāḥ syurvātanigrahāt //
Ca, Sū., 7, 14.2 kuṣṭhahṛllāsavīsarpāśchardinigrahajā gadāḥ //
Ca, Sū., 7, 25.1 veganigrahajā rogā ya ete parikīrtitāḥ /
Ca, Sū., 7, 52.2 manovikārāste 'pyuktāḥ sarve prajñāparādhajāḥ //
Ca, Sū., 7, 66.1 vidhinā dadhi sevyaṃ ca yena yasmāttadatrijaḥ /
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 10, 15.2 śastrakṣārāgnikṛtyānāmanavaṃ kṛcchradeśajam //
Ca, Sū., 10, 16.2 dvipathaṃ nātikālaṃ vā kṛcchrasādhyaṃ dvidoṣajam //
Ca, Sū., 10, 19.1 vidyāddvidoṣajaṃ tadvat pratyākhyeyaṃ tridoṣajam /
Ca, Sū., 10, 19.1 vidyāddvidoṣajaṃ tadvat pratyākhyeyaṃ tridoṣajam /
Ca, Sū., 11, 25.1 buddhiḥ paśyati yā bhāvān bahukāraṇayogajān /
Ca, Sū., 11, 36.1 trividhaṃ balamiti sahajaṃ kālajaṃ yuktikṛtaṃ ca /
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Ca, Sū., 11, 40.0 saṃgraheṇa cātiyogāyogavarjaṃ karma vāṅmanaḥśarīrajam ahitam anupadiṣṭaṃ yattacca mithyāyogaṃ vidyāt //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 17, 3.2 kati cāpyanilādīnāṃ rogā mānavikalpajāḥ //
Ca, Sū., 17, 6.2 vyādhīnāṃ dvyadhikā ṣaṣṭirdoṣamānavikalpajā //
Ca, Sū., 17, 26.2 kaphādgurutvaṃ tandrā ca śiroroge tridoṣaje //
Ca, Sū., 17, 36.2 tridoṣaje tu hṛdroge yo durātmā niṣevate //
Ca, Sū., 17, 40.1 hṛdrogaṃ krimijaṃ tvetairliṅgairbuddhvā sudāruṇam /
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 102.1 pakvaprabhinnāsūrdhvajāsu mukhāt srāvaḥ sravati adhojāsu gudāt ubhayatastu nābhijāsu //
Ca, Sū., 17, 102.1 pakvaprabhinnāsūrdhvajāsu mukhāt srāvaḥ sravati adhojāsu gudāt ubhayatastu nābhijāsu //
Ca, Sū., 17, 102.1 pakvaprabhinnāsūrdhvajāsu mukhāt srāvaḥ sravati adhojāsu gudāt ubhayatastu nābhijāsu //
Ca, Sū., 17, 103.1 āsāṃ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya śeṣāḥ punaḥ kuśalam āśupratikāriṇaṃ cikitsakamāsādyopaśāmyanti /
Ca, Sū., 17, 120.2 śirorogāḥ sahṛdrogā rogā mānavikalpajāḥ /
Ca, Sū., 18, 7.4 yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṃ saptavidho bhedaḥ //
Ca, Sū., 18, 15.1 nidānākṛtisaṃsargācchvayathuḥ syāddvidoṣajaḥ /
Ca, Sū., 18, 15.2 sarvākṛtiḥ sannipātācchotho vyāmiśrahetujaḥ //
Ca, Sū., 18, 49.2 samo mokṣo gatimatāṃ vāyoḥ karmāvikārajam //
Ca, Sū., 18, 50.2 prabhā prasādo medhā ca pittakarmāvikārajam //
Ca, Sū., 18, 51.2 kṣamā dhṛtiralobhaśca kaphakarmāvikārajam //
Ca, Sū., 18, 54.3 teṣāṃ teṣāṃ vikārāṇāṃ śothāṃstāṃstāṃśca pūrvajān //
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 19, 4.4 ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ /
Ca, Sū., 19, 4.4 ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 6.2 svadhātuvaiṣamyanimittajā ye vikārasaṃghā bahavaḥ śarīre /
Ca, Sū., 20, 10.1 tatra vikārāḥ sāmānyajā nānātmajāśca /
Ca, Sū., 20, 10.1 tatra vikārāḥ sāmānyajā nānātmajāśca /
Ca, Sū., 20, 10.2 tatra sāmānyajāḥ pūrvam aṣṭodarīye vyākhyātāḥ nānātmajāṃstvihādhyāye'nuvyākhyāsyāmaḥ /
Ca, Sū., 20, 10.2 tatra sāmānyajāḥ pūrvam aṣṭodarīye vyākhyātāḥ nānātmajāṃstvihādhyāye'nuvyākhyāsyāmaḥ /
Ca, Sū., 20, 24.1 doṣasthānāni rogāṇāṃ gaṇā nānātmajāśca ye /
Ca, Sū., 21, 62.1 yā yā yathāprabhāvā ca nidrā tat sarvamatrijaḥ /
Ca, Sū., 23, 3.2 navānnairnavamadyaiśca māṃsaiścānūpavārijaiḥ //
Ca, Sū., 23, 5.1 rogāstasyopajāyante saṃtarpaṇanimittajāḥ /
Ca, Sū., 23, 26.2 vakṣyante sauṣadhāścordhvamapatarpaṇajā gadāḥ //
Ca, Sū., 23, 29.1 parvāsthisandhimedaśca ye cānye vātajā gadāḥ /
Ca, Sū., 24, 11.1 tataḥ śoṇitajā rogāḥ prajāyante pṛthagvidhāḥ /
Ca, Sū., 24, 17.2 samyak sādhyā na sidhyanti raktajāṃstān vibhāvayet //
Ca, Sū., 24, 34.1 yaśca madyakṛtaḥ prokto viṣajo raudhiraśca yaḥ /
Ca, Sū., 24, 59.3 raktapradoṣajā rogāsteṣu rogeṣu cauṣadham //
Ca, Sū., 25, 6.1 kiṃnu bhoḥ puruṣo yajjastajjāstasyāmayāḥ smṛtāḥ /
Ca, Sū., 25, 6.1 kiṃnu bhoḥ puruṣo yajjastajjāstasyāmayāḥ smṛtāḥ /
Ca, Sū., 25, 8.2 ātmajaḥ puruṣo rogāścātmajāḥ kāraṇaṃ hi saḥ //
Ca, Sū., 25, 8.2 ātmajaḥ puruṣo rogāścātmajāḥ kāraṇaṃ hi saḥ //
Ca, Sū., 25, 13.1 rasajāni tu bhūtāni vyādhayaśca pṛthagvidhāḥ /
Ca, Sū., 25, 14.1 hiraṇyākṣastu netyāha na hyātmā rasajaḥ smṛtaḥ /
Ca, Sū., 25, 14.2 nātīndriyaṃ manaḥ santi rogāḥ śabdādijāstathā //
Ca, Sū., 25, 15.1 ṣaḍdhātujastu puruṣo rogāḥ ṣaḍdhātujāstathā /
Ca, Sū., 25, 15.1 ṣaḍdhātujastu puruṣo rogāḥ ṣaḍdhātujāstathā /
Ca, Sū., 25, 15.2 rāśiḥ ṣaḍdhātujo hyeṣa sāṃkhyairādyaiḥ prakīrtitaḥ //
Ca, Sū., 25, 16.2 kasmānmātāpitṛbhyāṃ hi vinā ṣaḍdhātujo bhavet //
Ca, Sū., 25, 19.1 karmajastu mato jantuḥ karmajāstasya cāmayāḥ /
Ca, Sū., 25, 19.1 karmajastu mato jantuḥ karmajāstasya cāmayāḥ /
Ca, Sū., 25, 25.1 kālajastveva puruṣaḥ kālajāstasya cāmayāḥ /
Ca, Sū., 25, 25.1 kālajastveva puruṣaḥ kālajāstasya cāmayāḥ /
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 26, 32.2 dravyāṇāṃ dvaṃdvasarvaikakarmajo 'nitya eva ca //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 26, 105.1 viruddhāśanajān rogān pratihanti vivecanam /
Ca, Sū., 27, 55.1 sthalajā jāṅgalāḥ proktā mṛgā jāṅgalacāriṇaḥ /
Ca, Sū., 27, 148.2 rasāsṛṅmāṃsamedojāndoṣān hanti vibhītakam //
Ca, Sū., 28, 11.1 rasapradoṣajā rogā vakṣyante raktadoṣajāḥ /
Ca, Sū., 28, 11.1 rasapradoṣajā rogā vakṣyante raktadoṣajāḥ /
Ca, Sū., 28, 13.2 raktapradoṣājjāyante śṛṇu māṃsapradoṣajān //
Ca, Sū., 28, 16.2 keśalomanakhaśmaśrudoṣāścāsthipradoṣajāḥ //
Ca, Sū., 28, 17.2 aruṣāṃ sthūlamūlānāṃ parvajānāṃ ca darśanam //
Ca, Sū., 28, 24.2 hitānyevāśitādīni na syus tajjās tathāmayāḥ //
Ca, Sū., 28, 25.1 rasajānāṃ vikārāṇāṃ sarvaṃ laṅghanam auṣadham /
Ca, Sū., 28, 25.2 vidhiśoṇitike 'dhyāye raktajānāṃ bhiṣagjitam //
Ca, Sū., 28, 26.1 māṃsajānāṃ tu saṃśuddhiḥ śastrakṣārāgnikarma ca /
Ca, Sū., 28, 26.2 aṣṭauninditike 'dhyāye medojānāṃ cikitsitam //
Ca, Sū., 28, 29.1 śāntirindriyajānāṃ tu trimarmīye pravakṣyate /
Ca, Sū., 28, 29.2 snāyvādijānāṃ praśamo vakṣyate vātarogike //
Ca, Sū., 28, 30.2 malajānāṃ vikārāṇāṃ siddhiś coktā kvacitkvacit //
Ca, Sū., 28, 46.2 viśeṣo rogasaṃghāś ca dhātujā ye pṛthakpṛthak //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 30.3 tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṃnipātenānubadhyete //
Ca, Nid., 1, 30.3 tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṃnipātenānubadhyete //
Ca, Nid., 1, 30.3 tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṃnipātenānubadhyete //
Ca, Nid., 3, 16.2 teṣāṃ sānnipātikamasādhyaṃ jñātvā naivopakrameta ekadoṣaje tu yathāsvamārambhaṃ praṇayet saṃsṛṣṭāṃstu sādhāraṇena karmaṇopacaret /
Ca, Nid., 4, 7.1 bahvabaddhaṃ medo māṃsaṃ śarīrajakledaḥ śukraṃ śoṇitaṃ vasā majjā lasīkā rasaścaujaḥsaṃkhyāta iti dūṣyaviśeṣāḥ //
Ca, Nid., 4, 38.1 imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti //
Ca, Nid., 4, 54.1 daśa śleṣmakṛtā yasmāt pramehāḥ ṣaṭ ca pittajāḥ /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 7, 9.2 unmādān doṣajān sādhyān sādhayed bhiṣaguttamaḥ /
Ca, Nid., 7, 21.1 prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ /
Ca, Nid., 8, 25.1 jvarabhramapralāpādyā dṛśyante rūkṣahetujāḥ /
Ca, Vim., 1, 25.5 vīryāviruddham aśnīyāt aviruddhavīryam aśnan hi viruddhavīryāhārajairvikārair nopasṛjyate tasmād vīryāviruddham aśnīyāt /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 4, 11.2 amūḍhaḥ phalamāpnoti yadamohanimittajam //
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 10.2 tatra bāhyamalajātān malajān saṃcakṣmahe /
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Śār., 1, 33.2 ātmendriyamano'rthānāmekaikā sannikarṣajā //
Ca, Śār., 1, 34.1 aṅgulyaṅguṣṭhatalajas tantrīvīṇānakhodbhavaḥ /
Ca, Śār., 1, 34.2 dṛṣṭaḥ śabdo yathā buddhirdṛṣṭā saṃyogajā tathā //
Ca, Śār., 1, 53.2 puruṣo rāśisaṃjñastu mohecchādveṣakarmajaḥ //
Ca, Śār., 1, 56.2 kartuḥ saṃyogajaṃ karma vedanā buddhireva ca //
Ca, Śār., 1, 59.1 anādiḥ puruṣo nityo viparītastu hetujaḥ /
Ca, Śār., 1, 59.2 sad akāraṇavan nityaṃ dṛṣṭaṃ hetujamanyathā //
Ca, Śār., 1, 112.2 eṣu kāleṣu niyatā ye rogāste ca kālajāḥ //
Ca, Śār., 1, 114.1 ete cānye ca ye kecit kālajā vividhā gadāḥ /
Ca, Śār., 1, 115.1 kālasya pariṇāmena jarāmṛtyunimittajāḥ /
Ca, Śār., 1, 117.2 kriyāghnāḥ karmajā rogāḥ praśamaṃ yānti tatkṣayāt //
Ca, Śār., 2, 26.2 āhārajānyātmakṛtāni caiva sarvasya sarvāṇi bhavanti dehe //
Ca, Śār., 2, 27.1 teṣāṃ viśeṣād balavanti yāni bhavanti mātāpitṛkarmajāni /
Ca, Śār., 2, 35.1 bhūtāni catvāri tu karmajāni yānyātmalīnāni viśanti garbham /
Ca, Śār., 2, 45.2 ghanātyaye vārṣikamāśu samyak prāpnoti rogānṛtujānna jātu //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.8 asātmyajaścāyaṃ garbhaḥ /
Ca, Śār., 3, 4.9 yadi hi sātmyajaḥ syāt tarhi sātmyasevināmevaikāntena prajā syāt asātmyasevinaśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatraiva dṛśyate /
Ca, Śār., 3, 4.10 arasajaś cāyaṃ garbhaḥ /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.13 tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti //
Ca, Śār., 3, 4.13 tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti //
Ca, Śār., 3, 4.13 tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti //
Ca, Śār., 3, 4.13 tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti //
Ca, Śār., 3, 4.13 tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti //
Ca, Śār., 3, 6.1 mātṛjaścāyaṃ garbhaḥ /
Ca, Śār., 3, 6.2 na hi māturvinā garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 3, 7.1 pitṛjaścāyaṃ garbhaḥ /
Ca, Śār., 3, 7.2 nahi piturṛte garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 3, 8.1 ātmajaścāyaṃ garbhaḥ /
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 11.1 sātmyajaścāyaṃ garbhaḥ /
Ca, Śār., 3, 11.5 na hi kevalaṃ sātmyaja evāyaṃ garbhaḥ samudayo 'tra kāraṇamucyate /
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 3, 12.1 rasajaścāyaṃ garbhaḥ /
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 17.2 sarvasya cātmajānīndriyāṇi teṣāṃ bhāvābhāvaheturdaivaṃ tasmānnaikāntato jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavanti //
Ca, Śār., 4, 4.2 tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre //
Ca, Śār., 4, 12.1 tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat /
Ca, Śār., 4, 12.3 mātṛjādayo 'pyasya mahābhūtavikārā eva /
Ca, Śār., 4, 15.2 mātṛjaṃ cāsya hṛdayaṃ mātṛhṛdayenābhisaṃbaddhaṃ bhavati rasavāhinībhiḥ saṃvāhinībhiḥ tasmāttayostābhirbhaktiḥ saṃspandate /
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 32.1 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati //
Ca, Śār., 4, 32.1 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati //
Ca, Śār., 4, 32.1 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati //
Ca, Śār., 4, 32.1 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati //
Ca, Śār., 4, 32.1 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati //
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 8, 21.3 pitṛjāstu śukradoṣā mātṛjairapacārair vyākhyātāḥ /
Ca, Śār., 8, 21.3 pitṛjāstu śukradoṣā mātṛjairapacārair vyākhyātāḥ /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 2, 6.2 ariṣṭaṃ vāpyasaṃbuddham etat prajñāparādhajam //
Ca, Indr., 2, 7.1 jñānasambodhanārthaṃ tu liṅgairmaraṇapūrvajaiḥ /
Ca, Indr., 4, 25.1 indriyāṇāmṛte dṛṣṭerindriyārthānadoṣajān /
Ca, Indr., 5, 43.2 bhāvikaṃ doṣajaṃ caiva svapnaṃ saptavidhaṃ viduḥ //
Ca, Indr., 6, 7.1 hikkā gambhīrajā yasya śoṇitaṃ cātisāryate /
Ca, Indr., 7, 6.2 sarvā mumūrṣatāṃ jñeyā na cellakṣyanimittajāḥ //
Ca, Cik., 1, 38.2 tasmātphalāni tajjāni grāhayetkālajāni tu //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 19.1 kaphajo na sa rogo'sti na vibandho'sti kaścana /
Ca, Cik., 3, 29.2 śīlavaikṛtamalpaṃ ca jvaralakṣaṇamagrajam //
Ca, Cik., 3, 89.2 ityete dvandvajāḥ proktāḥ sannipātaja ucyate //
Ca, Cik., 3, 89.2 ityete dvandvajāḥ proktāḥ sannipātaja ucyate //
Ca, Cik., 3, 113.1 tadvidhaiśca hate gātre jvaraḥ syādabhighātajaḥ /
Ca, Cik., 3, 113.2 tatrābhighātaje vāyuḥ prāyo raktaṃ pradūṣayan //
Ca, Cik., 3, 115.1 so 'bhiṣaṅgajvaro jñeyo yaśca bhūtābhiṣaṅgajaḥ /
Ca, Cik., 3, 117.2 abhiṣaktasya cāpyāhurjvarameke 'bhiṣaṅgajam //
Ca, Cik., 3, 123.1 śokaje bāṣpabahulaṃ trāsaprāyaṃ bhayajvare /
Ca, Cik., 3, 123.2 krodhaje bahusaṃrambhaṃ bhūtāveśe tvamānuṣam //
Ca, Cik., 3, 125.2 kāmādijānāmuddiṣṭaṃ jvarāṇāṃ yadviśeṣaṇam //
Ca, Cik., 3, 126.1 kāmādijānāṃ rogāṇāmanyeṣāmapi tat smṛtam /
Ca, Cik., 3, 269.2 śītaṃ praśamayantyāśu dhūpāścāgurujā ghanāḥ //
Ca, Cik., 3, 272.1 vātaje śramaje caiva purāṇe kṣataje jvare /
Ca, Cik., 3, 272.1 vātaje śramaje caiva purāṇe kṣataje jvare /
Ca, Cik., 3, 272.1 vātaje śramaje caiva purāṇe kṣataje jvare /
Ca, Cik., 3, 279.2 jvare mārutaje tv ādāv anapekṣyāpi hi kramam //
Ca, Cik., 3, 283.2 sāmā ye ye ca kaphajāḥ kaphapittajvarāśca ye //
Ca, Cik., 3, 340.2 hitāśca laghavo yūṣā jāṅgalāmiṣajā rasāḥ //
Ca, Cik., 4, 72.1 dhanvajānāmasṛglihyānmadhunā mṛgapakṣiṇām /
Ca, Cik., 4, 93.2 yuktasya yuktyā madhusarpiṣośca kṣārasya caivotpalanālajasya //
Ca, Cik., 4, 104.1 mūlāni puṣpāṇi ca vārijānāṃ pralepanaṃ puṣkariṇīmṛdaśca /
Ca, Cik., 4, 107.1 patrāṇi puṣpāṇi ca vārijānāṃ kṣaumaṃ ca śītaṃ kadalīdalāni /
Ca, Cik., 5, 16.1 nimittaliṅgānyupalabhya gulme dvidoṣaje doṣabalābalaṃ ca /
Ca, Cik., 5, 17.2 manaḥśarīrāgnibalāpahāriṇaṃ tridoṣajaṃ gulmamasādhyamādiśet //
Ca, Cik., 5, 21.1 rūkṣavyāyāmajaṃ gulmaṃ vātikaṃ tīvravedanam /
Ca, Cik., 5, 24.1 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije /
Ca, Cik., 5, 82.2 ānāhe mūtrakṛcchre ca śūle ca gudayonije //
Ca, Cik., 5, 92.2 pibederaṇḍajaṃ tailaṃ vāruṇīmaṇḍamiśritam //
Ca, Cik., 5, 103.1 tāni mārutaje gulme pānābhyaṅgānuvāsanaiḥ /
Ca, Cik., 5, 150.1 sarpireraṇḍajaṃ tailaṃ kṣīraṃ caikatra sādhayet /
Ca, Cik., 5, 187.1 gulmasyānte dāhaḥ kaphajasyāgre 'panītaraktasya /
Ca, Cik., 22, 16.1 deho rasajo'mbubhavo rasaśca tasya kṣayācca tṛṣyeddhi /
Ca, Cik., 1, 3, 61.2 viśeṣataḥ praśasyante malā hemādidhātujāḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 2, 4, 45.2 dehasattvabalāpekṣī harṣaḥ śaktiśca harṣajā //
Lalitavistara
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 32.17 iyaṃ bodhisattvasya karmavipākajā abhijñādharmatā //
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.8 sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma /
Mahābhārata
MBh, 1, 1, 1.6 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedanidhiṃ namāmi /
MBh, 1, 2, 81.2 dharmasya nṛṣu sambhūtir aṇīmāṇḍavyaśāpajā //
MBh, 1, 2, 82.1 kṛṣṇadvaipāyanāccaiva prasūtir varadānajā /
MBh, 1, 2, 156.2 mohajaṃ nāśayāmāsa hetubhir mokṣadarśanaiḥ /
MBh, 1, 3, 60.1 pra pūrvagau pūrvajau citrabhānū girā vā śaṃsāmi tapanāv anantau /
MBh, 1, 7, 26.1 evam eṣa purāvṛtta itihāso 'gniśāpajaḥ /
MBh, 1, 16, 22.1 teṣāṃ saṃgharṣajaścāgnir arcirbhiḥ prajvalan muhuḥ /
MBh, 1, 16, 24.2 vāriṇā meghajenendraḥ śamayāmāsa sarvataḥ //
MBh, 1, 17, 22.2 vidārayad ditidanujān sahasraśaḥ kareritaṃ puruṣavareṇa saṃyuge //
MBh, 1, 27, 27.1 tapasā vālakhilyānāṃ mama saṃkalpajau tathā /
MBh, 1, 30, 23.3 na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā /
MBh, 1, 30, 23.3 na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā /
MBh, 1, 32, 1.5 kiṃ vā kāryam akurvanta śāpajaṃ bhujagottamāḥ /
MBh, 1, 35, 6.2 jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ //
MBh, 1, 36, 9.3 tathā vikhyātavāṃlloke parikṣid abhimanyujaḥ //
MBh, 1, 36, 17.1 bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ /
MBh, 1, 36, 26.2 darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā /
MBh, 1, 37, 5.2 sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ /
MBh, 1, 40, 4.1 tatastu te tad gṛham agninā vṛtaṃ pradīpyamānaṃ viṣajena bhoginaḥ /
MBh, 1, 41, 21.6 pitṛdevarṣimanujā bhartavyā āryavarṇajaiḥ /
MBh, 1, 52, 4.1 vāsukeḥ kulajāṃstāvat prādhānyena nibodha me /
MBh, 1, 52, 6.2 ete vāsukijā nāgāḥ praviṣṭā havyavāhanam /
MBh, 1, 52, 9.2 ete takṣakajā nāgāḥ praviṣṭā havyavāhanam //
MBh, 1, 52, 11.2 kauravyakulajān nāgāñ śṛṇu me dvijasattama //
MBh, 1, 52, 12.3 kauravyakulajāstvete praviṣṭā havyavāhanam /
MBh, 1, 52, 12.4 ete kauravyajā nāgā vibhāvasumukhaṃ gatāḥ //
MBh, 1, 53, 9.1 tato halahalāśabdaḥ prītijaḥ samavartata /
MBh, 1, 55, 9.1 dadāvatha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ /
MBh, 1, 57, 57.5 saṃbhavaṃ cintayitvā tāṃ jñātvā provāca śaktijaḥ /
MBh, 1, 57, 57.56 aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā /
MBh, 1, 57, 68.21 sāmarṣāṃ vyaṅgitāṃ kanyāṃ mātuḥ svakulajāṃ tathā /
MBh, 1, 59, 16.2 jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ //
MBh, 1, 59, 21.2 teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ //
MBh, 1, 61, 7.1 anuhrādastu tejasvī yo 'bhūt khyāto jaghanyajaḥ /
MBh, 1, 61, 88.39 yayāce kuṇḍale vīraṃ kavacaṃ ca sahāṅgajam /
MBh, 1, 67, 2.2 nānāpattanaje śubhre maṇiratne ca śobhane //
MBh, 1, 69, 28.4 saṃniyamyātmano 'ṅgeṣu tataḥ krodhāgnim ātmajam /
MBh, 1, 69, 38.3 sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ //
MBh, 1, 70, 3.3 meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ //
MBh, 1, 71, 2.2 varṇasaṃkarajo dharmaḥ kathaṃ taṃ nāspṛśat tadā /
MBh, 1, 71, 32.5 vipreṇa punar āhūto vidyayā gurudehajaḥ /
MBh, 1, 76, 31.3 varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomyaham //
MBh, 1, 84, 10.1 saṃsvedajā aṇḍajā udbhidāśca sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ /
MBh, 1, 84, 10.1 saṃsvedajā aṇḍajā udbhidāśca sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ /
MBh, 1, 89, 46.3 eteṣām anvavāye tu khyātāste karmajair guṇaiḥ //
MBh, 1, 89, 49.2 dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca //
MBh, 1, 96, 38.3 ardhacandreṇa bāṇena dhanuścicheda jahnujaḥ /
MBh, 1, 96, 53.80 nābhavaccharaṇaṃ kaścit kṣatriyo bhīṣmajād bhayāt /
MBh, 1, 98, 32.7 evaṃ baleḥ purā vaṃśaḥ prakhyāto vai maharṣijaḥ /
MBh, 1, 105, 20.2 pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ //
MBh, 1, 107, 37.30 tato dauhitrajāllokād abāhyo 'sau patir mama /
MBh, 1, 107, 37.31 adhikā kila nārīṇāṃ prītir jāmātṛjā bhavet /
MBh, 1, 110, 36.2 ityevam uktvā bhārye te rājā kauravavaṃśajaḥ /
MBh, 1, 112, 26.2 duḥkhaṃ mām anusaṃprāptaṃ rājaṃstvadviprayogajam //
MBh, 1, 114, 6.3 yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ //
MBh, 1, 114, 63.5 prādurbhūto hyayaṃ dharmo devatānāṃ prasādajaḥ /
MBh, 1, 116, 10.2 śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām //
MBh, 1, 116, 13.2 mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha /
MBh, 1, 118, 21.1 athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan /
MBh, 1, 118, 23.3 raktacandanakāṣṭhaiśca hariverair uśīrajaiḥ /
MBh, 1, 119, 30.9 te rathair nagarākārair deśajaiśca gajottamaiḥ /
MBh, 1, 119, 43.27 te rathair nagarākārair deśajaiśca hayottamaiḥ /
MBh, 1, 123, 32.1 pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ /
MBh, 1, 123, 41.2 tathāti puruṣān anyān tsārukau yamajāvubhau /
MBh, 1, 132, 1.6 mantrayitvā sa taiḥ sārdhaṃ durātmā dhṛtarāṣṭrajaḥ //
MBh, 1, 132, 9.3 balvajena ca saṃmiśraṃ madhūcchiṣṭena caiva hi //
MBh, 1, 133, 22.1 anāptair dattam ādatte naraḥ śastram alohajam /
MBh, 1, 138, 2.2 ārujan dārugulmāṃśca pathastasya samīpajān /
MBh, 1, 138, 4.3 mātaraṃ ca vahan bhrātṝn aśrameṇa samīrajaḥ /
MBh, 1, 138, 27.2 jīvantyanyonyam āśritya drumāḥ kānanajā iva //
MBh, 1, 143, 6.1 ārye jānāsi yad duḥkham iha strīṇām anaṅgajam /
MBh, 1, 143, 31.1 amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam /
MBh, 1, 144, 8.3 suhṛdviyogajaṃ karma purā kṛtam ariṃdamāḥ /
MBh, 1, 145, 9.1 athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane /
MBh, 1, 145, 17.3 ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate //
MBh, 1, 145, 35.2 yasyāṃ dauhitrajāṃl lokān āśaṃse pitṛbhiḥ saha /
MBh, 1, 146, 33.2 labhasva kulajāṃ kanyāṃ dharmaste bhavitā punaḥ /
MBh, 1, 150, 10.3 imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān /
MBh, 1, 154, 19.5 vidyāniṣkrayajaṃ vittaṃ kiṃ deyaṃ brūhi me guro //
MBh, 1, 156, 10.2 tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā /
MBh, 1, 158, 45.1 gandharvajānām aśvānām ahaṃ puruṣasattama /
MBh, 1, 158, 51.2 ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ //
MBh, 1, 166, 2.3 ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi /
MBh, 1, 170, 1.3 ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ //
MBh, 1, 170, 7.2 evam uktāstataḥ sarve rājānaste tam ūrujam /
MBh, 1, 171, 15.1 yaścāyaṃ manyujo me 'gnir lokān ādātum icchati /
MBh, 1, 171, 17.2 ya eṣa manyujaste 'gnir lokān ādātum icchati /
MBh, 1, 171, 19.2 manyujo 'gnir dahann āpo lokā hyāpomayāḥ smṛtāḥ //
MBh, 1, 171, 21.2 tatastaṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye /
MBh, 1, 172, 12.8 ātmajena saroṣeṇa śaktir nīta ito divam /
MBh, 1, 181, 20.25 rāmo dāśarathir vāpi rāmo vā jamadagnijaḥ //
MBh, 1, 187, 3.1 vaiśyān vā guṇasampannān uta vā śūdrayonijān /
MBh, 1, 188, 14.4 tathaiva munijā vārkṣī tapobhir bhāvitātmanaḥ /
MBh, 1, 189, 9.2 tatastu te pūrvajadevavākyaṃ śrutvā devā yatra devā yajante /
MBh, 1, 197, 29.14 yāvat tiṣṭhati loke 'smin kṛṣṇo yādavavaṃśajaḥ /
MBh, 1, 205, 14.1 upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ /
MBh, 1, 216, 13.2 hanūmān nāma tejasvī kāmarūpī samīrajaḥ /
MBh, 1, 217, 1.8 śveto nāma mahārāja āsīd ikṣvākuvaṃśajaḥ /
MBh, 1, 224, 24.2 kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā /
MBh, 2, 3, 33.1 jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ /
MBh, 2, 3, 33.1 jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ /
MBh, 2, 5, 59.2 pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava //
MBh, 2, 7, 13.1 ayonijā yonijāśca vāyubhakṣā hutāśinaḥ /
MBh, 2, 7, 13.1 ayonijā yonijāśca vāyubhakṣā hutāśinaḥ /
MBh, 2, 11, 52.6 tasya satyavatī nāma patnī kekayavaṃśajā /
MBh, 2, 12, 8.14 priyaṃ kartum upasthātuṃ balikarma svakarmajam /
MBh, 2, 12, 8.17 kāmato 'pyupayuñjānai rājasair lobhajair janaiḥ /
MBh, 2, 12, 27.1 nāsya kiṃcid avijñātaṃ nāsya kiṃcid akarmajam /
MBh, 2, 13, 2.2 tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam //
MBh, 2, 16, 16.1 sa kāśirājasya sute yamaje bharatarṣabha /
MBh, 2, 19, 8.2 lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ //
MBh, 2, 22, 53.1 subhadrāṃ bhīmasenaṃ ca phalgunaṃ yamajau tathā /
MBh, 2, 28, 44.1 sāgaradvīpavāsāṃśca nṛpatīnmlecchayonijān /
MBh, 2, 30, 6.1 priyaṃ kartum upasthātuṃ balikarma svabhāvajam /
MBh, 2, 31, 17.1 ete cānye ca bahavo rājāno madhyadeśajāḥ /
MBh, 2, 33, 10.1 tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām /
MBh, 2, 40, 17.2 petatus tacca nayanaṃ nimamajja lalāṭajam //
MBh, 2, 43, 17.2 nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ //
MBh, 2, 45, 13.2 kleśānmumukṣuḥ parajān sa vai puruṣa ucyate //
MBh, 2, 46, 33.1 tatra māṃ yamajau dūrād ālokya lalitau kila /
MBh, 2, 47, 8.2 upaninyur mahārāja hayān gāndhāradeśajān //
MBh, 2, 47, 11.1 ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu /
MBh, 2, 48, 5.2 himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu //
MBh, 2, 48, 10.2 āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ //
MBh, 2, 48, 33.1 sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā /
MBh, 2, 49, 5.2 sudakṣiṇastaṃ yuyuje śvetaiḥ kāmbojajair hayaiḥ //
MBh, 2, 50, 24.2 valmīko mūlaja iva grasate vṛkṣam antikāt //
MBh, 2, 53, 4.2 yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś ceṣṭāsvakhinnaḥ kitavo 'kṣajāsu /
MBh, 2, 57, 19.1 avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi /
MBh, 2, 60, 23.2 te pāṇḍavānāṃ paribhūya vīryaṃ balāt pramṛṣṭā dhṛtarāṣṭrajena //
MBh, 2, 61, 11.2 tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ /
MBh, 2, 61, 27.2 tajjastasya vināśāya yathāgnir araṇiprajaḥ //
MBh, 2, 61, 31.1 kathaṃ hyavijitāṃ kṛṣṇāṃ manyase dhṛtarāṣṭraja /
MBh, 2, 61, 47.2 pracakrur bahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam //
MBh, 2, 62, 11.1 tām imāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām /
MBh, 2, 68, 43.1 suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ /
MBh, 2, 70, 14.2 kasyāpadhyānajaṃ cedam āgaḥ paśyāmi vo dhiyā //
MBh, 2, 72, 13.1 ayonijāṃ rūpavatīṃ kule jātāṃ vibhāvarīm /
MBh, 3, 1, 22.2 puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ //
MBh, 3, 2, 8.2 ta ime śokajair duḥkhair bhrātaro me vimohitāḥ //
MBh, 3, 2, 10.2 asmatpoṣaṇajā cintā mā bhūt te hṛdi pārthiva /
MBh, 3, 2, 13.2 madbhaktyā kliśyato 'narhān dhik pāpān dhṛtarāṣṭrajān //
MBh, 3, 2, 27.1 snehamūlāni duḥkhāni snehajāni bhayāni ca /
MBh, 3, 2, 41.2 arthajāni viduḥ prājñā duḥkhāny etāni dehinām //
MBh, 3, 2, 63.2 tadā prādurbhavaty eṣāṃ pūrvasaṃkalpajaṃ manaḥ //
MBh, 3, 8, 2.2 abravīd vacanaṃ rājā praviśyābuddhijaṃ tamaḥ //
MBh, 3, 9, 10.1 tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ /
MBh, 3, 12, 10.2 vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha //
MBh, 3, 12, 10.2 vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha //
MBh, 3, 13, 110.2 abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ //
MBh, 3, 13, 119.2 api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ //
MBh, 3, 15, 20.1 tataḥ pradhmāpya jalajaṃ pāñcajanyam ahaṃ nṛpa /
MBh, 3, 21, 30.2 jalajaṃ pāñcajanyaṃ vai prāṇenāham apūrayam //
MBh, 3, 26, 7.2 na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ /
MBh, 3, 29, 27.1 atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam /
MBh, 3, 29, 27.1 atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam /
MBh, 3, 31, 18.2 katham akṣavyasanajā buddhir āpatitā tava //
MBh, 3, 32, 32.2 teṣāṃ na dharmajaṃ kiṃcit pretya śarmāsti karma vā //
MBh, 3, 33, 30.2 puruṣaprayatnajaṃ kecit traidham etan nirucyate //
MBh, 3, 36, 11.1 amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ /
MBh, 3, 36, 13.2 so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati //
MBh, 3, 63, 20.2 ikṣvākukulajaḥ śrīmān mitraṃ caiva bhaviṣyati //
MBh, 3, 69, 12.3 śuddhān daśabhir āvartaiḥ sindhujān vātaraṃhasaḥ //
MBh, 3, 74, 14.2 śokajaṃ vāri netrābhyām asukhaṃ prāsravad bahu //
MBh, 3, 83, 27.2 gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā /
MBh, 3, 106, 32.1 tacchrutvā sagaro rājā putrajaṃ duḥkham atyajat /
MBh, 3, 118, 23.2 netrodbhavaṃ saṃmumucur daśārhā duḥkhārtijaṃ vāri mahānubhāvāḥ //
MBh, 3, 130, 20.1 ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt /
MBh, 3, 140, 17.1 tato mahātmā yamajau sametya mūrdhanyupāghrāya vimṛjya gātre /
MBh, 3, 141, 19.1 yamajau cāpi bhadraṃ te naitad anyatra vidyate /
MBh, 3, 155, 69.1 ete cānye ca bahavas tatra kānanajā drumāḥ /
MBh, 3, 171, 9.2 uṣitāni mayā rājan smaratā dyūtajaṃ kalim //
MBh, 3, 173, 4.1 avāpya vāsaṃ naradevaputrāḥ prasādajaṃ vaiśravaṇasya rājñaḥ /
MBh, 3, 176, 37.1 nakulaḥ sahadevaś ca yamajau guruvartinau /
MBh, 3, 195, 25.1 mukhajenāgninā kruddho lokān udvartayann iva /
MBh, 3, 200, 14.1 karmajā hi manuṣyāṇāṃ rogā nāstyatra saṃśayaḥ /
MBh, 3, 202, 15.1 jñānamūlātmakaṃ kleśam ativṛttasya mohajam /
MBh, 3, 202, 25.2 teṣvadhyavasitādhyāyī vindate dhyānajaṃ phalam //
MBh, 3, 207, 18.1 jñātvā prathamajaṃ taṃ tu vahner āṅgirasaṃ sutam /
MBh, 3, 209, 4.1 śaṃyor apratimā bhāryā satyā satyā ca dharmajā /
MBh, 3, 210, 10.1 prāṇasya cānudāttaś ca vyākhyātāḥ pañca vaṃśajāḥ /
MBh, 3, 211, 9.1 bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā /
MBh, 3, 217, 10.2 skandaprasādajaḥ putro lohitākṣo bhayaṃkaraḥ //
MBh, 3, 230, 17.2 duḥśāsano vikarṇaś ca ye cānye dhṛtarāṣṭrajāḥ /
MBh, 3, 232, 20.2 yadi sāmnā na mokṣyanti gandharvā dhṛtarāṣṭrajān /
MBh, 3, 233, 18.1 yadi sāmnā na mokṣadhvaṃ gandharvā dhṛtarāṣṭrajam /
MBh, 3, 237, 10.2 tato 'rjunaś ca bhīmaś ca yamajau ca balotkaṭau /
MBh, 3, 238, 28.2 duḥkhitaḥ pādayos tasya netrajaṃ jalam utsṛjan //
MBh, 3, 239, 16.1 darbhaprastaram āstīrya niścayād dhṛtarāṣṭrajaḥ /
MBh, 3, 243, 16.3 vijitāṃścāpyamanyanta pāṇḍavān dhṛtarāṣṭrajāḥ //
MBh, 3, 245, 3.1 yudhiṣṭhiras tu rājarṣir ātmakarmāparādhajam /
MBh, 3, 245, 6.1 arjuno yamajau cobhau draupadī ca yaśasvinī /
MBh, 3, 247, 13.2 karmajānyeva maudgalya na mātṛpitṛjānyuta //
MBh, 3, 247, 13.2 karmajānyeva maudgalya na mātṛpitṛjānyuta //
MBh, 3, 250, 7.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno jayaḥ pratīcīṃ yamajāvudīcīm /
MBh, 3, 252, 8.2 yaḥ pāṇḍavābhyāṃ puruṣottamābhyāṃ jaghanyajābhyāṃ prayuyutsase tvam //
MBh, 3, 252, 19.2 amarṣajaṃ krodhaviṣaṃ vamantau dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama //
MBh, 3, 254, 17.1 ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaś ca /
MBh, 3, 258, 6.2 ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ /
MBh, 3, 281, 80.3 mātāpitṛbhyām icchāmi saṃgamaṃ tvatprasādajam //
MBh, 3, 286, 7.2 vyetu saṃtāpajaṃ duḥkhaṃ tava bhāskara mānasam /
MBh, 3, 292, 17.2 yasyāstvaṃ tṛṣitaḥ putra stanaṃ pāsyasi devaja //
MBh, 3, 294, 23.1 kuṇḍale me prayacchasva varma caiva śarīrajam /
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 4, 1, 24.3 evaṃ nirdiśya cātmānaṃ niḥśvasann uṣṇam ārtijam /
MBh, 4, 4, 30.2 smitaṃ tu mṛdupūrveṇa darśayeta prasādajam //
MBh, 4, 16, 7.1 sā lateva mahāśālaṃ phullaṃ gomatitīrajam /
MBh, 4, 17, 18.2 dyūtajena hyanarthena mahatā samupāvṛtaḥ //
MBh, 4, 18, 4.1 snehāt saṃvāsajānmanye sūdam eṣā śucismitā /
MBh, 4, 21, 42.2 jājvalyamānaṃ kopena kṛṣṇādharṣaṇajena ha //
MBh, 4, 24, 7.1 tatra dṛṣṭvā tu rājānaṃ kauravyaṃ dhṛtarāṣṭrajam /
MBh, 4, 25, 13.1 athāgrajānantarajaḥ pāpabhāvānurāgiṇam /
MBh, 4, 30, 19.1 atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam /
MBh, 4, 56, 23.2 vivyādha paravīraghnam arjunaṃ dhṛtarāṣṭrajaḥ //
MBh, 5, 4, 6.1 mṛdu vai manyate pāpo bhāṣyamāṇam aśaktijam /
MBh, 5, 5, 9.1 atha darpānvito mohānna kuryād dhṛtarāṣṭrajaḥ /
MBh, 5, 7, 8.3 tadāgamanajaṃ hetuṃ papraccha madhusūdanaḥ //
MBh, 5, 18, 20.1 na cārijaṃ bhayaṃ tasya na cāputro bhavennaraḥ /
MBh, 5, 22, 21.1 giryāśrayā durganivāsinaśca yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ /
MBh, 5, 27, 14.2 sa krodhajaṃ pāṇḍava harṣajaṃ ca lokāvubhau mā prahāsīścirāya //
MBh, 5, 27, 14.2 sa krodhajaṃ pāṇḍava harṣajaṃ ca lokāvubhau mā prahāsīścirāya //
MBh, 5, 27, 23.1 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ yaśomuṣaṃ pāpaphalodayaṃ ca /
MBh, 5, 36, 66.1 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇam ugram /
MBh, 5, 50, 35.1 gaṅgāvega ivānūpāṃstīrajān vividhān drumān /
MBh, 5, 54, 49.1 ayonijaṃ trayaṃ hyetat pitā mātā ca mātulaḥ /
MBh, 5, 58, 20.1 arthāṃstyajata pātrebhyaḥ sutān prāpnuta kāmajān /
MBh, 5, 80, 43.2 dravībhūtam ivātyuṣṇam utsṛjad vāri netrajam //
MBh, 5, 88, 41.1 pakṣmasaṃpātaje kāle nakulena vinākṛtā /
MBh, 5, 88, 99.2 putrādhibhir abhidhvastā nigṛhyābuddhijaṃ tamaḥ //
MBh, 5, 93, 49.3 dharma etān ārujati yathā nadyanukūlajān //
MBh, 5, 96, 21.2 sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā //
MBh, 5, 102, 17.2 jāmātṛbhāvena vṛtaḥ sumukhastava putrajaḥ //
MBh, 5, 111, 6.1 kim idaṃ bhavatā prāptam ihāgamanajaṃ phalam /
MBh, 5, 112, 5.2 arthaṃ yācātra rājānaṃ kaṃcid rājarṣivaṃśajam /
MBh, 5, 114, 5.3 hayānāṃ candraśubhrāṇāṃ deśajānāṃ vapuṣmatām //
MBh, 5, 119, 11.1 teṣām adhvarajaṃ dhūmaṃ svargadvāram upasthitam /
MBh, 5, 124, 17.2 yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ //
MBh, 5, 128, 28.2 saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam //
MBh, 5, 128, 28.2 saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam //
MBh, 5, 136, 17.1 muñcantvānandajāśrūṇi dāśārhapramukhā nṛpāḥ /
MBh, 5, 139, 21.2 kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati //
MBh, 5, 145, 5.2 tvayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ /
MBh, 5, 145, 6.2 mayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ /
MBh, 5, 145, 8.2 putraśokābhisaṃtaptaḥ kim āha dhṛtarāṣṭrajam //
MBh, 5, 145, 14.1 mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ /
MBh, 5, 153, 1.2 tataḥ śāṃtanavaṃ bhīṣmaṃ prāñjalir dhṛtarāṣṭrajaḥ /
MBh, 5, 160, 25.1 upāvṛtya tu pāṇḍubhyaḥ kaitavyo dhṛtarāṣṭrajam /
MBh, 6, 5, 10.2 trasānāṃ trividhā yonir aṇḍasvedajarāyujāḥ //
MBh, 6, 5, 11.1 trasānāṃ khalu sarveṣāṃ śreṣṭhā rājañ jarāyujāḥ /
MBh, 6, 5, 11.2 jarāyujānāṃ pravarā mānavāḥ paśavaśca ye //
MBh, 6, 5, 17.1 udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ /
MBh, 6, BhaGī 2, 51.1 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ /
MBh, 6, BhaGī 3, 5.2 kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ //
MBh, 6, BhaGī 4, 12.2 kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā //
MBh, 6, BhaGī 4, 32.2 karmajānviddhi tānsarvān evaṃ jñātvā vimokṣyase //
MBh, 6, BhaGī 5, 22.1 ye hi saṃsparśajā bhogā duḥkhayonaya eva te /
MBh, 6, BhaGī 10, 11.1 teṣāmevānukampārthamahamajñānajaṃ tamaḥ /
MBh, 6, BhaGī 13, 21.1 puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān /
MBh, 6, BhaGī 14, 8.1 tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām /
MBh, 6, BhaGī 17, 2.2 trividhā bhavati śraddhā dehināṃ sā svabhāvajā /
MBh, 6, BhaGī 18, 37.2 tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam //
MBh, 6, BhaGī 18, 40.2 sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ //
MBh, 6, BhaGī 18, 42.2 jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam //
MBh, 6, BhaGī 18, 43.2 dānamīśvarabhāvaśca kṣatrakarma svabhāvajam //
MBh, 6, BhaGī 18, 44.1 kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam /
MBh, 6, BhaGī 18, 44.2 paricaryātmakaṃ karma śūdrasyāpi svabhāvajam //
MBh, 6, BhaGī 18, 60.1 svabhāvajena kaunteya nibaddhaḥ svena karmaṇā /
MBh, 6, 41, 91.1 ahaṃ yotsyāmi miṣataḥ saṃyuge dhārtarāṣṭrajān /
MBh, 6, 55, 80.1 tān vāsavān antarajo niśamya narendramukhyān dravataḥ samantāt /
MBh, 6, 55, 116.1 sarvāṇi sainyāni tu tāvakāni yato yato gāṇḍivajaḥ praṇādaḥ /
MBh, 6, 61, 60.1 evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam /
MBh, 6, 63, 10.1 agrajaṃ sarvabhūtānāṃ saṃkarṣaṇam akalpayat /
MBh, 6, 77, 5.1 deśajāśca hayā rājan svārūḍhā hayasādibhiḥ /
MBh, 6, 81, 31.2 jaghāna vāhān samare samastān āraṭṭajān sindhurājasya saṃkhye //
MBh, 6, 86, 3.1 tataḥ kāmbojamukhyānāṃ nadījānāṃ ca vājinām /
MBh, 6, 86, 3.2 āraṭṭānāṃ mahījānāṃ sindhujānāṃ ca sarvaśaḥ //
MBh, 6, 86, 3.2 āraṭṭānāṃ mahījānāṃ sindhujānāṃ ca sarvaśaḥ //
MBh, 6, 86, 4.1 vanāyujānāṃ śubhrāṇāṃ tathā parvatavāsinām /
MBh, 6, 86, 4.2 ye cāpare tittirajā javanā vātaraṃhasaḥ //
MBh, 6, 86, 60.1 māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam /
MBh, 7, 2, 9.2 parasparaṃ cukruśur ārtijaṃ bhṛśaṃ tadāśru netrair mumucur hi śabdavat //
MBh, 7, 22, 58.1 yodhāśca bhadrakārāśca śaradaṇḍānudaṇḍajāḥ /
MBh, 7, 35, 36.1 vanāyujān pārvatīyān kāmbojāraṭṭabāhlikān /
MBh, 7, 60, 5.2 dṛṣṭavān asmi bhadraṃ te keśavasya prasādajam //
MBh, 7, 67, 69.1 gireḥ śikharajaḥ śrīmān suśākhaḥ supratiṣṭhitaḥ /
MBh, 7, 68, 8.1 balinau spardhinau vīrau kulajau bāhuśālinau /
MBh, 7, 69, 62.2 mamedaṃ gātrajaṃ śakra kavacaṃ gṛhya bhāsvaram /
MBh, 7, 73, 14.1 iṣūṇāṃ saṃnipātena śabdo dhārābhighātajaḥ /
MBh, 7, 79, 8.2 pārvatīyair nadījaiśca saindhavaiśca hayottamaiḥ //
MBh, 7, 97, 26.1 vanāyujān pārvatīyān kāmbojāraṭṭabāhlikān /
MBh, 7, 105, 14.2 samprāptaṃ tad idaṃ dyūtaṃ yat tacchakunibuddhijam //
MBh, 7, 122, 86.1 bhūyaścāpi nibodha tvaṃ tavāpanayajaṃ kṣayam /
MBh, 7, 133, 16.1 hriyamāṇe tadā karṇa gandharvair dhṛtarāṣṭraje /
MBh, 7, 156, 5.1 sūtaputro jarāsaṃdhaścedirājo niṣādajaḥ /
MBh, 7, 160, 28.2 tvam apyāśaṃsase yoddhuṃ kulajaḥ kṣatriyo hyasi //
MBh, 7, 171, 12.1 nyastaśastrau tatastau tu nādahad astrajo 'nalaḥ /
MBh, 7, 172, 21.1 jalajāni ca sattvāni dahyamānāni bhārata /
MBh, 7, 172, 76.1 na suparṇāstathā nāgā na ca viśve viyonijāḥ /
MBh, 8, 3, 5.2 muhyamānāḥ subahuśo muñcantyo vāri netrajam //
MBh, 8, 4, 27.2 hato rukmaratho rājan bhrātā mātulajo yudhi //
MBh, 8, 4, 69.1 vṛkodarasamo yuddhe dṛḍhaḥ kekayajo yudhi /
MBh, 8, 5, 2.1 prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat /
MBh, 8, 23, 32.3 tebhyo varṇaviśeṣāś ca pratilomānulomajāḥ //
MBh, 8, 24, 122.1 sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ /
MBh, 8, 26, 66.2 dinakaraja narottamair yadā maruṣu bahūn vinihatya tān arīn //
MBh, 8, 27, 64.1 pitṛṣvasāmātulajau bhrātarāv aparājitau /
MBh, 8, 27, 67.1 saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja /
MBh, 8, 27, 68.1 pāpadeśaja durbuddhe kṣudra kṣatriyapāṃsana /
MBh, 8, 27, 70.2 aham eko haniṣyāmi joṣam āssva kudeśaja //
MBh, 8, 27, 95.1 vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja /
MBh, 8, 27, 104.1 śrotāras tv idam adyeha draṣṭāro vā kudeśaja /
MBh, 8, 40, 119.2 saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tataḥ //
MBh, 8, 57, 51.3 guroḥ sutaṃ cāvarajaṃ tathātmanaḥ padātino 'tha dvipasādino 'nyān //
MBh, 8, 60, 22.2 uddadhrire naubhir ivārṇavād rathaiḥ sukalpitair draupadijāḥ svamātulān //
MBh, 8, 62, 22.2 vanāyujān sukumārasya śubhrān alaṃkṛtāñ jātarūpeṇa śīghrān //
MBh, 8, 62, 47.1 rathī dvipasthena hato 'pataccharaiḥ krāthādhipaḥ parvatajena durjayaḥ /
MBh, 8, 62, 50.1 viṣāṇapotrāparagātraghātinā gajena hantuṃ śakuneḥ kuṇindajaḥ /
MBh, 8, 68, 34.1 narāśvamātaṅgaśarīrajena raktena siktā rudhireṇa bhūmiḥ /
MBh, 9, 1, 11.2 apasṛtya hradaṃ ghoraṃ viveśa ripujād bhayāt //
MBh, 9, 9, 48.2 nadīvegād ivārugṇastīrajaḥ pādapo mahān //
MBh, 9, 15, 29.2 mahatā harṣajenātha nādena kurupuṃgavāḥ //
MBh, 9, 25, 14.2 girestu kūṭajo bhagno māruteneva pādapaḥ //
MBh, 9, 26, 11.1 tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ /
MBh, 9, 32, 25.1 yatnena tu sadā pārtha yoddhavyo dhṛtarāṣṭrajaḥ /
MBh, 9, 32, 33.2 smariṣyatyaśubhaṃ karma yat tacchakunibuddhijam //
MBh, 9, 49, 22.2 dṛṣṭaḥ prabhāvaṃ tapaso jaigīṣavyasya yogajam //
MBh, 9, 49, 51.2 dṛṣṭvā prabhāvaṃ tapaso jaigīṣavyasya yogajam //
MBh, 9, 55, 25.2 smariṣyatyaśubhaṃ karma yat tacchakunibuddhijam //
MBh, 9, 56, 36.1 savisphuliṅgo nirhrādastayostatrābhighātajaḥ /
MBh, 9, 57, 24.2 gadāsaṃpātajāstatra prajajñuḥ pāvakārciṣaḥ //
MBh, 9, 63, 12.1 idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam /
MBh, 9, 64, 23.1 vimṛjya netre pāṇibhyāṃ śokajaṃ bāṣpam utsṛjan /
MBh, 10, 3, 17.1 upajātā vyasanajā yeyam adya matir mama /
MBh, 10, 10, 25.1 tacchokajaṃ duḥkham apārayantī kathaṃ bhaviṣyatyucitā sukhānām /
MBh, 11, 1, 23.1 tathā yauvanajaṃ darpam āsthite te sute nṛpa /
MBh, 11, 5, 15.3 āsate madhu saṃbhṛtya pūrvam eva niketajāḥ //
MBh, 11, 8, 47.1 idaṃ tu vacanaṃ śrutvā tava daivaniyogajam /
MBh, 11, 14, 12.2 apibaḥ śoṇitaṃ saṃkhye duḥśāsanaśarīrajam //
MBh, 11, 17, 4.2 vāriṇā netrajenoraḥ siñcantī śokatāpitā /
MBh, 11, 25, 22.1 dāśārhīputrajaṃ vīraṃ śayānaṃ satyavikramam /
MBh, 11, 26, 7.1 dhṛtarāṣṭrastu rājarṣir nigṛhyābuddhijaṃ tamaḥ /
MBh, 11, 27, 16.2 sa naḥ prathamajo bhrātā sarvaśastrabhṛtāṃ varaḥ /
MBh, 12, 1, 22.1 toyakarmaṇi yaṃ kuntī kathayāmāsa sūryajam /
MBh, 12, 1, 23.2 sa jyeṣṭhaputraḥ kuntyā vai bhrātāsmākaṃ ca mātṛjaḥ //
MBh, 12, 15, 28.1 bhūmiṃ bhittvauṣadhīśchittvā vṛkṣādīn aṇḍajān paśūn /
MBh, 12, 16, 11.1 śītoṣṇe caiva vāyuśca trayaḥ śārīrajā guṇāḥ /
MBh, 12, 16, 15.2 na duḥkhī sukhajātasya na sukhī duḥkhajasya vā //
MBh, 12, 19, 13.2 abuddhijaṃ tamastyaktvā lokāṃstyāgavatāṃ gatāḥ //
MBh, 12, 22, 9.1 tyaktvā saṃtāpajaṃ śokaṃ daṃśito bhava karmaṇi /
MBh, 12, 25, 11.2 śāstrajāṃ buddhim āsthāya nainasā sa hi yujyate //
MBh, 12, 26, 6.1 na buddhiśāstrādhyayanena śakyaṃ prāptuṃ viśeṣair manujair akāle /
MBh, 12, 29, 49.2 na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati //
MBh, 12, 29, 101.1 rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ /
MBh, 12, 32, 11.3 haṭho vā vartate loke karmajaṃ vā phalaṃ smṛtam //
MBh, 12, 37, 17.2 catuṣpāt kacchapād anyo maṇḍūkā jalajāśca ye //
MBh, 12, 39, 7.2 prītijaiśca tadā śabdaiḥ puram āsīt samākulam //
MBh, 12, 44, 2.2 sāntvayann abravīd dhīmān arjunaṃ yamajau tathā //
MBh, 12, 59, 29.1 tato 'dhyāyasahasrāṇāṃ śataṃ cakre svabuddhijam /
MBh, 12, 59, 31.2 sthānaṃ vṛddhiḥ kṣayaścaiva trivargaścaiva daṇḍajaḥ //
MBh, 12, 59, 32.2 sahāyāḥ kāraṇaṃ caiva ṣaḍvargo nītijaḥ smṛtaḥ //
MBh, 12, 59, 59.1 krodhajāni tathogrāṇi kāmajāni tathaiva ca /
MBh, 12, 59, 59.1 krodhajāni tathogrāṇi kāmajāni tathaiva ca /
MBh, 12, 59, 60.2 kāmajānyāhur ācāryāḥ proktānīha svayaṃbhuvā //
MBh, 12, 59, 67.2 utsavānāṃ samājānāṃ kriyāḥ ketanajāstathā //
MBh, 12, 82, 14.1 seyam ābhyantarā tubhyam āpat kṛcchrā svakarmajā /
MBh, 12, 84, 5.1 kulīnā deśajāḥ prājñā rūpavanto bahuśrutāḥ /
MBh, 12, 84, 17.1 sambaddhāḥ puruṣair āptair abhijātaiḥ svadeśajaiḥ /
MBh, 12, 104, 8.1 krodhaṃ balam amarṣaṃ ca niyamyātmajam ātmani /
MBh, 12, 108, 29.1 akasmāt krodhalobhād vā mohād vāpi svabhāvajāt /
MBh, 12, 111, 8.1 āhaveṣu ca ye śūrāstyaktvā maraṇajaṃ bhayam /
MBh, 12, 112, 56.2 karmasaṃgharṣajair doṣair duṣyatyaśucibhiḥ śuciḥ //
MBh, 12, 114, 5.1 akāyaścālpasāraśca vetasaḥ kūlajaśca vaḥ /
MBh, 12, 116, 14.3 hitaiṣī kulajaḥ snigdhaḥ sa rājyaphalam aśnute //
MBh, 12, 116, 15.1 mantriṇo yasya kulajā asaṃhāryāḥ sahoṣitāḥ /
MBh, 12, 117, 19.1 tataḥ saṃvāsajaṃ sneham ṛṣiṇā kurvatā sadā /
MBh, 12, 117, 28.2 girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ //
MBh, 12, 117, 39.2 iyeṣa taṃ muniṃ hantum akṛtajñaḥ śvayonijaḥ //
MBh, 12, 118, 5.1 kulajaḥ prakṛto rājñā tatkulīnatayā sadā /
MBh, 12, 118, 7.2 sarvaśāstrārthatattvajñaṃ sahiṣṇuṃ deśajaṃ tathā //
MBh, 12, 119, 10.1 nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ /
MBh, 12, 120, 50.1 anītijaṃ yadyavidhānajaṃ sukhaṃ haṭhapraṇītaṃ vividhaṃ pradṛśyate /
MBh, 12, 120, 50.1 anītijaṃ yadyavidhānajaṃ sukhaṃ haṭhapraṇītaṃ vividhaṃ pradṛśyate /
MBh, 12, 120, 50.2 na vidyate tasya gatir mahīpater na vidyate rāṣṭrajam uttamaṃ sukham //
MBh, 12, 136, 174.2 āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ //
MBh, 12, 136, 178.2 prāṇapradānajaṃ tvatto mama sauhṛdam āgatam //
MBh, 12, 136, 200.2 bhayād utpadyate buddhir apramattābhiyogajā //
MBh, 12, 137, 38.3 strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam //
MBh, 12, 137, 38.3 strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam //
MBh, 12, 137, 38.3 strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam //
MBh, 12, 137, 42.1 na hi vairāgnir udbhūtaḥ karma vāpyaparādhajam /
MBh, 12, 137, 57.2 maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ //
MBh, 12, 137, 59.2 duḥkhaṃ cāniṣṭasaṃvāso duḥkham iṣṭaviyogajam //
MBh, 12, 137, 60.1 vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā /
MBh, 12, 140, 30.1 vihīnajam akarmāṇaṃ yaḥ pragṛhṇāti bhūmipaḥ /
MBh, 12, 151, 2.1 himavatpṛṣṭhajaḥ kaścicchalmaliḥ parivāravān /
MBh, 12, 154, 13.2 anarthāṃśca bahūn anyān prasṛjatyātmadoṣajān //
MBh, 12, 160, 20.1 audbhidāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ /
MBh, 12, 160, 20.1 audbhidāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ /
MBh, 12, 160, 20.1 audbhidāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ /
MBh, 12, 160, 25.1 akṛṣṭāścaiva haṃsāśca ṛṣayo 'thāgniyonijāḥ /
MBh, 12, 160, 77.1 ikṣvākuvaṃśajastasmāddhariṇāśvaḥ pratāpavān /
MBh, 12, 170, 20.2 vividhānyupavartante gātrasaṃsparśajāni ca //
MBh, 12, 172, 14.1 jalajānām api hyantaṃ paryāyeṇopalakṣaye /
MBh, 12, 173, 17.2 na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ //
MBh, 12, 173, 43.2 uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ //
MBh, 12, 173, 44.1 nakṣatreṣvāsureṣvanye dustīrthā durmuhūrtajāḥ /
MBh, 12, 177, 38.1 ākāśajaṃ śabdam āhur ebhir vāyuguṇaiḥ saha /
MBh, 12, 182, 5.1 kṣatrajaṃ sevate karma vedādhyayanasaṃmataḥ /
MBh, 12, 187, 8.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśayonijam /
MBh, 12, 192, 81.1 dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ /
MBh, 12, 195, 8.2 evaṃ śarīreṣu śubhāśubheṣu svakarmajair jñānam idaṃ nibaddham //
MBh, 12, 195, 17.1 yathā pradīpe jvalato 'nalasya saṃtāpajaṃ rūpam upaiti kiṃcit /
MBh, 12, 198, 4.1 yadā nirguṇam āpnoti dhyānaṃ manasi pūrvajam /
MBh, 12, 201, 24.2 svajād anyakṛtāccaiva sarvapāpāt pramucyate //
MBh, 12, 203, 16.2 tat tad utpadyate jñānaṃ lokayātrāvidhānajam //
MBh, 12, 203, 25.1 avyaktakarmajā buddhir ahaṃkāraṃ prasūyate /
MBh, 12, 203, 33.1 manaḥ sattvaguṇaṃ prāhuḥ sattvam avyaktajaṃ tathā /
MBh, 12, 203, 43.2 tathā taṃ sampravakṣyāmi bhūtagrāmaṃ svakarmajam //
MBh, 12, 204, 3.2 svabhāvahetujā bhāvā yadvad anyad apīdṛśam //
MBh, 12, 204, 4.1 tadvad avyaktajā bhāvāḥ kartuḥ kāraṇalakṣaṇāḥ /
MBh, 12, 205, 10.2 nāvagacchantyavijñānād ātmajaṃ pārthivaṃ guṇam //
MBh, 12, 205, 22.1 pramoho harṣajaḥ prītir asaṃdeho dhṛtiḥ smṛtiḥ /
MBh, 12, 205, 32.1 tamasā lobhayuktāni krodhajāni ca sevate /
MBh, 12, 206, 10.2 svadehajān asvasaṃjñān yadvad aṅgāt kṛmīṃstyajet /
MBh, 12, 206, 10.3 svasaṃjñān asvajāṃstadvat sutasaṃjñān kṛmīṃstyajet //
MBh, 12, 206, 18.1 saṃjātair jāyate gātraiḥ karmajair brahmaṇā vṛtaḥ /
MBh, 12, 207, 19.2 śukraṃ saṃkalpajaṃ nṝṇāṃ sarvagātrair vimuñcati //
MBh, 12, 207, 21.2 śukraṃ nirmathyate tadvad dehasaṃkalpajaiḥ khajaiḥ //
MBh, 12, 207, 22.1 svapne 'pyevaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ /
MBh, 12, 207, 22.2 śukram asparśajaṃ dehāt sṛjantyasya manovahā //
MBh, 12, 210, 11.1 saṃyogalakṣaṇotpattiḥ karmajā gṛhyate yayā /
MBh, 12, 215, 24.1 karmajaṃ tviha manye 'haṃ phalayogaṃ śubhāśubham /
MBh, 12, 219, 6.1 vinīya khalu tad duḥkham āgataṃ vaimanasyajam /
MBh, 12, 219, 17.2 evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpam āyāsakaraṃ śarīrāt //
MBh, 12, 224, 59.1 karmajo 'yaṃ pṛthagbhāvo dvaṃdvayukto viyoginaḥ /
MBh, 12, 228, 31.1 caturlakṣaṇajaṃ tvanyaṃ caturvargaṃ pracakṣate /
MBh, 12, 228, 31.2 vyaktam avyaktajaṃ caiva tathā buddham athetarat /
MBh, 12, 228, 38.1 ityeṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ /
MBh, 12, 230, 7.1 tretāyāṃ dvāpare caiva kalijāśca sasaṃśayāḥ /
MBh, 12, 239, 16.1 rajastamaśca sattvaṃ ca traya ete svayonijāḥ /
MBh, 12, 245, 5.2 pradhānadvaidhayuktānāṃ jahatāṃ karmajaṃ rajaḥ //
MBh, 12, 249, 12.2 prasādya tvāṃ mahādeva yācāmyāvṛttijāḥ prajāḥ //
MBh, 12, 249, 15.1 upasaṃharatastasya tam agniṃ roṣajaṃ tadā /
MBh, 12, 258, 48.1 īrṣyājaṃ vyasanaṃ prāhustena caivordhvaretasaḥ /
MBh, 12, 265, 9.2 adharmastrividhastasya vardhate rāgamohajaḥ //
MBh, 12, 271, 16.2 buddhyā nivartate doṣo yatnenābhyāsajena vai //
MBh, 12, 271, 40.1 sa tatra saṃhāravisargam eva svakarmajair bandhanaiḥ kliśyamānaḥ /
MBh, 12, 274, 53.1 abjānāṃ pittabhedaśca sarveṣām iti naḥ śrutam /
MBh, 12, 277, 7.1 snehajān iha te pāśān vakṣyāmi śṛṇu tānmama /
MBh, 12, 277, 47.2 mokṣajaiśca guṇair yuktaḥ pālayāmāsa ca prajāḥ //
MBh, 12, 285, 6.1 mukhajā brāhmaṇāstāta bāhujāḥ kṣatrabandhavaḥ /
MBh, 12, 285, 6.1 mukhajā brāhmaṇāstāta bāhujāḥ kṣatrabandhavaḥ /
MBh, 12, 285, 6.2 ūrujā dhanino rājan pādajāḥ paricārakāḥ //
MBh, 12, 285, 6.2 ūrujā dhanino rājan pādajāḥ paricārakāḥ //
MBh, 12, 285, 7.2 ato 'nye tvatiriktā ye te vai saṃkarajāḥ smṛtāḥ //
MBh, 12, 286, 26.1 na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ /
MBh, 12, 287, 36.1 saṃkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ /
MBh, 12, 289, 14.1 lobhajāni tathā rājan bandhanāni balānvitāḥ /
MBh, 12, 289, 18.1 karmajair bandhanair baddhāstadvad yogāḥ paraṃtapa /
MBh, 12, 290, 60.2 puṇyāṃśca sāttvikān gandhān sparśajān dehasaṃśritān /
MBh, 12, 293, 17.1 tvaṅ māṃsaṃ śoṇitaṃ caiva mātṛjānyapi śuśruma /
MBh, 12, 306, 86.1 sarve varṇā brāhmaṇā brahmajāśca sarve nityaṃ vyāharante ca brahma /
MBh, 12, 308, 68.1 sā svenāmarṣajena tvam ṛddhimohena mohitā /
MBh, 12, 309, 57.2 yathākṛtaṃ svakarmajaṃ tad eva bhujyate phalam //
MBh, 12, 309, 68.2 abuddhimohajair guṇaiḥ śataika eva yujyate //
MBh, 12, 313, 45.1 bālyād vā saṃśayād vāpi bhayād vāpyavimokṣajāt /
MBh, 12, 315, 36.1 prerayatyabhrasaṃghātān dhūmajāṃścoṣmajāṃśca yaḥ /
MBh, 12, 315, 36.1 prerayatyabhrasaṃghātān dhūmajāṃścoṣmajāṃśca yaḥ /
MBh, 12, 316, 28.1 saṃveṣṭyamānaṃ bahubhir mohatantubhir ātmajaiḥ /
MBh, 12, 316, 52.2 jñānena vividhān kleśān ativṛttasya mohajān /
MBh, 12, 322, 33.2 śabde cārthe ca hetau ca eṣā prathamasargajā //
MBh, 12, 322, 38.1 tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ /
MBh, 12, 322, 38.2 rudraśca krodhajo viprā yūyaṃ prakṛtayastathā //
MBh, 12, 323, 3.2 adhītavāṃstadā śāstraṃ samyak citraśikhaṇḍijam //
MBh, 12, 323, 29.2 tato naḥ prādurabhavad vijñānaṃ devayogajam //
MBh, 12, 326, 17.2 evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam /
MBh, 12, 328, 3.3 prasannātmātmano nāmnāṃ niruktaṃ guṇakarmajam //
MBh, 12, 328, 10.1 gauṇāni tatra nāmāni karmajāni ca kānicit /
MBh, 12, 328, 10.2 niruktaṃ karmajānāṃ ca śṛṇuṣva prayato 'nagha /
MBh, 12, 328, 12.1 yasya prasādajo brahmā rudraśca krodhasaṃbhavaḥ /
MBh, 12, 328, 15.3 tatra brahmā samabhavat sa tasyaiva prasādajaḥ //
MBh, 12, 328, 17.1 etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau /
MBh, 12, 330, 21.1 trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ /
MBh, 12, 330, 39.2 jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ /
MBh, 12, 330, 59.2 ahaṃ prasādajastasya kasmiṃścit kāraṇāntare /
MBh, 12, 330, 59.3 tvaṃ caiva krodhajastāta pūrvasarge sanātanaḥ //
MBh, 12, 330, 70.1 kālaḥ sa eva kathitaḥ krodhajeti mayā tava /
MBh, 12, 331, 13.1 tebhyo dhanyataraścaiva nāradaḥ parameṣṭhijaḥ /
MBh, 12, 331, 16.1 śvetadvīpānnivṛttaśca nāradaḥ parameṣṭhijaḥ /
MBh, 12, 333, 1.2 kasyacit tvatha kālasya nāradaḥ parameṣṭhijaḥ /
MBh, 12, 333, 6.2 ahaṃ saṃkalpajastasya putraḥ prathamakalpitaḥ //
MBh, 12, 335, 10.3 sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ //
MBh, 12, 335, 31.1 aho bata mahad duḥkhaṃ vedanāśanajaṃ mama /
MBh, 12, 335, 36.1 ahaṃ prasādajastubhyaṃ lokadhāmne svayaṃbhuve /
MBh, 12, 335, 38.1 tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho /
MBh, 12, 335, 39.1 aṇḍajaṃ cāpi me janma tvattaḥ ṣaṣṭhaṃ vinirmitam /
MBh, 12, 335, 39.2 idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha //
MBh, 12, 336, 23.1 yadā bhūyaḥ śravaṇajā sṛṣṭir āsīnmahātmanaḥ /
MBh, 12, 336, 40.1 aṇḍaje janmani punar brahmaṇe hariyonaye /
MBh, 12, 336, 44.1 yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa /
MBh, 12, 337, 4.2 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedamahānidhānam //
MBh, 12, 337, 8.1 kim ataḥ pūrvajaṃ janma vyāsasyāmitatejasaḥ /
MBh, 12, 337, 55.2 nārāyaṇaprasādena tathā nārāyaṇāṃśajam //
MBh, 12, 348, 13.3 roṣaḥ saṃkalpajaḥ sādhvi dagdho vācāgninā tvayā //
MBh, 13, 14, 95.2 apaśupativaraprasādajā me tribhuvanarājyavibhūtir apyaniṣṭā //
MBh, 13, 17, 56.1 śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī /
MBh, 13, 20, 50.1 atha sā vepamānāṅgī nimittaṃ śītajaṃ tadā /
MBh, 13, 24, 26.1 kṣātradharmiṇam apyājau ketayet kulajaṃ dvijam /
MBh, 13, 27, 56.2 gaṅgādarśanajā prītir vyasanānyapakarṣati //
MBh, 13, 27, 60.1 vāṅmanaḥkarmajair grastaḥ pāpair api pumān iha /
MBh, 13, 27, 74.2 na bhaveddhi tathā duḥkhaṃ yathā gaṅgāviyogajam //
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 40, 4.2 agnir hi pramadā dīpto māyāśca mayajā vibho /
MBh, 13, 48, 11.3 ete matimatāṃ śreṣṭha varṇasaṃkarajāḥ prabho //
MBh, 13, 48, 38.2 varṇāpetam avijñātaṃ naraṃ kaluṣayonijam /
MBh, 13, 48, 40.2 puruṣaṃ vyañjayantīha loke kaluṣayonijam //
MBh, 13, 48, 41.1 pitryaṃ vā bhajate śīlaṃ mātṛjaṃ vā tathobhayam /
MBh, 13, 49, 3.2 ātmā putrastu vijñeyastasyānantarajaśca yaḥ /
MBh, 13, 49, 3.3 niyuktajaśca vijñeyaḥ sutaḥ prasṛtajastathā //
MBh, 13, 49, 3.3 niyuktajaśca vijñeyaḥ sutaḥ prasṛtajastathā //
MBh, 13, 49, 5.1 ṣaḍ apadhvaṃsajāścāpi kānīnāpasadāstathā /
MBh, 13, 49, 6.2 ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpyapasadāstathā /
MBh, 13, 49, 8.2 ṣaḍ apadhvaṃsajāste hi tathaivāpasadāñ śṛṇu //
MBh, 13, 49, 12.2 kṣetrajaṃ kecid evāhuḥ sutaṃ kecit tu śukrajam /
MBh, 13, 49, 14.2 retojaṃ vidma vai putraṃ kṣetrajasyāgamaḥ katham /
MBh, 13, 49, 15.2 ātmajaṃ putram utpādya yastyajet kāraṇāntare /
MBh, 13, 49, 16.2 tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ //
MBh, 13, 49, 26.1 kānīnādhyūḍhajau cāpi vijñeyau putrakilbiṣau /
MBh, 13, 72, 39.1 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaukajāśca /
MBh, 13, 76, 17.2 dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām //
MBh, 13, 76, 19.2 babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ //
MBh, 13, 76, 19.2 babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ //
MBh, 13, 77, 1.3 ikṣvākuvaṃśajo rājā saudāso dadatāṃ varaḥ //
MBh, 13, 85, 15.1 puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ /
MBh, 13, 85, 39.2 ete 'ṣṭāvagnijāḥ sarve jñānaniṣṭhā nirāmayāḥ //
MBh, 13, 85, 40.2 aṣṭau prasavajair yuktā guṇair brahmavidaḥ śubhāḥ //
MBh, 13, 85, 43.2 bhṛgośca bhṛguśārdūla vaṃśajaiḥ satataṃ jagat //
MBh, 13, 91, 45.1 ityevam uktvā bhagavān svavaṃśajam ṛṣiṃ purā /
MBh, 13, 92, 15.2 nivāpe nopatiṣṭheta saṃgrāhyā nānyavaṃśajāḥ //
MBh, 13, 92, 17.1 pūrvaṃ svavaṃśajānāṃ tu kṛtvādbhistarpaṇaṃ punaḥ /
MBh, 13, 97, 23.1 tatastadauṣadhīnāṃ ca vīrudhāṃ patrapuṣpajam /
MBh, 13, 101, 26.1 dvividho hi smṛto gandha iṣṭo 'niṣṭaśca puṣpajaḥ /
MBh, 13, 101, 28.1 jalajāni ca mālyāni padmādīni ca yāni ca /
MBh, 13, 101, 40.2 daityānāṃ sallakījaśca kāṅkṣito yaśca tadvidhaḥ //
MBh, 13, 107, 123.2 samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā //
MBh, 13, 109, 69.2 viyonijānāṃ ca vijānate rutaṃ dhruvāṃ ca kīrtiṃ labhate narottamaḥ //
MBh, 13, 125, 28.1 avidvān bhīrur alpārtho vidyāvikramadānajam /
MBh, 13, 125, 31.1 suhṛdām apramattānām apramokṣyārthahānijam /
MBh, 13, 133, 28.2 tato mānuṣatāṃ prāpya viśiṣṭakulajo bhavet //
MBh, 13, 134, 3.2 mārtaṇḍajasya dhūmorṇā ṛddhir vaiśravaṇasya ca //
MBh, 13, 144, 51.1 evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām /
MBh, 13, 151, 3.2 acintyo 'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ //
MBh, 13, 151, 13.2 vainateyāḥ samudrāśca kadrujāḥ pannagāstathā //
MBh, 14, 2, 17.2 asakṛccaiva saṃdehāśchinnāste kāmajā mayā //
MBh, 14, 9, 3.2 kuto duḥkhaṃ mānasaṃ dehajaṃ vā pāṇḍur vivarṇaśca kutastvam adya /
MBh, 14, 12, 3.1 śītoṣṇe caiva vāyuśca guṇā rājañ śarīrajāḥ /
MBh, 14, 14, 4.2 vyajahācchokajaṃ duḥkhaṃ saṃtāpaṃ caiva mānasam //
MBh, 14, 16, 36.2 loke 'sminn anubhūtāni dvaṃdvajāni bhṛśaṃ mayā //
MBh, 14, 18, 5.2 kṣetraṃ karmajam āpnoti śubhaṃ vā yadi vāśubham //
MBh, 14, 20, 24.1 havirbhūtā guṇāḥ sarve praviśantyagnijaṃ mukham /
MBh, 14, 26, 10.1 asurāṇāṃ pravṛttastu dambhabhāvaḥ svabhāvajaḥ /
MBh, 14, 28, 9.2 yad asya vārijaṃ kiṃcid apastat pratipadyate //
MBh, 14, 28, 19.3 jyotiṣāṃ paśyase rūpaṃ spṛśasyanilajān guṇān //
MBh, 14, 28, 20.1 śṛṇoṣyākāśajaṃ śabdaṃ manasā manyase matim /
MBh, 14, 36, 24.1 aṇḍajā jantavo ye ca sarve cāpi catuṣpadāḥ /
MBh, 14, 42, 19.1 aṇḍajodbhijjasaṃsvedajarāyujam athāpi ca /
MBh, 14, 42, 19.1 aṇḍajodbhijjasaṃsvedajarāyujam athāpi ca /
MBh, 14, 42, 19.1 aṇḍajodbhijjasaṃsvedajarāyujam athāpi ca /
MBh, 14, 42, 20.2 aṇḍajāni vijānīyāt sarvāṃścaiva sarīsṛpān //
MBh, 14, 42, 22.2 udbhijjānīti tānyāhur bhūtāni dvijasattamāḥ //
MBh, 14, 42, 23.2 jarāyujāni bhūtāni vitta tānyapi sattamāḥ //
MBh, 14, 44, 10.2 brahmakṣetraṃ sadā puṇyaṃ plakṣaḥ prathamajaḥ smṛtaḥ //
MBh, 14, 50, 36.2 pravṛttayaśca yāḥ sarvāḥ paśyanti pariṇāmajāḥ //
MBh, 14, 51, 18.1 yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ /
MBh, 14, 61, 8.1 subahūni ca rājendra divasāni virāṭajā /
MBh, 14, 62, 23.1 mūle nikṣipya kauravyaṃ yuyutsuṃ dhṛtarāṣṭrajam /
MBh, 14, 66, 12.2 prasādaye tvā durdharṣa jīvatām abhimanyujaḥ //
MBh, 14, 66, 15.1 saṃjīvayainaṃ durdharṣa mṛtaṃ tvam abhimanyujam /
MBh, 14, 68, 22.2 tathā mṛtaḥ śiśur ayaṃ jīvatām abhimanyujaḥ //
MBh, 14, 69, 10.1 parikṣīṇe kule yasmājjāto 'yam abhimanyujaḥ /
MBh, 14, 74, 15.1 sa tān dṛṣṭvā tathā chinnāṃstomarān bhagadattajaḥ /
MBh, 14, 77, 22.1 tāṃstu sarvān pariglānān viditvā dhṛtarāṣṭrajā /
MBh, 14, 77, 31.1 ityuktvārtasvaraṃ sā tu mumoca dhṛtarāṣṭrajā /
MBh, 14, 83, 28.2 phalgunaṃ ca yudhāṃ śreṣṭhaṃ vidhivat sahadevajaḥ //
MBh, 14, 87, 6.1 sthalajā jalajā ye ca paśavaḥ kecana prabho /
MBh, 14, 87, 6.1 sthalajā jalajā ye ca paśavaḥ kecana prabho /
MBh, 14, 87, 8.1 jarāyujāny aṇḍajāni svedajānyudbhidāni ca /
MBh, 14, 87, 8.1 jarāyujāny aṇḍajāni svedajānyudbhidāni ca /
MBh, 14, 87, 8.1 jarāyujāny aṇḍajāni svedajānyudbhidāni ca /
MBh, 14, 90, 10.1 dharmarājaśca bhīmaśca yamajau phalgunastathā /
MBh, 15, 1, 22.2 kiṃkarāḥ smopatiṣṭhanti sarvāḥ subalajāṃ tathā //
MBh, 15, 7, 15.2 śokajaṃ bāṣpam utsṛjya punar vacanam abravīt //
MBh, 15, 15, 8.1 hṛdayaiḥ śūnyabhūtaiste dhṛtarāṣṭrapravāsajam /
MBh, 15, 15, 9.1 te vinīya tam āyāsaṃ kururājaviyogajam /
MBh, 15, 16, 18.1 vipriyaṃ ca janasyāsya saṃsargād dharmajasya vai /
MBh, 15, 25, 6.1 kṛtaśaucaṃ tato vṛddhaṃ śvaśuraṃ kuntibhojajā /
MBh, 15, 35, 3.1 kacciddhṛdi na te śoko rājan putravināśajaḥ /
MBh, 15, 36, 18.1 yacca dhārayate tīvraṃ duḥkhaṃ putravināśajam /
MBh, 15, 39, 11.3 nārāyaṇaṃ hṛṣīkeśam aśvinau yamajāvubhau //
MBh, 15, 39, 15.1 droṇaṃ bṛhaspater bhāgaṃ viddhi drauṇiṃ ca rudrajam /
MBh, 15, 42, 4.2 karmajāni śarīrāṇi tathaivākṛtayo nṛpa //
MBh, 15, 42, 14.2 asaṅge saṃgamo nāsti duḥkhaṃ bhuvi viyogajam //
MBh, 16, 2, 16.1 prasūtaṃ śāpajaṃ ghoraṃ tacca rājñe nyavedayan /
MBh, 16, 9, 5.1 avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā /
MBh, 16, 9, 8.1 mausale vṛṣṇivīrāṇāṃ vināśo brahmaśāpajaḥ /
MBh, 18, 4, 9.2 ayonijā lokakāntā puṇyagandhā yudhiṣṭhira //
Manusmṛti
ManuS, 1, 43.2 rakṣāṃsi ca piśācāś ca manuṣyāś ca jarāyujāḥ //
ManuS, 1, 44.1 aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ /
ManuS, 1, 44.2 yāni caivaṃprakārāṇi sthalajāny audakāni ca //
ManuS, 1, 45.1 svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam /
ManuS, 1, 87.2 mukhabāhūrupajjānāṃ pṛthak karmāṇy akalpayat //
ManuS, 1, 104.2 manovāgdehajair nityaṃ karmadoṣair na lipyate //
ManuS, 2, 3.2 vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ //
ManuS, 2, 43.1 muñjālābhe tu kartavyāḥ kuśāśmantakabilvajaiḥ /
ManuS, 3, 38.1 daivoḍhājaḥ sutaś caiva sapta sapta parāvarān /
ManuS, 3, 38.2 ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhājaḥ sutaḥ //
ManuS, 3, 38.2 ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhājaḥ sutaḥ //
ManuS, 3, 184.2 śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ //
ManuS, 3, 196.2 suparṇakiṃnarāṇāṃ ca smṛtā barhiṣado 'trijāḥ //
ManuS, 5, 25.2 yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā //
ManuS, 5, 112.2 abjam aśmamayaṃ caiva rājataṃ cānupaskṛtam //
ManuS, 6, 13.1 sthalajodakaśākāni puṣpamūlaphalāni ca /
ManuS, 7, 45.1 daśa kāmasamutthāni tathāṣṭau krodhajāni ca /
ManuS, 7, 46.1 kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
ManuS, 7, 46.2 viyujyate 'rthadharmābhyāṃ krodhajeṣv ātmanaiva tu //
ManuS, 7, 47.2 tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ //
ManuS, 7, 48.2 vāgdaṇḍajaṃ ca pāruṣyaṃ krodhajo 'pi gaṇo 'ṣṭakaḥ //
ManuS, 7, 48.2 vāgdaṇḍajaṃ ca pāruṣyaṃ krodhajo 'pi gaṇo 'ṣṭakaḥ //
ManuS, 7, 49.2 taṃ yatnena jayel lobhaṃ tajjāvetāvubhau gaṇau //
ManuS, 7, 50.2 etat kaṣṭatamaṃ vidyāc catuṣkaṃ kāmaje gaṇe //
ManuS, 7, 51.2 krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā //
ManuS, 7, 193.1 kurukṣetrāṃś ca matsyāṃś ca pañcālān śūrasenajān /
ManuS, 8, 179.1 kulaje vṛttasampanne dharmajñe satyavādini /
ManuS, 8, 281.1 sahāsanam abhiprepsur utkṛṣṭasyāpakṛṣṭajaḥ /
ManuS, 8, 414.2 nisargajaṃ hi tat tasya kas tasmāt tad apohati //
ManuS, 8, 415.1 dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrimau /
ManuS, 9, 16.1 evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam /
ManuS, 9, 23.1 akṣamālā vasiṣṭhena saṃyuktādhamayonijā /
ManuS, 9, 106.2 sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ //
ManuS, 9, 106.2 sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ //
ManuS, 9, 142.2 ubhau tau nārhato bhāgaṃ jārajātakakāmajau //
ManuS, 9, 146.2 taṃ kāmajam arikthīyaṃ vṛthotpannaṃ pracakṣate //
ManuS, 9, 150.2 vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret //
ManuS, 9, 179.1 ya ete 'bhihitāḥ putrāḥ prasaṅgād anyabījajāḥ /
ManuS, 10, 14.1 putrā ye 'nantarastrījāḥ krameṇoktā dvijanmanām /
ManuS, 10, 25.1 saṃkīrṇayonayo ye tu pratilomānulomajāḥ /
ManuS, 10, 41.1 svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ /
ManuS, 10, 41.2 śūdrāṇāṃ tu sadharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ //
ManuS, 10, 45.1 mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ /
ManuS, 10, 46.1 ye dvijānām apasadā ye cāpadhvaṃsajāḥ smṛtāḥ /
ManuS, 10, 57.1 varṇāpetam avijñātaṃ naraṃ kaluṣayonijam /
ManuS, 10, 58.2 puruṣaṃ vyañjayantīha loke kaluṣayonijam //
ManuS, 11, 102.1 tapasāpanunutsus tu suvarṇasteyajaṃ malam /
ManuS, 11, 144.1 annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ /
ManuS, 11, 145.1 kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane /
ManuS, 11, 246.2 nāśayanty āśu pāpāni mahāpātakajāny api //
ManuS, 12, 3.2 karmajā gatayo nṝṇām uttamādhamamadhyamaḥ //
ManuS, 12, 9.1 śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ /
ManuS, 12, 18.1 so 'nubhūyāsukhodarkān doṣān viṣayasaṅgajān /
ManuS, 12, 101.2 tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 8, 5.2 dharme cāsatyadharme ca phalaṃ tajjaṃ na vidyate //
MMadhKār, 12, 5.1 parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate /
MMadhKār, 12, 6.1 parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ /
Nyāyasūtra
NyāSū, 3, 2, 48.0 na pākajaguṇāntarotpatteḥ //
NyāSū, 3, 2, 49.0 pratidvandvisiddheḥ pākajānām apratiṣedhaḥ //
Rāmāyaṇa
Rām, Bā, 1, 73.1 na vātajaṃ bhayaṃ kiṃcin nāpsu majjanti jantavaḥ /
Rām, Bā, 6, 20.2 vanāyujair nadījaiś ca pūrṇā harihayopamaiḥ //
Rām, Bā, 6, 20.2 vanāyujair nadījaiś ca pūrṇā harihayopamaiḥ //
Rām, Bā, 6, 21.1 vindhyaparvatajair mattaiḥ pūrṇā haimavatair api /
Rām, Bā, 9, 9.2 strī vā pumān vā yac cānyat sattvaṃ nagararāṣṭrajam //
Rām, Bā, 23, 9.2 vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru //
Rām, Bā, 23, 19.2 śarīrajaṃ mahendrasya tato harṣaṃ prapedire //
Rām, Bā, 36, 28.2 ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ //
Rām, Bā, 52, 19.1 hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām /
Rām, Bā, 61, 26.2 phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam //
Rām, Bā, 69, 30.1 nahuṣasya yayātis tu nābhāgas tu yayātijaḥ /
Rām, Ay, 34, 25.2 nāpatiḥ sukham edhate yā syād api śatātmajā //
Rām, Ay, 34, 28.2 śuddhasattvā mumocāśru sahasā duḥkhaharṣajam //
Rām, Ay, 39, 13.1 duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam /
Rām, Ay, 39, 13.2 samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ //
Rām, Ay, 41, 30.1 śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ /
Rām, Ay, 42, 4.2 putraṃ prathamajaṃ labdhvā jananī nābhyanandata //
Rām, Ay, 46, 26.2 asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati //
Rām, Ay, 49, 11.2 tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm //
Rām, Ay, 53, 7.1 jalajāni ca puṣpāṇi mālyāni sthalajāni ca /
Rām, Ay, 53, 7.1 jalajāni ca puṣpāṇi mālyāni sthalajāni ca /
Rām, Ay, 54, 5.1 tyaja śokaṃ ca mohaṃ ca sambhramaṃ duḥkhajaṃ tathā /
Rām, Ay, 57, 4.2 tad eva labhate bhadre kartā karmajam ātmanaḥ //
Rām, Ay, 58, 10.2 ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam //
Rām, Ay, 58, 11.2 sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam //
Rām, Ay, 58, 46.1 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam /
Rām, Ay, 68, 14.1 aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate /
Rām, Ay, 73, 16.2 praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasambhavāḥ //
Rām, Ay, 84, 19.2 tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje /
Rām, Ay, 85, 39.2 ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ //
Rām, Ay, 93, 3.2 rāmadarśanajas tarṣo bharatasyeva tasya ca //
Rām, Ay, 98, 57.1 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi /
Rām, Ār, 3, 6.1 tapasā cāpi me prāptā brahmaṇo hi prasādajā /
Rām, Ār, 8, 2.2 nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha //
Rām, Ār, 8, 3.1 trīṇy eva vyasanāny atra kāmajāni bhavanty uta /
Rām, Ār, 10, 3.2 sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ //
Rām, Ār, 42, 20.1 tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam /
Rām, Ār, 59, 6.1 mṛtaṃ śokena mahatā sītāharaṇajena mām /
Rām, Ār, 64, 25.1 sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam /
Rām, Ki, 6, 4.1 bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase /
Rām, Ki, 7, 6.1 mayāpi vyasanaṃ prāptaṃ bhāryāharaṇajaṃ mahat /
Rām, Ki, 8, 4.2 yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam //
Rām, Ki, 11, 27.1 samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ /
Rām, Ki, 23, 20.2 asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam //
Rām, Ki, 25, 23.2 sugandhīni ca mālyāni sthalajāny ambujāni ca //
Rām, Ki, 25, 23.2 sugandhīni ca mālyāni sthalajāny ambujāni ca //
Rām, Ki, 29, 19.1 salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ svabhāvajaṃ vākyam uvāca rāmaḥ /
Rām, Ki, 39, 43.1 tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat /
Rām, Ki, 39, 63.2 avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha //
Rām, Ki, 42, 61.2 kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā //
Rām, Ki, 42, 61.2 kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā //
Rām, Su, 1, 16.1 sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ /
Rām, Su, 1, 184.1 sāgaraṃ sāgarānūpān sāgarānūpajān drumān /
Rām, Su, 9, 28.1 tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam /
Rām, Su, 11, 30.1 vālijena tu duḥkhena pīḍitā śokakarśitā /
Rām, Su, 11, 32.1 bhartṛjena tu śokena abhibhūtā vanaukasaḥ /
Rām, Su, 11, 41.1 sāgarānūpaje deśe bahumūlaphalodake /
Rām, Su, 15, 31.2 harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām //
Rām, Su, 18, 35.1 kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni /
Rām, Su, 31, 3.1 kimarthaṃ tava netrābhyāṃ vāri sravati śokajam /
Rām, Su, 32, 22.2 unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā //
Rām, Su, 33, 33.1 tatastvannāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ /
Rām, Su, 33, 77.2 netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam //
Rām, Su, 34, 35.1 tavādarśanajenārye śokena sa pariplutaḥ /
Rām, Su, 36, 55.1 harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ /
Rām, Su, 37, 22.1 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet /
Rām, Su, 55, 34.2 diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītāviyogajam //
Rām, Su, 66, 6.1 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet /
Rām, Yu, 5, 19.2 sotkaṇṭhā kaṇṭham ālambya mokṣyatyānandajaṃ jalam //
Rām, Yu, 5, 20.1 kadā śokam imaṃ ghoraṃ maithilīviprayogajam /
Rām, Yu, 8, 5.2 nāgamiṣyati te duḥkhaṃ kiṃcid ātmāparādhajam //
Rām, Yu, 24, 31.1 aśrūṇyānandajāni tvaṃ vartayiṣyasi śobhane /
Rām, Yu, 24, 33.2 mokṣyase śokajaṃ vāri nirmokam iva pannagī //
Rām, Yu, 31, 53.1 nūnam adya gato darpaḥ svayambhūvaradānajaḥ /
Rām, Yu, 51, 24.2 mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru //
Rām, Yu, 63, 29.2 aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ //
Rām, Yu, 68, 16.2 duḥkhajaṃ vāri netrābhyām utsṛjanmārutātmajaḥ /
Rām, Yu, 78, 53.2 cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ //
Rām, Yu, 95, 13.2 krodhajenāgninā saṃkhye pradīpta iva cābhavat //
Rām, Yu, 96, 3.2 darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim //
Rām, Yu, 107, 3.2 apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam //
Rām, Yu, 113, 25.2 āsasāda drumān phullān nandigrāmasamīpajān //
Rām, Yu, 113, 39.1 aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt /
Rām, Yu, 116, 84.2 na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati //
Rām, Utt, 2, 20.2 dhyānaṃ viveśa taccāpi apaśyad ṛṣikarmajam //
Rām, Utt, 4, 24.2 prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam //
Rām, Utt, 22, 20.2 krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam //
Rām, Utt, 24, 5.2 pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam //
Rām, Utt, 31, 23.3 narmadādarśajaṃ harṣam āptavān rākṣaseśvaraḥ //
Rām, Utt, 35, 56.1 vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan //
Rām, Utt, 36, 32.1 tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ /
Rām, Utt, 42, 17.1 kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham /
Rām, Utt, 49, 2.2 sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ //
Rām, Utt, 61, 7.2 pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ //
Rām, Utt, 69, 14.1 pitāmahastu mām āha tavāhāraḥ sudevaja /
Rām, Utt, 87, 11.2 duḥkhajena viśālena śokenākulitātmanām //
Saundarānanda
SaundĀ, 3, 30.2 kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā //
SaundĀ, 8, 27.1 api ca prathitasya dhīmataḥ kulajasyārcitaliṅgadhāriṇaḥ /
SaundĀ, 8, 34.1 kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam /
SaundĀ, 8, 45.1 kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco 'tha śambaraḥ /
SaundĀ, 17, 42.2 vivekajaṃ prītisukhopapannaṃ dhyānaṃ tataḥ sa prathamaṃ prapede //
SaundĀ, 17, 47.2 samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau //
SaundĀ, 18, 44.1 idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṅkṣati kāmajaṃ sukham /
SaundĀ, 18, 64.2 tadbuddhvā śāmikaṃ yattadavahitamito grāhyaṃ na lalitaṃ pāṃsubhyo dhātujebhyo niyatam upakaraṃ cāmīkaramiti //
Vaiśeṣikasūtra
VaiśSū, 5, 1, 3.0 abhighātaje musalakarmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ //
VaiśSū, 7, 1, 10.0 kāraṇaguṇapūrvāḥ pṛthivyāṃ pākajāśca //
VaiśSū, 7, 1, 11.1 apsu tejasi vāyau ca kāraṇaguṇapūrvāḥ pākajā na vidyante //
VaiśSū, 7, 1, 13.1 etena pākajā vyākhyātāḥ //
VaiśSū, 7, 2, 10.0 anyatarakarmaja ubhayakarmajaḥ saṃyogajaśca saṃyogaḥ //
VaiśSū, 7, 2, 10.0 anyatarakarmaja ubhayakarmajaḥ saṃyogajaśca saṃyogaḥ //
VaiśSū, 7, 2, 10.0 anyatarakarmaja ubhayakarmajaḥ saṃyogajaśca saṃyogaḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 29.2 kāghāsaiḥ kramukaiḥ kāśaiḥ kharguraś ca niṣiddhajaiḥ //
Yogasūtra
YS, 3, 52.1 kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam //
YS, 3, 54.1 tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam //
YS, 4, 1.1 janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
YS, 4, 6.1 tatra dhyānajam anāśayam //
Śvetāśvataropaniṣad
ŚvetU, 6, 10.1 yas tūrṇanābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ /
Abhidharmakośa
AbhidhKo, 1, 37.1 vipākajaupacayikāḥ pañcādhyātmaṃ vipākajaḥ /
AbhidhKo, 1, 37.1 vipākajaupacayikāḥ pañcādhyātmaṃ vipākajaḥ /
AbhidhKo, 1, 37.2 na śabdaḥ apratighā aṣṭau naiḥṣyandikavipākajāḥ //
AbhidhKo, 5, 2.1 ṣaḍrāgabhedātsaptoktāḥ bhavarāgo dvidhātujaḥ /
Agnipurāṇa
AgniPur, 5, 2.2 viṣṇunābhyabjajo brahmā marīcirbrahmaṇaḥ sutaḥ /
AgniPur, 5, 11.2 vīryaśuklāṃ ca janakaḥ sītāṃ kanyāṃ tvayonijām //
AgniPur, 13, 2.1 viṣṇunābhyabjajo brahmā brahmaputro 'triratritaḥ /
AgniPur, 13, 23.1 bṛhannalārjuno bhāryā sairindhrī yamajau tathā /
AgniPur, 15, 2.1 vidurastvagninā dagdho vanajena divaṃ gataḥ /
AgniPur, 18, 25.1 mukhajāgnimarudbhyāṃ ca dṛṣṭvā cātha drumakṣayam /
AgniPur, 18, 33.1 bhānostu bhānavaḥ putrā muhūrtāstu muhūrtajāḥ /
AgniPur, 18, 33.2 sambāyā dharmato ghoṣo nāgavīthī ca yāmijā //
AgniPur, 19, 17.1 daṃṣṭriṇaḥ krodhavaśajā dharotthāḥ pakṣiṇo jale /
AgniPur, 20, 16.1 pāvakaḥ pavamāno 'bhūcchuciḥ svāhāgnijo 'bhavat /
Amarakośa
AKośa, 1, 186.2 abhiśāpaḥ praṇādastu śabdaḥ syādanurāgajaḥ //
AKośa, 1, 236.2 helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ //
AKośa, 1, 258.2 pīḍā bādhā vyathā duḥkhamāmanasyaṃ prasūtijam //
AKośa, 2, 289.2 suto mātṛṣvasuś caivaṃ vaimātreyo vimātṛjaḥ //
AKośa, 2, 300.1 amṛte jārajaḥ kuṇḍo mṛte bhartari golakaḥ /
AKośa, 2, 300.2 bhrātrīyo bhrātṛjo bhrātṛbhaginyau bhrātarāvubhau //
AKośa, 2, 307.2 jaghanyaje syuḥ kaniṣṭhayavīyo'varajānujāḥ //
AKośa, 2, 376.2 kauśeyaṃ kṛmikośotthaṃ rāṅkavaṃ mṛgaromajam //
AKośa, 2, 485.1 ṣaḍguṇāḥ śaktayastisraḥ prabhāvotsāhamantrajāḥ /
AKośa, 2, 486.1 sa pratāpaḥ prabhāvaśca yattejaḥ kośadaṇḍajam /
AKośa, 2, 496.2 adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam //
AKośa, 2, 501.1 mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī /
AKośa, 2, 511.2 vanāyujāḥ pārasīkāḥ kāmbojāḥ bāhlikā hayāḥ //
Amaruśataka
AmaruŚ, 1, 45.2 tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntaravyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ //
AmaruŚ, 1, 91.1 tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 10.2 samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ //
AHS, Sū., 1, 25.2 śarīrajānāṃ doṣāṇāṃ krameṇa paramauṣadham //
AHS, Sū., 1, 40.1 vikṛtir dūtajaṃ ṣaṣṭhaṃ nidānaṃ sārvarogikam /
AHS, Sū., 2, 2.1 arkanyagrodhakhadirakarañjakakubhādijam /
AHS, Sū., 3, 17.2 tadā hi śītam adhikaṃ raukṣyaṃ cādānakālajam //
AHS, Sū., 3, 59.1 asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt //
AHS, Sū., 4, 6.2 mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam //
AHS, Sū., 4, 35.1 śītodbhavaṃ doṣacayaṃ vasante viśodhayan grīṣmajam abhrakāle /
AHS, Sū., 4, 35.2 ghanātyaye vārṣikam āśu samyak prāpnoti rogān ṛtujān na jātu //
AHS, Sū., 5, 11.1 prācyāvantyaparāntotthā durnāmāni mahendrajāḥ /
AHS, Sū., 5, 12.1 kuṣṭhapāṇḍuśirorogān doṣaghnyaḥ pāriyātrajāḥ /
AHS, Sū., 5, 40.1 madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān /
AHS, Sū., 5, 60.2 nātyuṣṇaṃ nimbajaṃ tiktaṃ kṛmikuṣṭhakaphapraṇut //
AHS, Sū., 5, 61.1 umākusumbhajaṃ coṣṇaṃ tvagdoṣakaphapittakṛt /
AHS, Sū., 6, 5.1 śūkajeṣu varas tatra raktas tṛṣṇātridoṣahā /
AHS, Sū., 6, 15.1 nyūno yavād anuyavo rūkṣoṣṇo vaṃśajo yavaḥ /
AHS, Sū., 6, 24.2 dṛkśukrahṛt kaṭuḥ pāke tadvad bījaṃ kusumbhajam //
AHS, Sū., 6, 25.1 māṣo 'tra sarveṣv avaro yavakaḥ śūkajeṣu ca /
AHS, Sū., 6, 41.2 mudgādijās tu guravo yathādravyaguṇānugāḥ //
AHS, Sū., 6, 72.1 śākaṃ pāṭhāśaṭhīsūṣāsuniṣaṇṇasatīnajam /
AHS, Sū., 6, 119.2 āmrātatālakāśmaryarājādanamadhūkajam //
AHS, Sū., 6, 122.2 phalaṃ tu pittalaṃ tālaṃ saraṃ kāśmaryajaṃ himam //
AHS, Sū., 6, 124.1 paraṃ vātaharaṃ snigdham anuṣṇaṃ tu priyālajam /
AHS, Sū., 6, 157.2 harītakī jayed vyādhīṃs tāṃs tāṃś ca kaphavātajān //
AHS, Sū., 6, 172.1 śūkaśimbījapakvānnamāṃsaśākaphalauṣadhaiḥ /
AHS, Sū., 7, 64.2 jāḍyaglānibhramāpaktitandrā rogāś ca vātajāḥ //
AHS, Sū., 9, 26.1 rasādisāmye yat karma viśiṣṭaṃ tat prabhāvajam /
AHS, Sū., 10, 9.1 kurute 'tyupayogena sa medaḥśleṣmajān gadān /
AHS, Sū., 11, 29.2 vāyor anyatra tajjāṃs tu tair evotkramayojitaiḥ //
AHS, Sū., 11, 31.1 sthaulyakārśyopacāreṇa medojān asthisaṃkṣayāt /
AHS, Sū., 11, 32.1 viḍvṛddhijān atīsārakriyayā viṭkṣayodbhavān /
AHS, Sū., 12, 57.1 dṛṣṭāpacārajaḥ kaścit kaścit pūrvāparādhajaḥ /
AHS, Sū., 12, 57.1 dṛṣṭāpacārajaḥ kaścit kaścit pūrvāparādhajaḥ /
AHS, Sū., 12, 58.1 yathānidānaṃ doṣotthaḥ karmajo hetubhir vinā /
AHS, Sū., 12, 58.2 mahārambho 'lpake hetāv ātaṅko doṣakarmajaḥ //
AHS, Sū., 12, 59.1 vipakṣaśīlanāt pūrvaḥ karmajaḥ karmasaṃkṣayāt /
AHS, Sū., 12, 60.2 pūrvajāḥ pūrvarūpākhyā jātāḥ paścād upadravāḥ //
AHS, Sū., 16, 22.1 prāṅmadhyottarabhakto'sāvadhomadhyordhvadehajān /
AHS, Sū., 17, 8.2 pattrabhaṅgair vacādyaiś ca māṃsaiś cānūpavārijaiḥ //
AHS, Sū., 20, 3.2 bṛṃhaṇaṃ vātaje śūle sūryāvarte svarakṣaye //
AHS, Sū., 23, 13.1 praśastā lekhane tāmrī ropaṇe kālalohajā /
AHS, Sū., 23, 13.2 aṅgulī ca suvarṇotthā rūpyajā ca prasādane //
AHS, Sū., 24, 11.2 tṛpte viparyayo 'tṛpte 'titṛpte śleṣmajā rujaḥ //
AHS, Sū., 26, 33.2 kṣaumapattrorṇakauśeyadukūlamṛducarmajaḥ //
AHS, Sū., 26, 37.2 viṣapittāsranut kāryaṃ tatra śuddhāmbujāḥ punaḥ //
AHS, Sū., 27, 5.1 samyak sādhyā na sidhyanti te ca raktaprakopajāḥ /
AHS, Sū., 27, 10.1 apāṅgyām upanāsyāṃ vā karṇarogeṣu karṇajām /
AHS, Sū., 28, 43.2 ūṣmaṇā prāyaśaḥ śalyaṃ dehajena vilīyate //
AHS, Sū., 29, 8.2 kaphajeṣu tu śopheṣu gambhīraṃ pākam etyasṛk //
AHS, Sū., 29, 33.2 śukre vyavāyajān doṣān asaṃsarge 'pyavāpnuyāt //
AHS, Sū., 29, 49.1 sadyaḥ sadyovraṇān sīvyed vivṛtān abhighātajān /
AHS, Sū., 29, 49.2 medojāṃllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ //
AHS, Sū., 29, 52.1 vāyunirvāhiṇaḥ śalyagarbhān kṣāraviṣāgnijān /
AHS, Sū., 29, 55.1 añjanakṣaumajamaṣīphalinīśallakīphalaiḥ /
AHS, Sū., 29, 58.1 śītoṣṇaṃ tulāsaṃtānakārpāsasnāyuvalkajam /
AHS, Sū., 29, 72.1 dhautairakarkaśaiḥ kṣīribhūrjārjunakadambajaiḥ /
AHS, Sū., 30, 17.2 ślakṣṇaṃ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam //
AHS, Sū., 30, 22.2 yojyas tīkṣṇo 'nilaśleṣmamedojeṣvarbudādiṣu //
AHS, Sū., 30, 30.2 mātrā vidhāryaḥ pañcāśat tadvad arśasi karṇaje //
AHS, Śār., 1, 2.2 mātuścāhārarasajaiḥ kramāt kukṣau vivardhate //
AHS, Śār., 1, 7.1 māsi māsi rajaḥ strīṇāṃ rasajaṃ sravati tryaham /
AHS, Śār., 1, 10.2 bījāsamarthaṃ reto'sraṃ svaliṅgair doṣajaṃ vadet //
AHS, Śār., 1, 15.2 pibed granthyārtave pāṭhāvyoṣavṛkṣakajaṃ jalam //
AHS, Śār., 1, 52.2 mātṛjaṃ hyasya hṛdayaṃ mātuśca hṛdayena tat //
AHS, Śār., 1, 87.2 yūṣeṇa vā kulatthānāṃ bālbajenāsavena vā //
AHS, Śār., 2, 18.2 līnākhye nisphure śyenagomatsyotkrośabarhijāḥ //
AHS, Śār., 2, 19.1 rasā bahughṛtā deyā māṣamūlakajā api /
AHS, Śār., 3, 4.2 mṛdv atra mātṛjaṃ raktamāṃsamajjagudādikam //
AHS, Śār., 3, 6.1 sātmyajaṃ tv āyur ārogyam anālasyaṃ prabhā balam /
AHS, Śār., 3, 6.2 rasajaṃ vapuṣo janma vṛttir vṛddhir alolatā //
AHS, Śār., 3, 77.1 sahajaṃ kālajaṃ yuktikṛtaṃ dehabalaṃ tridhā /
AHS, Śār., 3, 78.1 vayaḥkṛtam ṛtūtthaṃ ca kālajaṃ yuktijaṃ punaḥ /
AHS, Śār., 3, 78.1 vayaḥkṛtam ṛtūtthaṃ ca kālajaṃ yuktijaṃ punaḥ /
AHS, Śār., 3, 78.2 vihārāhārajanitaṃ tathorjaskarayogajam //
AHS, Śār., 3, 90.1 pittaṃ vahnir vahnijaṃ vā yad asmāt pittodriktas tīkṣṇatṛṣṇābubhukṣaḥ /
AHS, Śār., 3, 114.2 svabhāvajaṃ sthiraṃ sattvam avikāri vipatsv api //
AHS, Śār., 4, 40.1 māṃsajāni daśendrākhyatalahṛtstanarohitāḥ /
AHS, Śār., 4, 47.2 pāṇḍutvam indriyājñānaṃ maraṇam cāśu māṃsaje //
AHS, Śār., 4, 48.2 āyāmākṣepakastambhāḥ snāvaje 'bhyadhikaṃ rujā //
AHS, Śār., 4, 51.2 balaceṣṭākṣayaḥ śoṣaḥ parvaśophaśca saṃdhije //
AHS, Śār., 5, 34.1 meghatoyaughanirghoṣavīṇāpaṇavaveṇujān /
AHS, Śār., 5, 45.1 taṃ samāptāyuṣaṃ vidyān na cellakṣyanimittajā /
AHS, Śār., 5, 48.1 śuddhavaiḍūryavimalā susnigdhā toyajā sukhā /
AHS, Śār., 5, 114.2 yo vātajo na śūlāya syān na dāhāya pittajaḥ //
AHS, Śār., 5, 114.2 yo vātajo na śūlāya syān na dāhāya pittajaḥ //
AHS, Śār., 5, 115.1 kaphajo na ca pūyāya marmajaśca ruje na yaḥ /
AHS, Śār., 5, 115.1 kaphajo na ca pūyāya marmajaśca ruje na yaḥ /
AHS, Śār., 6, 61.2 bhāviko doṣajaśceti svapnaḥ saptavidho mataḥ //
AHS, Nidānasthāna, 2, 2.1 janmāntayor mohamayaḥ saṃtāpātmāpacārajaḥ /
AHS, Nidānasthāna, 2, 20.2 svedo niḥśvāsavaigandhyam atitṛṣṇā ca pittaje //
AHS, Nidānasthāna, 2, 23.3 yathāsvaṃ liṅgasaṃsarge jvaraḥ saṃsargajo 'pi ca //
AHS, Nidānasthāna, 2, 38.2 caturdhātra kṣatacchedadāhādyairabhighātajaḥ //
AHS, Nidānasthāna, 2, 40.1 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ /
AHS, Nidānasthāna, 2, 41.1 oṣadhigandhaje mūrchā śirorug vamathuḥ kṣavaḥ /
AHS, Nidānasthāna, 2, 42.1 krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje /
AHS, Nidānasthāna, 2, 43.2 kopaḥ kope 'pi pittasya yau tu śāpābhicārajau //
AHS, Nidānasthāna, 3, 36.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
AHS, Nidānasthāna, 3, 36.2 yāpyo vā balināṃ tadvat kṣatajo 'bhinavau tu tau //
AHS, Nidānasthāna, 4, 21.1 śamaṃ sātmyānnapānena yā prayāti ca sānnajā /
AHS, Nidānasthāna, 5, 37.1 tapte citte hṛdi kliṣṭe chardir dviṣṭārthayogajā /
AHS, Nidānasthāna, 5, 38.1 śūlavepathuhṛllāsair viśeṣāt kṛmijāṃ vadet /
AHS, Nidānasthāna, 5, 54.2 āmodbhavā ca bhaktasya saṃrodhād vātapittajā //
AHS, Nidānasthāna, 5, 55.2 ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pittajaiva sā //
AHS, Nidānasthāna, 5, 56.1 yā ca pānātipānotthā tīkṣṇāgneḥ snehajā ca yā /
AHS, Nidānasthāna, 7, 51.2 te te ca vātajā rogā jāyante bhṛśadāruṇāḥ //
AHS, Nidānasthāna, 7, 54.1 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca /
AHS, Nidānasthāna, 7, 56.1 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu /
AHS, Nidānasthāna, 9, 4.2 mūtrayed vātaje kṛcchre paitte pītaṃ sadāharuk //
AHS, Nidānasthāna, 9, 5.1 raktaṃ vā kaphaje vastimeḍhragauravaśophavān /
AHS, Nidānasthāna, 9, 40.1 iti vistarataḥ proktā rogā mūtrāpravṛttijāḥ /
AHS, Nidānasthāna, 9, 40.2 nidānalakṣaṇairūrdhvaṃ vakṣyante 'tipravṛttijāḥ //
AHS, Nidānasthāna, 11, 17.2 gudāsyān nābhijo vidyād doṣaṃ kledācca vidradhau //
AHS, Nidānasthāna, 11, 18.1 yathāsvaṃ vraṇavat tatra vivarjyaḥ saṃnipātajaḥ /
AHS, Nidānasthāna, 11, 23.2 mūtrāntrajāvapyanilāddhetubhedas tu kevalam //
AHS, Nidānasthāna, 11, 26.2 mūtradhāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ //
AHS, Nidānasthāna, 11, 52.2 śoṇitaṃ kurute tasyā vātapittotthagulmajān //
AHS, Nidānasthāna, 13, 23.2 dvidhā vā nijam āgantuṃ sarvāṅgaikāṅgajaṃ ca tam //
AHS, Nidānasthāna, 13, 24.2 sāmānyahetuḥ śophānāṃ doṣajānāṃ viśeṣataḥ //
AHS, Nidānasthāna, 13, 37.1 sparśoṣṇakāṅkṣī ca kaphād yathāsvaṃ dvandvajās trayaḥ /
AHS, Nidānasthāna, 13, 38.2 himānilodadhyanilair bhallātakapikacchujaiḥ //
AHS, Nidānasthāna, 13, 40.1 viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt /
AHS, Nidānasthāna, 13, 59.2 ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ //
AHS, Nidānasthāna, 13, 67.1 pṛthag doṣais trayaḥ sādhyā dvandvajāścānupadravāḥ /
AHS, Nidānasthāna, 14, 8.1 maṇḍalākhyaṃ vicarcī ca ṛkṣākhyaṃ vātapittajam /
AHS, Nidānasthāna, 14, 13.1 romaharṣo 'sṛjaḥ kārṣṇyam kuṣṭhalakṣaṇam agrajam /
AHS, Nidānasthāna, 14, 40.2 anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyam ato 'nyathā //
AHS, Nidānasthāna, 14, 45.2 kuṣṭhaikahetavo 'ntarjāḥ śleṣmajās teṣu cādhikam //
AHS, Nidānasthāna, 14, 45.2 kuṣṭhaikahetavo 'ntarjāḥ śleṣmajās teṣu cādhikam //
AHS, Nidānasthāna, 14, 46.2 śakṛjjā bahuviḍdhānyaparṇaśākolakādibhiḥ //
AHS, Nidānasthāna, 14, 51.1 raktavāhisirotthānā raktajā jantavo 'ṇavaḥ /
AHS, Nidānasthāna, 15, 52.1 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ /
AHS, Nidānasthāna, 15, 56.1 pādaharṣaḥ sa vijñeyaḥ kaphamārutakopajaḥ /
AHS, Nidānasthāna, 16, 17.1 ekadoṣānugaṃ sādhyaṃ navaṃ yāpyaṃ dvidoṣajam /
AHS, Nidānasthāna, 16, 17.2 tridoṣajaṃ tyajet srāvi stabdham arbudakāri ca //
AHS, Nidānasthāna, 16, 26.2 śūlagulmagrahaṇyādīn pakvāmāśayajān gadān //
AHS, Nidānasthāna, 16, 33.2 raktāvṛte sadāhārtis tvaṅmāṃsāntarajā bhṛśam //
AHS, Cikitsitasthāna, 1, 38.1 dakalāvaṇikair yūṣai rasair vā mudgalāvajaiḥ /
AHS, Cikitsitasthāna, 1, 51.2 durālabhāmṛtāmustānāgaraṃ vātaje jvare //
AHS, Cikitsitasthāna, 1, 57.2 yukto madhusitālājair jayatyanilapittajam //
AHS, Cikitsitasthāna, 1, 96.1 kaphapittaharā mudgakāravellādijā rasāḥ /
AHS, Cikitsitasthāna, 1, 99.1 pakve tu śithile doṣe jvare vā viṣamadyaje /
AHS, Cikitsitasthāna, 1, 130.1 kuryād añjanadhūmāṃśca tathaivāgantuje 'pi tān /
AHS, Cikitsitasthāna, 1, 143.2 dhūpān agurujān yāṃśca vakṣyante viṣamajvare //
AHS, Cikitsitasthāna, 1, 158.1 surāṃ tīkṣṇaṃ ca yan madyaṃ śikhitittiridakṣajam /
AHS, Cikitsitasthāna, 1, 163.1 sarṣapāḥ sayavāḥ sarpir dhūpo viḍ vā biḍālajā /
AHS, Cikitsitasthāna, 1, 165.2 viśeṣād viṣamān prāyas te hyāgantvanubandhajāḥ //
AHS, Cikitsitasthāna, 1, 168.2 oṣadhigandhaje pittaśamanaṃ viṣajid viṣe //
AHS, Cikitsitasthāna, 1, 169.2 hitāhitavivekaiśca jvaraṃ krodhādijaṃ jayet //
AHS, Cikitsitasthāna, 1, 170.1 krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ /
AHS, Cikitsitasthāna, 1, 170.1 krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ /
AHS, Cikitsitasthāna, 2, 32.2 prasādaścandanāmbhojasevyamṛdbhṛṣṭaloṣṭajaḥ //
AHS, Cikitsitasthāna, 2, 46.1 lihyān mākṣikasarpirbhyāṃ kṣāram utpalanālajam /
AHS, Cikitsitasthāna, 2, 46.2 pṛthak pṛthak tathāmbhojareṇuśyāmāmadhūkajam //
AHS, Cikitsitasthāna, 3, 1.3 kevalānilajaṃ kāsaṃ snehairādāvupācaret /
AHS, Cikitsitasthāna, 3, 13.1 sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu /
AHS, Cikitsitasthāna, 3, 14.1 lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje /
AHS, Cikitsitasthāna, 3, 21.1 siddhāṃ snigdhāmlalavaṇāṃ peyām anilaje pibet /
AHS, Cikitsitasthāna, 3, 44.1 dhānvabailarasaiḥ snehais tilasarṣapanimbajaiḥ /
AHS, Cikitsitasthāna, 3, 48.2 pṛthag rasāṃśca madhunā vyāghrīvārtākabhṛṅgajān //
AHS, Cikitsitasthāna, 3, 70.1 tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ /
AHS, Cikitsitasthāna, 3, 72.2 kāse karma sapitte tu kaphaje tiktasaṃyutam //
AHS, Cikitsitasthāna, 3, 84.1 varṣābhūśarkarāraktaśālitaṇḍulajaṃ rajaḥ /
AHS, Cikitsitasthāna, 3, 151.2 kṣayaje bṛṃhaṇaṃ pūrvaṃ kuryād agneśca vardhanam //
AHS, Cikitsitasthāna, 3, 171.1 lehayet kṣāram evaṃ vā surasairaṇḍapattrajam /
AHS, Cikitsitasthāna, 4, 3.2 svinnaṃ ca bhojayed annaṃ snigdham ānūpajai rasaiḥ //
AHS, Cikitsitasthāna, 4, 8.1 ete hi kaphasaṃruddhagatiprāṇaprakopajāḥ /
AHS, Cikitsitasthāna, 4, 19.1 kṣīṇakṣatātisārāsṛkpittadāhānubandhajān /
AHS, Cikitsitasthāna, 4, 21.1 pallavair nimbakulakabṛhatīmātuluṅgajaiḥ /
AHS, Cikitsitasthāna, 4, 40.2 gairikāñjanakṛṣṇā vā svarasaṃ vā kapitthajam //
AHS, Cikitsitasthāna, 5, 35.2 tatrāpi vātaje koṣṇaṃ pibed auttarabhaktikam //
AHS, Cikitsitasthāna, 5, 43.2 pibet kaṭūni mūtreṇa kaphaje rūkṣabhojanaḥ //
AHS, Cikitsitasthāna, 6, 6.1 gandhāḥ sugandhayo gandhaphalapuṣpānnapānajāḥ /
AHS, Cikitsitasthāna, 6, 7.1 hanti mārutajāṃ chardiṃ sarpiḥ pītaṃ sasaindhavam /
AHS, Cikitsitasthāna, 6, 10.2 pittajāyāṃ virekārthaṃ drākṣekṣusvarasais trivṛt //
AHS, Cikitsitasthāna, 6, 12.2 mudgajāṅgalajairadyād vyañjanaiḥ śāliṣaṣṭikam //
AHS, Cikitsitasthāna, 6, 14.2 jambvāmrapallavośīravaṭaśuṅgāvarohajaḥ //
AHS, Cikitsitasthāna, 6, 17.2 kaphajāyāṃ vamen nimbakṛṣṇāpiṇḍītasarṣapaiḥ //
AHS, Cikitsitasthāna, 6, 22.1 anukūlopacāreṇa yāti dviṣṭārthajā śamam /
AHS, Cikitsitasthāna, 6, 22.2 kṛmijā kṛmihṛdrogagaditaiśca bhiṣagjitaiḥ //
AHS, Cikitsitasthāna, 6, 25.1 hṛdroge vātaje tailaṃ mastusauvīratakravat //
AHS, Cikitsitasthāna, 6, 38.1 snehāḍhyās tittirikrauñcaśikhivartakadakṣajāḥ /
AHS, Cikitsitasthāna, 6, 59.2 kṛmighnam auṣadhaṃ sarvaṃ kṛmije hṛdayāmaye //
AHS, Cikitsitasthāna, 6, 69.1 pittajāyāṃ sitāyuktaḥ pakvodumbarajo rasaḥ /
AHS, Cikitsitasthāna, 6, 69.1 pittajāyāṃ sitāyuktaḥ pakvodumbarajo rasaḥ /
AHS, Cikitsitasthāna, 6, 77.1 ātapāt sasitaṃ manthaṃ yavakolajasaktubhiḥ /
AHS, Cikitsitasthāna, 6, 81.1 kṣayajāyāṃ kṣayahitaṃ sarvaṃ bṛṃhaṇam auṣadham /
AHS, Cikitsitasthāna, 7, 18.1 ghanaścāgurujo dhūpaḥ paṅkaścāgurukuṅkumaḥ /
AHS, Cikitsitasthāna, 7, 20.1 rasair dāḍimakharjūrabhavyadrākṣāparūṣajaiḥ /
AHS, Cikitsitasthāna, 7, 21.2 śāliṣaṣṭikam aśnīyācchaśājaiṇakapiñjalaiḥ //
AHS, Cikitsitasthāna, 7, 37.1 śuṣkamūlakajaiśchāgai rasair vā dhanvacāriṇām /
AHS, Cikitsitasthāna, 7, 97.2 ślaiṣmiko dhanvajair māṃsair madyaṃ māricikaiḥ saha //
AHS, Cikitsitasthāna, 7, 109.2 tīkṣṇaṃ saṃnyāsavihitaṃ viṣaghnaṃ viṣajeṣu ca //
AHS, Cikitsitasthāna, 8, 9.2 prāg dakṣiṇaṃ tato vāmam arśaḥ pṛṣṭhāgrajaṃ tataḥ //
AHS, Cikitsitasthāna, 8, 14.2 athāprayojyadāhasya nirgatān kaphavātajān //
AHS, Cikitsitasthāna, 8, 23.2 śigrumūlakajair bījaiḥ pattrairaśvaghnanimbajaiḥ //
AHS, Cikitsitasthāna, 8, 23.2 śigrumūlakajair bījaiḥ pattrairaśvaghnanimbajaiḥ //
AHS, Cikitsitasthāna, 8, 107.2 leho 'yaṃ śamayatyāśu raktātīsārapāyujān //
AHS, Cikitsitasthāna, 8, 109.2 lodhradvayaṃ mocarasaṃ balāṃ dāḍimajāṃ tvacam //
AHS, Cikitsitasthāna, 9, 1.4 hatvāgniṃ vātaje 'pyasmāt prāk tasmiṃllaṅghanaṃ hitam //
AHS, Cikitsitasthāna, 9, 24.1 kapitthakacchurāphañjīyūthikāvaṭaśelujaiḥ /
AHS, Cikitsitasthāna, 9, 33.2 rasaṃ susiddhapūtaṃ vā chāgameṣāntarādhijam //
AHS, Cikitsitasthāna, 9, 58.2 kvāthaṃ vātiviṣābilvavatsakodīcyamustajam //
AHS, Cikitsitasthāna, 9, 59.1 athavātiviṣāmūrvāniśendrayavatārkṣyajam /
AHS, Cikitsitasthāna, 9, 84.1 śārivāyaṣṭilodhrair vā prasavair vā vaṭādijaiḥ /
AHS, Cikitsitasthāna, 10, 63.2 viḍakācoṣalavaṇasvarjikāyāvaśūkajān //
AHS, Cikitsitasthāna, 11, 1.3 kṛcchre vātaghnatailāktam adho nābheḥ samīraje /
AHS, Cikitsitasthāna, 11, 9.1 kaphaje vamanaṃ svedaṃ tīkṣṇoṣṇakaṭubhojanam /
AHS, Cikitsitasthāna, 11, 26.2 bhinatti kaphajām āśu sādhitaṃ ghṛtam aśmarīm //
AHS, Cikitsitasthāna, 11, 27.2 picukāṅkollakatakaśākendīvarajaiḥ phalaiḥ //
AHS, Cikitsitasthāna, 12, 1.4 snigdhasya sarṣapāriṣṭanikumbhākṣakarañjajaiḥ //
AHS, Cikitsitasthāna, 12, 12.1 śrīkukkuṭo 'mlaḥ khalakas tilasarṣapakiṭṭajaḥ /
AHS, Cikitsitasthāna, 12, 16.1 śālasaptāhvakampillavṛkṣakākṣakapitthajam /
AHS, Cikitsitasthāna, 12, 34.2 sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ //
AHS, Cikitsitasthāna, 13, 5.2 nyagrodhādipravālatvakphalair vā kaphajaṃ punaḥ //
AHS, Cikitsitasthāna, 13, 28.1 stanaje vraṇavat sarvaṃ na tvenam upanāhayet /
AHS, Cikitsitasthāna, 13, 33.1 gomūtreṇa pibet kalkaṃ ślaiṣmike pītadārujam /
AHS, Cikitsitasthāna, 13, 35.2 medojaṃ mūtrapiṣṭena susvinnaṃ surasādinā //
AHS, Cikitsitasthāna, 13, 39.1 mūtrajaṃ sveditaṃ snigdhair vastrapaṭṭena veṣṭitam /
AHS, Cikitsitasthāna, 13, 51.1 gulme 'nyair vātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ /
AHS, Cikitsitasthāna, 14, 4.1 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije /
AHS, Cikitsitasthāna, 14, 6.2 prayojyā vātaje gulme kaphapittānurakṣiṇaḥ //
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 62.1 kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ /
AHS, Cikitsitasthāna, 14, 76.1 śleṣmaje vāmayet pūrvam avamyam upavāsayet /
AHS, Cikitsitasthāna, 14, 107.1 kṣārāgado 'yaṃ śamayed viṣaṃ cākhubhujaṅgajam /
AHS, Cikitsitasthāna, 14, 121.2 bhārgīkṛṣṇākarañjatvaggranthikāmaradārujam //
AHS, Cikitsitasthāna, 15, 35.2 pibed ambu tataḥ peyāṃ tato yūṣaṃ kulatthajam //
AHS, Cikitsitasthāna, 15, 46.1 pakvaṃ vā ṭuṇṭukabalāpalāśatilanālajaiḥ /
AHS, Cikitsitasthāna, 15, 46.2 kṣāraiḥ kadalyapāmārgatarkārījaiḥ pṛthakkṛtaiḥ //
AHS, Cikitsitasthāna, 15, 47.2 balinaḥ svauṣadhayutaṃ tailam eraṇḍajaṃ hitam //
AHS, Cikitsitasthāna, 15, 77.1 dantīdravantīphalajaṃ tailaṃ pāne ca śasyate /
AHS, Cikitsitasthāna, 15, 86.2 samudraśuktijaṃ kṣāraṃ payasā pāyayet tathā //
AHS, Cikitsitasthāna, 15, 87.1 amlasrutaṃ viḍakaṇācūrṇāḍhyaṃ naktamālajam /
AHS, Cikitsitasthāna, 15, 96.1 tailaṃ pakvaṃ jayet pānāt plīhānaṃ kaphavātajam /
AHS, Cikitsitasthāna, 15, 120.2 sarvam evodaraṃ prāyo doṣasaṃghātajaṃ yataḥ //
AHS, Cikitsitasthāna, 16, 13.1 vāsāguḍūcītriphalākaṭvībhūnimbanimbajaḥ /
AHS, Cikitsitasthāna, 16, 34.1 snehaprāyaṃ pavanaje tiktaśītaṃ tu paittike /
AHS, Cikitsitasthāna, 16, 49.1 rasais taṃ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ /
AHS, Cikitsitasthāna, 16, 49.2 śuṣkamūlakajair yūṣaiḥ kulatthotthaiśca bhojayet //
AHS, Cikitsitasthāna, 16, 53.1 māsaṃ mākṣikadhātuṃ vā kiṭṭaṃ vātha hiraṇyajam /
AHS, Cikitsitasthāna, 17, 1.3 sarvatra sarvāṅgasare doṣaje śvayathau purā /
AHS, Cikitsitasthāna, 17, 19.1 tathā jāṅgalajaiḥ kūrmagodhāśalyakajairapi /
AHS, Cikitsitasthāna, 17, 19.1 tathā jāṅgalajaiḥ kūrmagodhāśalyakajairapi /
AHS, Cikitsitasthāna, 17, 28.2 tailam eraṇḍajaṃ vātaviḍvibandhe tad eva tu //
AHS, Cikitsitasthāna, 17, 39.2 śophaṃ tridoṣaṃ cirajaṃ pravṛddhaṃ nighnanti bhūnimbamahauṣadhe ca //
AHS, Cikitsitasthāna, 17, 42.1 grāmyābjānūpaṃ piśitam abalaṃ śuṣkaśākaṃ tilānnaṃ /
AHS, Cikitsitasthāna, 19, 7.2 arśo'srapittam anyāṃśca sukṛcchrān pittajān gadān //
AHS, Cikitsitasthāna, 19, 12.2 sarveṣu cāruṣkarajaṃ tauvaraṃ sārṣapaṃ pibet //
AHS, Cikitsitasthāna, 20, 9.1 pūtīkārkavyādhighātasnuhīnāṃ mūtre piṣṭāḥ pallavā jātijāśca /
AHS, Cikitsitasthāna, 20, 10.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā śvitre lepas tailayukto variṣṭhaḥ /
AHS, Cikitsitasthāna, 20, 14.1 kṣāre sudagdhe gajaliṇḍaje ca gajasya mūtreṇa parisrute ca /
AHS, Cikitsitasthāna, 20, 33.1 purīṣajeṣu sutarāṃ dadyād vastivirecane /
AHS, Cikitsitasthāna, 20, 34.1 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsitāt /
AHS, Cikitsitasthāna, 21, 49.1 kalkaṃ samadhu vā cavyapathyāgnisuradārujam /
AHS, Cikitsitasthāna, 21, 50.2 khādan sarvāñ jayed vyādhīn medaḥśleṣmāmavātajān //
AHS, Cikitsitasthāna, 21, 52.2 mūlair vāpyarkatarkārīnimbajaiḥ sasurāhvayaiḥ //
AHS, Cikitsitasthāna, 21, 63.1 tadvat siddhā vasā nakramatsyakūrmaculūkajā /
AHS, Cikitsitasthāna, 22, 58.1 purāṇasarpis tailaṃ ca tilasarṣapajaṃ hitam /
AHS, Kalpasiddhisthāna, 1, 14.1 phalādikvāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam /
AHS, Kalpasiddhisthāna, 1, 16.2 vatsakādipratīvāpaḥ kaṣāyaḥ phalamajjajaḥ //
AHS, Kalpasiddhisthāna, 1, 29.2 syāt tadā kaphaje kāse śvāse vamyaṃ ca pāyayet //
AHS, Kalpasiddhisthāna, 1, 35.2 kaphe ca kaṇṭhavaktrasthe kaphasaṃcayajeṣu ca //
AHS, Kalpasiddhisthāna, 1, 40.2 tacchṛtakṣīrajaṃ sarpiḥ sādhitaṃ vā phalādibhiḥ //
AHS, Kalpasiddhisthāna, 1, 42.1 pṛthak phalādiṣaṭkasya kvāthe māṃsam anūpajam /
AHS, Kalpasiddhisthāna, 2, 51.1 hṛdroge vātakaphaje tadvad gulme 'pi yojayet /
AHS, Kalpasiddhisthāna, 2, 51.2 dantidantasthiraṃ sthūlaṃ mūlaṃ dantīdravantijam //
AHS, Kalpasiddhisthāna, 4, 49.1 godhānakulamārjāraśalyakondurajaṃ palam /
AHS, Utt., 1, 18.1 stanyasya sīdhuvarjyāni madyānyānūpajā rasāḥ /
AHS, Utt., 2, 61.1 khadirārjunatālīśakuṣṭhacandanaje rase /
AHS, Utt., 6, 18.1 athānilaja unmāde snehapānaṃ prayojayet /
AHS, Utt., 6, 42.2 śṛgālaśalyakolūkajalaukāvṛṣabastajaiḥ //
AHS, Utt., 7, 33.1 nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ /
AHS, Utt., 8, 19.2 kukūṇakaḥ śiśoreva dantotpattinimittajaḥ //
AHS, Utt., 9, 5.2 likhet tenaiva pattrair vā śākaśephālikādijaiḥ //
AHS, Utt., 9, 28.2 prāyaḥ kṣīraghṛtāśitvād bālānāṃ śleṣmajā gadāḥ //
AHS, Utt., 9, 33.1 kṣīrakṣaudraghṛtopetaṃ dagdhaṃ vā lohajaṃ rajaḥ /
AHS, Utt., 11, 23.1 samyakchinne bhavet svāsthyaṃ hīnāticchedajān gadān /
AHS, Utt., 11, 47.2 gokharāśvoṣṭradaśanāḥ śaṅkhaḥ phenaḥ samudrajaḥ //
AHS, Utt., 11, 53.1 nārikelāsthibhallātatālavaṃśakarīrajam /
AHS, Utt., 11, 53.2 bhasmādbhiḥ srāvayet tābhir bhāvayet karabhāsthijam //
AHS, Utt., 12, 13.1 pittaje timire vidyutkhadyotadyotadīpitam /
AHS, Utt., 12, 33.1 vinā kaphālliṅganāśān gambhīrāṃ hrasvajām api /
AHS, Utt., 13, 49.1 vātaje timire tatra daśamūlāmbhasā ghṛtam /
AHS, Utt., 13, 53.1 loha eva sthitaṃ māsaṃ nāvanād ūrdhvajatrujān /
AHS, Utt., 13, 63.1 pittaje timire sarpir jīvanīyaphalatrayaiḥ /
AHS, Utt., 13, 69.1 kvāthaṃ pūgābhayāśuṇṭhīkṛṣṇākumbhanikumbhajam /
AHS, Utt., 13, 73.2 raktaje pittavat siddhiḥ śītaiścāsraṃ prasādayet //
AHS, Utt., 13, 74.2 sotpalaiśchagaladugdhavartitair asrajaṃ timiram āśu naśyati //
AHS, Utt., 13, 90.1 tathātimuktakairaṇḍaśephālyabhīrujāni ca /
AHS, Utt., 16, 1.4 kārayed upavāsaṃ ca kopād anyatra vātajāt //
AHS, Utt., 16, 4.1 vātaje ghṛtabhṛṣṭaṃ vā yojyaṃ śabaradeśajam /
AHS, Utt., 16, 4.1 vātaje ghṛtabhṛṣṭaṃ vā yojyaṃ śabaradeśajam /
AHS, Utt., 16, 9.1 vātapittakaphasaṃnipātajāṃ netrayor bahuvidhām api vyathām /
AHS, Utt., 16, 11.1 āścyotanaṃ mārutaje kvātho bilvādibhir hitaḥ /
AHS, Utt., 16, 14.2 apsu divyāsu nihitaṃ hitaṃ syande 'srapittaje //
AHS, Utt., 16, 24.1 saindhavaṃ triphalā vyoṣaṃ śaṅkhanābhiḥ samudrajaḥ /
AHS, Utt., 17, 13.2 vātādidūṣitaṃ śrotraṃ māṃsāsṛkkledajā rujam //
AHS, Utt., 17, 24.2 kaphāsṛkkṛmijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ //
AHS, Utt., 18, 1.3 karṇaśūle pavanaje pibed rātrau rasāśitaḥ /
AHS, Utt., 18, 16.2 raktaje pittavat kāryaṃ sirāṃ cāśu vimokṣayet //
AHS, Utt., 18, 23.1 eraṇḍaśigruvaruṇamūlakāt pattraje rase /
AHS, Utt., 18, 31.2 bādhiryaṃ varjayed bālavṛddhayościrajaṃ ca yat //
AHS, Utt., 18, 48.2 svinnāṃ gomayajaiḥ piṇḍair bahuśaḥ parilehikām //
AHS, Utt., 18, 57.1 mūlaṃ kośātakāśvaghnarūpikāsaptaparṇajam /
AHS, Utt., 20, 4.1 bālamūlakajo yūṣaḥ kulatthotthaśca pūjitaḥ /
AHS, Utt., 20, 7.2 śatāhvātvagbalā mūlaṃ śyoṇākairaṇḍabilvajam //
AHS, Utt., 20, 13.1 kaphaje laṅghanaṃ lepaḥ śiraso gaurasarṣapaiḥ /
AHS, Utt., 21, 9.2 kṣatajāvavadīryete pāṭyete cāsakṛt punaḥ //
AHS, Utt., 21, 25.2 śvayathur dantamūleṣu rujāvān pittaraktajaḥ //
AHS, Utt., 21, 29.1 yasmiṃścalanti dantāśca sa vidarbho 'bhighātajaḥ /
AHS, Utt., 21, 41.2 jihvāprabandhajāḥ kaṇṭhe dāruṇā mārgarodhinaḥ //
AHS, Utt., 21, 43.2 kṣiprajā kṣiprapākātirāgiṇī sparśanāsahā //
AHS, Utt., 21, 44.2 taptāṅgāranibhā karṇarukkarī pittajākṛtiḥ //
AHS, Utt., 21, 61.1 mukhasya pittaje pāke dāhoṣe tiktavaktratā /
AHS, Utt., 21, 61.2 kṣārokṣitakṣatasamā vraṇāstadvacca raktaje //
AHS, Utt., 21, 62.1 kaphaje madhurāsyatvaṃ kaṇḍūmatpicchilā vraṇāḥ /
AHS, Utt., 22, 5.2 pittābhighātajāvoṣṭhau jalaukobhirupācaret //
AHS, Utt., 22, 7.1 pittavidradhivaccātra kriyā śoṇitaje 'pi ca /
AHS, Utt., 22, 9.1 svinnaṃ bhinnaṃ vimedaskaṃ dahen medojam agninā /
AHS, Utt., 22, 22.2 kvāthair vā yuktam eraṇḍadvivyāghrībhūkadambajaiḥ //
AHS, Utt., 22, 55.1 kvāthaḥ pānaṃ ca dārvītvaṅnimbatārkṣyakaliṅgajaḥ /
AHS, Utt., 22, 62.1 sāgāradhūmaiḥ kaṭukaiḥ kaphajāṃ pratisārayet /
AHS, Utt., 22, 65.1 galagaṇḍaḥ pavanajaḥ svinno niḥsrutaśoṇitaḥ /
AHS, Utt., 22, 67.1 kālāmṛtārkamūlaiśca puṣpaiśca karahāṭajaiḥ /
AHS, Utt., 22, 69.1 kartavyaṃ kaphaje 'pyetat svedavimlāpane tvati /
AHS, Utt., 22, 108.1 mukhadantamūlagalajāḥ prāyo rogāḥ kaphāsrabhūyiṣṭhāḥ /
AHS, Utt., 23, 10.1 aruciḥ kaphaje mūrdhno gurustimitaśītatā /
AHS, Utt., 23, 15.1 tāmrācchasiṅghāṇakatā karṇanādaśca jantuje /
AHS, Utt., 24, 1.3 śiro'bhitāpe 'nilaje vātavyādhividhiṃ caret /
AHS, Utt., 24, 13.1 kartavyaṃ raktaje 'pyetat pratyākhyāya ca śaṅkhake /
AHS, Utt., 24, 15.1 kṛmije śoṇitaṃ nasyaṃ tena mūrchanti jantavaḥ /
AHS, Utt., 24, 32.1 śuklaromodgame tadvan maṣī meṣaviṣāṇajā /
AHS, Utt., 24, 34.2 māsaṃ vā nimbajaṃ tailaṃ kṣīrabhuṅnāvayed yatiḥ //
AHS, Utt., 24, 57.1 jatrūrdhvajānāṃ vyādhīnām ekatriṃśacchatadvayam /
AHS, Utt., 25, 1.4 nijo doṣaiḥ śarīrotthairāgantur bāhyahetujaḥ //
AHS, Utt., 25, 7.2 pittena kṣiprajaḥ pīto nīlaḥ kapilapiṅgalaḥ //
AHS, Utt., 25, 42.1 athavā kṣālanaṃ kvāthaḥ paṭolīnimbapattrajaḥ /
AHS, Utt., 25, 50.2 sravanto 'śmarījā mūtraṃ ye cānye raktavāhinaḥ //
AHS, Utt., 25, 57.2 ropaṇauṣadhasiddhena tailena kaphavātajān //
AHS, Utt., 25, 59.2 kakubhodumbarāśvatthajambūkaṭphalalodhrajaiḥ //
AHS, Utt., 25, 63.2 catuṣpānnakharomāsthitvakśṛṅgakhurajā maṣī //
AHS, Utt., 25, 65.2 āragvadhādiḥ śleṣmaghnaḥ kaphe miśrāstu miśraje //
AHS, Utt., 26, 30.1 mastuluṅgasrutau khāden mastiṣkān anyajīvajān /
AHS, Utt., 27, 14.2 kadambodumbarāśvatthasarjārjunapalāśajaiḥ //
AHS, Utt., 28, 9.2 śyāvā tāmrā sadāhoṣā ghorarug vātapittajā //
AHS, Utt., 28, 11.2 vraṇatāṃ yānti tāḥ pakvāḥ pramādāt tatra vātajā //
AHS, Utt., 28, 13.1 śataponakasaṃjño 'yam uṣṭragrīvastu pittajaḥ /
AHS, Utt., 28, 20.2 vidārayanti na cirād unmārgī kṣatajaśca saḥ //
AHS, Utt., 28, 21.2 ṣaṭ kṛcchrasādhanāsteṣāṃ nicayakṣatajau tyajet //
AHS, Utt., 28, 28.2 tyaktvopacaryaḥ kṣatajaḥ śalyaṃ śalyavatastataḥ //
AHS, Utt., 28, 42.1 uttamākhadirasārajaṃ rajaḥ śīlayann asanavāribhāvitam /
AHS, Utt., 29, 14.1 sādhyā doṣāsramedojā na tu sthūlakharāścalāḥ /
AHS, Utt., 29, 18.1 teṣvasṛṅmāṃsaje varjye catvāryanyāni sādhayet /
AHS, Utt., 30, 3.1 eṣa vāte viśeṣeṇa kramaḥ pittāsraje punaḥ /
AHS, Utt., 30, 3.2 jalaukaso himaṃ sarvaṃ kaphaje vātiko vidhiḥ //
AHS, Utt., 30, 8.2 ślīpade 'nilaje vidhyet snigdhasvinnopanāhite //
AHS, Utt., 30, 9.2 māsam eraṇḍajaṃ tailaṃ gomūtreṇa samanvitam //
AHS, Utt., 30, 11.2 sirām aṅguṣṭhake viddhvā kaphaje śīlayed yavān //
AHS, Utt., 30, 20.1 anena mālā gaṇḍānāṃ cirajā pūyavāhinī /
AHS, Utt., 30, 23.2 brāhmīrasārkajakṣīragośakṛdrasasaṃyutam //
AHS, Utt., 30, 35.1 śalyajāṃ tilamadhvājyair lepayecchinnaśodhitām /
AHS, Utt., 30, 39.2 āmrātagāyatrijapallavāśca kaṭaṅkaṭeryāvatha cetakī ca //
AHS, Utt., 31, 6.2 cīyate nīrujaiḥ śvetaiḥ śarīraṃ kaphavātajaiḥ //
AHS, Utt., 31, 20.2 rugdāhakaṇḍūkledāḍhyair valmīko 'sau samastajaḥ //
AHS, Utt., 32, 16.2 lepaḥ sanavanītā vā śvetāśvakhurajā maṣī //
AHS, Utt., 32, 31.2 pattraṃ pāṇḍu vaṭasya candanayugaṃ kālīyakaṃ pāradaṃ pattaṅgaṃ kanakatvacaṃ kamalajaṃ bījaṃ tathā kesaram //
AHS, Utt., 33, 9.1 yāpyo raktodbhavasteṣāṃ mṛtyave saṃnipātajaḥ /
AHS, Utt., 33, 11.2 guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ //
AHS, Utt., 33, 13.2 kumbhīkā raktapittotthā jāmbavāsthinibhāśujā //
AHS, Utt., 33, 14.1 alajīṃ mehavad vidyād uttamāṃ pittaraktajām /
AHS, Utt., 33, 17.1 vimardanādiduṣṭena vāyunā carma meḍhrajam /
AHS, Utt., 33, 25.1 māṃsārbudaṃ prāg uditaṃ vidradhiśca tridoṣajaḥ /
AHS, Utt., 34, 22.2 snehanasvedavastyādi vātajāsu viśeṣataḥ //
AHS, Utt., 34, 41.2 garbhadaṃ pittajānāṃ ca rogāṇāṃ paramaṃ hitam //
AHS, Utt., 34, 56.2 palāśadhātakījambūsamaṅgāmocasarjajaḥ //
AHS, Utt., 36, 67.1 piṣṭo govāriṇāṣṭāṅgo hanti gonasajaṃ viṣam /
AHS, Utt., 36, 82.2 tvaṅ manohvā niśe vakraṃ rasaḥ śārdūlajo nakhaḥ //
AHS, Utt., 36, 92.1 tathā droṇāṃ mahādroṇāṃ mānasīṃ sarpajaṃ maṇim /
AHS, Utt., 37, 1.3 sarpāṇām eva viṇmūtraśukrāṇḍaśavakothajāḥ /
AHS, Utt., 37, 29.1 sadyo vṛścikajaṃ daṃśaṃ cakratailena secayet /
AHS, Utt., 37, 32.2 mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam //
AHS, Utt., 37, 35.1 saśaivaloṣṭradaṃṣṭrā ca hanti vṛścikajaṃ viṣam /
AHS, Utt., 37, 40.2 saindhavaṃ ca vinihantyagado 'yaṃ lepato 'likulajaṃ viṣam āśu //
AHS, Utt., 37, 64.2 vikārān kurute tāṃstān pañcame viṣakopajān //
AHS, Utt., 37, 69.1 suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ /
AHS, Utt., 38, 32.2 jalapiṣṭo 'gado hanti nasyādyairākhujaṃ viṣam //
AHS, Utt., 39, 65.2 mūtreṇa śvitrakuṣṭhāni pītas takreṇa pāyujān //
AHS, Utt., 39, 82.1 kaphajo na sa rogo 'sti na vibandho 'sti kaścana /
AHS, Utt., 39, 84.1 vṛkṣās tubarakā nāma paścimārṇavatīrajāḥ /
AHS, Utt., 39, 115.1 tasya kandān vasantānte himavacchakadeśajān /
AHS, Utt., 40, 48.1 mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe /
AHS, Utt., 40, 54.1 nasyaṃ kavaḍo mukhajān nasyāñjanatarpaṇāni netrarujaḥ /
AHS, Utt., 40, 56.1 kāse nidigdhikā pārśvaśūle puṣkarajā jaṭā /
AHS, Utt., 40, 86.2 etad brahmā bhāṣatāṃ brahmajo vā kā nirmantre vaktṛbhedoktiśaktiḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 6.2 tatra hetuviparītaṃ gurusnigdhaśītādije vyādhau laghurūkṣoṣṇādi tathetarasminnitarat /
ASaṃ, 1, 12, 40.2 harītakī jayed vyādhīṃstāṃstāṃśca kaphavātajān //
ASaṃ, 1, 22, 2.1 saptavidhāḥ khalu rogā bhavanti sahagarbhajātapīḍākālaprabhāvasvabhāvajāḥ /
ASaṃ, 1, 22, 2.3 tatra sahajāḥ śukrārtavadoṣānvayāḥ kuṣṭhārśomehādayaḥ pitṛjā mātṛjāśca /
ASaṃ, 1, 22, 2.3 tatra sahajāḥ śukrārtavadoṣānvayāḥ kuṣṭhārśomehādayaḥ pitṛjā mātṛjāśca /
ASaṃ, 1, 22, 2.4 garbhajā jananyapacārāt kaubjyapāṅgulyapaiṅgalyakilāsādayo 'nnarasajā dauhṛdavimānajāśca /
ASaṃ, 1, 22, 2.4 garbhajā jananyapacārāt kaubjyapāṅgulyapaiṅgalyakilāsādayo 'nnarasajā dauhṛdavimānajāśca /
ASaṃ, 1, 22, 2.4 garbhajā jananyapacārāt kaubjyapāṅgulyapaiṅgalyakilāsādayo 'nnarasajā dauhṛdavimānajāśca /
ASaṃ, 1, 22, 2.5 jātajāḥ svāpacārātsaṃtarpaṇajā apatarpaṇajāśca /
ASaṃ, 1, 22, 2.5 jātajāḥ svāpacārātsaṃtarpaṇajā apatarpaṇajāśca /
ASaṃ, 1, 22, 2.5 jātajāḥ svāpacārātsaṃtarpaṇajā apatarpaṇajāśca /
ASaṃ, 1, 22, 2.7 kālajāḥ śītādikṛtā jvarādayo vyāpannajā asaṃrakṣaṇajāśca /
ASaṃ, 1, 22, 2.7 kālajāḥ śītādikṛtā jvarādayo vyāpannajā asaṃrakṣaṇajāśca /
ASaṃ, 1, 22, 2.7 kālajāḥ śītādikṛtā jvarādayo vyāpannajā asaṃrakṣaṇajāśca /
ASaṃ, 1, 22, 2.8 prabhāvajā devagurūllaṅghanaśāpātharvaṇādikṛtā jvarādayaḥ piśācādayaśca /
ASaṃ, 1, 22, 2.9 svabhāvajāḥ kṣutpipāsājarādayaḥ kālajā akālajāśca /
ASaṃ, 1, 22, 2.9 svabhāvajāḥ kṣutpipāsājarādayaḥ kālajā akālajāśca /
ASaṃ, 1, 22, 2.9 svabhāvajāḥ kṣutpipāsājarādayaḥ kālajā akālajāśca /
ASaṃ, 1, 22, 2.10 tatra kālajā rakṣaṇakṛtāḥ arakṣaṇajā akālajāḥ /
ASaṃ, 1, 22, 2.10 tatra kālajā rakṣaṇakṛtāḥ arakṣaṇajā akālajāḥ /
ASaṃ, 1, 22, 2.10 tatra kālajā rakṣaṇakṛtāḥ arakṣaṇajā akālajāḥ /
ASaṃ, 1, 22, 2.11 ta ete samāsataḥ punardvividhā bhavanti pratyutpannakarmajāḥ pūrvakarmajāśca /
ASaṃ, 1, 22, 2.11 ta ete samāsataḥ punardvividhā bhavanti pratyutpannakarmajāḥ pūrvakarmajāśca /
ASaṃ, 1, 22, 2.15 tasmādadṛṣṭahetavaḥ pratyutpannakarmajāḥ /
ASaṃ, 1, 22, 5.6 bāhyahetujāstvāgantavasteṣu vyathā pūrvamupajāyate tato doṣavaiṣamyam /
Bodhicaryāvatāra
BoCA, 8, 60.2 bahvamedhyamayaṃ kāyamamedhyajamapīcchasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 78.2 śokajāny aśruvārīṇi bhavantv ānandajāni naḥ //
BKŚS, 1, 78.2 śokajāny aśruvārīṇi bhavantv ānandajāni naḥ //
BKŚS, 2, 1.1 atha bibhrad durucchedaṃ śokaṃ bhrātṛviyogajam /
BKŚS, 3, 65.1 athānandajanetrāmbusiktānanapayodharā /
BKŚS, 5, 102.2 ādityavaṃśajānāṃ hi saṃniveśaḥ parāyaṇaḥ //
BKŚS, 12, 67.1 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā /
BKŚS, 14, 5.1 tasyāpi pṛthivī nāma mahiṣī prāṃśuvaṃśajā /
BKŚS, 14, 17.1 tenoktaṃ palitaṃ dṛṣṭvā manaḥputrikavaṃśajāḥ /
BKŚS, 14, 49.1 parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau /
BKŚS, 18, 277.1 yāvanīnāmikā yasya jāyā yavanadeśajā /
BKŚS, 18, 509.1 yatra vismṛtavān asmi duḥkhaṃ bhāruṇḍayuddhajam /
BKŚS, 18, 555.1 taruṇīnāṃ hi kanyānāṃ cetojakṣuṇṇacetasām /
BKŚS, 19, 99.1 athaikadā madeneva mahāvyālo mataṅgajaḥ /
BKŚS, 20, 11.2 devī vāsavadattā vā kiṃvā magadhavaṃśajā //
BKŚS, 20, 108.1 āsīn mātaṅganāthendraḥ kṣuṇṇaśatrur mataṅgajaḥ /
BKŚS, 20, 115.1 prārthanābhaṅgajaṃ duḥkham asaṃcintya svayaṃ mayā /
BKŚS, 20, 143.1 asau cānandajasvedastimitair uttanūruhaiḥ /
BKŚS, 27, 35.1 so 'haṃ sucaritair aṅgaiḥ sukhād yuṣmatprasādajāt /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 2, 5, 91.1 etadarthameva vidyāmayaṃ śulkam arjituṃ gato 'bhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko'pi vipradārakaḥ //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
Divyāvadāna
Divyāv, 8, 138.0 tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ samprasthitaḥ //
Divyāv, 17, 210.1 cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṃjñā //
Divyāv, 17, 210.1 cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṃjñā //
Divyāv, 17, 403.1 tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhir nikūjitāḥ //
Divyāv, 17, 405.1 vividhaiḥ sthalajaiḥ śakunakair valgusvarairmanojñasvaraiḥ kāmarūpibhirabhinikūjitāḥ //
Divyāv, 18, 331.1 tatra ca vividhāni jalajāni mālyāni ropitāni tadyathā utpalaṃ padmaṃ kumudaṃ puṇḍarīkaṃ sugandhikaṃ mṛdugandhikam //
Divyāv, 18, 332.1 vividhāni ca puṣkariṇītīreṣu sthalajāni mālyāni ropitāni tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī //
Harivaṃśa
HV, 1, 39.2 nārāyaṇavisargaḥ sa prajās tasyāpy ayonijāḥ //
HV, 2, 1.3 lebhe vai puruṣaḥ patnīṃ śatarūpām ayonijām //
HV, 3, 28.1 bhānos tu bhānavas tāta muhūrtās tu muhūrtajāḥ /
HV, 3, 28.2 lambāyāś caiva ghoṣo 'tha nāgavīthī ca jāmijā //
HV, 3, 54.3 pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ //
HV, 3, 56.1 sarve devagaṇās tāta trayastriṃśat tu kāmajāḥ /
HV, 3, 91.1 sthalajāḥ pakṣiṇo 'bjās ca dharāyāḥ prasavaḥ smṛtaḥ /
HV, 3, 91.1 sthalajāḥ pakṣiṇo 'bjās ca dharāyāḥ prasavaḥ smṛtaḥ /
HV, 8, 7.2 yamaś ca yamunā caiva yamajau saṃbabhūvatuḥ //
HV, 9, 71.1 mukhajenāgninā krodhāl lokān udvartayann iva /
HV, 10, 21.1 tasya satyarathā nāma patnī kekayavaṃśajā /
HV, 11, 11.3 prāṇināṃ niyataṃ hy uktam karmajaṃ phalam ucyate //
HV, 12, 26.1 prāyaścittāni dharmajñā vāṅmanaḥkarmajāni vai /
HV, 13, 39.2 aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā //
HV, 23, 21.1 uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ /
HV, 23, 41.1 ete 'ṅgavaṃśajāḥ sarve rājānaḥ kīrtitā mayā /
HV, 23, 132.3 gāndhāradeśajāś caiva turagā vājināṃ varāḥ //
HV, 23, 168.2 yasyānvavāyajo viṣṇur harir vṛṣṇikulaprabhuḥ //
HV, 26, 5.1 pṛthuśravāḥ pṛthuyaśā rājāsīcchaśabindujaḥ /
HV, 30, 16.2 ekārṇavagate loke tat paṅkajam apaṅkajam //
Kirātārjunīya
Kir, 1, 29.1 akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ /
Kir, 1, 31.1 guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ /
Kir, 2, 11.1 kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye /
Kir, 2, 22.1 kuru tanmatim eva vikrame nṛpa nirdhūya tamaḥ pramādajam /
Kir, 2, 51.1 aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ /
Kir, 2, 51.2 akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ //
Kir, 4, 8.2 cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā //
Kir, 4, 28.1 vipāṇḍu saṃvyānam ivāniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ /
Kir, 5, 14.1 grahavimānagaṇān abhito divaṃ jvalayatauṣadhijena kṛśānunā /
Kir, 5, 26.1 sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ /
Kir, 5, 47.1 kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ /
Kir, 6, 36.1 ṛṣivaṃśajaḥ sa yadi daityakule yadi vānvaye mahati bhūmibhṛtām /
Kir, 7, 40.2 jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām //
Kir, 8, 19.1 vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ /
Kir, 9, 3.1 aṃśupāṇibhir atīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā /
Kir, 9, 63.1 rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu /
Kir, 10, 1.1 atha parimalajām avāpya lakṣmīm avayavadīpitamaṇḍanaśriyas tāḥ /
Kir, 10, 28.2 guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇas tuṣārakālaḥ //
Kir, 12, 52.1 iti cālayann acalasānuvanagahanajān umāpatiḥ /
Kir, 13, 8.1 danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve /
Kir, 14, 59.2 vidhūnitaṃ bhrāntim iyāya saṅginīṃ mahānileneva nidāghajaṃ rajaḥ //
Kir, 15, 42.2 na nānukampya viśikhāḥ śikhādharajavāsasaḥ //
Kir, 16, 28.1 gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena /
Kir, 17, 17.2 gandhena jetuḥ pramukhāgatasya pratidvipasyeva mataṅgajaughaḥ //
Kir, 17, 36.2 anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre //
Kir, 18, 2.1 harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 86.2 ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte //
KumSaṃ, 8, 19.1 cumbanādalakacūrṇadūṣitaṃ śaṅkaro 'pi nayanaṃ lalāṭajam /
KumSaṃ, 8, 65.2 vikriyā na khalu kāladoṣajā nirmalaprakṛtiṣu sthirodayā //
Kāmasūtra
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 2, 5, 12.1 alpadeśāyāśca tvaco daśanadvayasaṃdaṃśajā bindusiddhiḥ //
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 4, 2, 23.1 ātmanaśca sapatnīvikārajaṃ duḥkhaṃ nācakṣīta //
KāSū, 4, 2, 41.1 kulajāsu tu prītyā varteta //
KāSū, 4, 2, 65.1 ekasyāṃ yā ratikrīḍā vaikṛtaṃ vā śarīrajam /
KāSū, 5, 1, 13.2 aśaktijānyupāyapradarśanāt /
KāSū, 5, 1, 13.5 tatparibhavajāni praṇatyā /
KāSū, 6, 6, 22.4 teṣāṃ ca saṃgharṣaje abhigamane kāryāṇi lakṣayet /
KāSū, 7, 1, 3.9 tathā khadirasārajāni śakalāni tanūni yaṃ vṛkṣam utkīrya nidadhyāt tatpuṣpagandhāni bhavanti /
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //
KāSū, 7, 2, 25.0 sa yāvajjīvaṃ śūkajo nāma śopho viṭānām //
Kātyāyanasmṛti
KātySmṛ, 1, 17.2 tatkriyā baliṣaḍbhāgaṃ śubhāśubhanimittajam //
KātySmṛ, 1, 930.1 aputrasyātha kulajā patnī duhitaro 'pi vā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 202.1 yad apītādijanyaṃ syāt kṣībatvādyanyahetujam /
Kāvyālaṃkāra
KāvyAl, 3, 55.2 vindhyaṃ mahāniva ghanaḥ samaye'bhivarṣann ānandajair nayanavāribhirukṣatu tvām //
KāvyAl, 6, 29.2 tam ādriyeta prāyeṇa na tu yogavibhāgajam //
Kūrmapurāṇa
KūPur, 1, 2, 34.2 vārtopāyaṃ punaścakrurhastasiddhiṃ ca karmajām /
KūPur, 1, 4, 20.2 indriyāṇi tathā devāḥ sarvaṃ tasyātmajaṃ jagat //
KūPur, 1, 4, 21.1 manastvavyaktajaṃ proktaṃ vikāraḥ prathamaḥ smṛtaḥ /
KūPur, 1, 4, 49.1 hiraṇyagarbho bhagavān brahmā vai kanakāṇḍajaḥ /
KūPur, 1, 9, 4.2 aṇḍajo jagatāmīśastanno vaktumihārhasi //
KūPur, 1, 9, 28.1 tatra yogabalenāsau praviśya kanakāṇḍajaḥ /
KūPur, 1, 9, 46.2 tasya tat krodhajaṃ vākyaṃ śrutvā viṣṇurabhāṣata //
KūPur, 1, 10, 21.1 sarvāṃstānaśrujān dṛṣṭvā brahmātmānam anindata /
KūPur, 1, 11, 81.2 kratuḥ prathamajā nābhiramṛtasyātmasaṃśrayā //
KūPur, 1, 11, 100.1 vyaktā prathamajā brāhmī mahatī jñānarūpiṇī /
KūPur, 1, 14, 31.2 prāpya ghoraṃ kaliyugaṃ kalijaiḥ kila pīḍitāḥ //
KūPur, 1, 14, 44.2 romajā iti vikhyātāstasya sāhāyyakāriṇaḥ //
KūPur, 1, 15, 10.1 lambāyāścātha ghoṣo vai nāgavīthī tu jāmijā /
KūPur, 1, 15, 207.2 nekṣate 'jñānajān doṣān gṛhṇāti ca guṇānapi //
KūPur, 1, 19, 7.1 asūta saumyajaṃ devī purūravasamuttamam /
KūPur, 1, 20, 60.2 śrutāyurabhavat tasmādete ikṣvākuvaṃśajāḥ /
KūPur, 1, 25, 100.2 śūlapāṇirbhaviṣyāmi krodhajastava putrakaḥ //
KūPur, 1, 26, 9.2 yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ //
KūPur, 1, 27, 54.2 vāṅmanaḥkāyajair duḥkhair nirvedo jāyate nṛṇām //
KūPur, 1, 28, 35.2 vijitya kalijān doṣān yānti te paramaṃ padam //
KūPur, 1, 41, 38.2 vārijaiḥ syandano yuktastenāsau yāti sarvataḥ //
KūPur, 1, 41, 39.1 śukrasya bhūmijairaśvaiḥ syandano daśabhirvṛtaḥ /
KūPur, 1, 45, 32.2 ṛkṣavatpādajā nadyaḥ sarvapāpaharā nṛṇām //
KūPur, 2, 2, 24.2 antaḥkaraṇajair bhāvairātmā tadvanna lipyate //
KūPur, 2, 5, 5.1 yatpādapaṅkajaṃ smṛtvā puruṣo 'jñānajaṃ bhayam /
KūPur, 2, 6, 11.2 dattavānātmajān vedān kalpādau caturo dvijāḥ //
KūPur, 2, 11, 30.2 prāṇaḥ svadehajo vāyurāyāmastannirodhanam //
KūPur, 2, 11, 66.1 madātmā manmayo bhasma gṛhītvā hyagnihotrajam /
KūPur, 2, 11, 130.1 mamovāca purā devaḥ satīdehabhavāṅgajaḥ /
KūPur, 2, 12, 15.2 yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca //
KūPur, 2, 15, 10.1 amātṛgotraprabhavāmasamānarṣigotrajām /
KūPur, 2, 16, 64.2 na laukikaiḥ stavairdevāṃstoṣayed bāhyajairapi //
KūPur, 2, 31, 1.3 kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi //
KūPur, 2, 31, 7.1 tasyaivaṃ manyamānasya jajñe nārāyaṇāṃśajaḥ /
KūPur, 2, 32, 9.1 tapasāpanunutsustu suvarṇasteyajaṃ malam /
KūPur, 2, 41, 20.2 ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam //
Laṅkāvatārasūtra
LAS, 2, 30.2 kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ //
LAS, 2, 49.1 kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ /
LAS, 2, 67.2 yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ //
LAS, 2, 101.44 saha taireva mahāmate pañcabhirvijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ taddhetujaśarīraṃ pravartate /
Liṅgapurāṇa
LiPur, 1, 1, 22.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 1, 3, 32.1 ākāśenāvṛto vāyurahaṃkāreṇa śabdajaḥ /
LiPur, 1, 5, 28.1 ardhanārīśvaraṃ dṛṣṭvā sargādau kanakāṇḍajaḥ /
LiPur, 1, 5, 29.1 tasyāścaivāṃśajāḥ sarvāḥ striyastribhuvane tathā /
LiPur, 1, 6, 16.3 pradakṣiṇīkṛtya tadā bhagavānkanakāṇḍajaḥ //
LiPur, 1, 6, 30.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 1, 8, 45.1 prāṇaḥ svadehajo vāyuryamastasya nirodhanam /
LiPur, 1, 9, 4.1 vyādhayo dhātuvaiṣamyāt karmajā doṣajās tathā /
LiPur, 1, 9, 4.1 vyādhayo dhātuvaiṣamyāt karmajā doṣajās tathā /
LiPur, 1, 15, 6.2 saṃharāmi na saṃdehaḥ sarvaṃ pātakajaṃ vibho //
LiPur, 1, 16, 26.1 vaikuṇṭhena viśuddhena mama vāmāṅgajena vā /
LiPur, 1, 17, 60.2 ekākṣarādakārākhyo bhagavānkanakāṇḍajaḥ //
LiPur, 1, 20, 64.2 ghrāṇajena ca vātena kampyamānaṃ tvayā saha //
LiPur, 1, 20, 65.1 dodhūyate mahāpadmaṃ svacchandaṃ mama nābhijam /
LiPur, 1, 20, 68.2 tasya tatkrodhajaṃ vākyaṃ śrutvā harirabhāṣata //
LiPur, 1, 23, 16.2 tasmāttatpuruṣatvaṃ vai mamaitatkanakāṇḍaja //
LiPur, 1, 26, 7.1 tathā saurāṇi sūktāni ṛgyajuḥsāmajāni ca /
LiPur, 1, 26, 35.1 śodhya bhasma yathānyāyaṃ praṇavenāgnihotrajam /
LiPur, 1, 29, 68.2 ajñānācchāpajā śaktiḥ kuṇṭhitāsyanirīkṣaṇāt //
LiPur, 1, 33, 3.2 strīliṅgamakhilaṃ devī prakṛtirmama dehajā //
LiPur, 1, 37, 5.3 ayonijaṃ mṛtyuhīnaṃ putramicchāmi suvrata //
LiPur, 1, 37, 6.2 putraṃ dāsyāmi viprarṣe yonijaṃ mṛtyusaṃyutam /
LiPur, 1, 37, 7.1 na dāsyati sutaṃ te 'tra mṛtyuhīnamayonijam /
LiPur, 1, 37, 8.2 yonijaś ca mahātejāś cāṇḍajaḥ padmasaṃbhavaḥ //
LiPur, 1, 37, 8.2 yonijaś ca mahātejāś cāṇḍajaḥ padmasaṃbhavaḥ //
LiPur, 1, 37, 9.1 maheśvarāṅgajaścaiva bhavānyāstanayaḥ prabhuḥ /
LiPur, 1, 37, 11.1 tasmādayonije putre mṛtyuhīne prayatnataḥ /
LiPur, 1, 37, 21.2 tava vāmāṅgajo viṣṇurdakṣiṇāṅgabhavo hyaham //
LiPur, 1, 37, 34.2 viveśa cāṇḍajaṃ taṃ tu grastastena mahātmanā //
LiPur, 1, 38, 3.1 ahaṃ vāmāṅgajo brahman śaṅkarasya mahātmanaḥ /
LiPur, 1, 39, 67.1 vāṅmanaḥkarmajair duḥkhairnirvedo jāyate tataḥ /
LiPur, 1, 40, 54.1 sa hatvā sarvaśaścaiva rājñastāñśūdrayonijān /
LiPur, 1, 40, 78.1 kalijaiḥ saha te sarve nirviśeṣāstadābhavan /
LiPur, 1, 40, 82.2 tathā kārtayugānāṃ tu kalijeṣviha saṃbhavaḥ //
LiPur, 1, 41, 13.1 tasmādbrahmā mahādevyāścāṃśajaś ca haris tathā /
LiPur, 1, 41, 13.2 aṇḍajaḥ padmajaścaiva bhavāṅgabhava eva ca //
LiPur, 1, 41, 24.2 tasya hṛtkamalasthasya niyogāccāṃśajo vibhuḥ //
LiPur, 1, 41, 60.3 tasmācchilāda lokeṣu durlabho vai tvayonijaḥ //
LiPur, 1, 41, 62.1 na durlabho mṛtyuhīnastava putro hyayonijaḥ /
LiPur, 1, 41, 63.1 ayonijaṃ mṛtyuhīnamasamarthaṃ niveditum /
LiPur, 1, 42, 9.3 ayonijaṃ mṛtyuhīnaṃ putramicchāmi sattama //
LiPur, 1, 42, 12.1 tava putro bhaviṣyāmi nandināmnā tvayonijaḥ /
LiPur, 1, 42, 28.1 ayonija namastubhyaṃ jagadyone pitāmaha /
LiPur, 1, 44, 24.2 tāmrajaṃ mṛnmayaṃ caiva sarvatīrthāmbupūritam //
LiPur, 1, 54, 49.1 viriñcocchvāsajāḥ sarve pravahaskandhajāstataḥ /
LiPur, 1, 54, 49.1 viriñcocchvāsajāḥ sarve pravahaskandhajāstataḥ /
LiPur, 1, 54, 54.1 pakṣajāḥ kalpajāḥ sarve parvatānāṃ mahattamāḥ /
LiPur, 1, 54, 56.1 āgneyānāṃ śvāsajānāṃ pakṣajānāṃ dvijarṣabhāḥ /
LiPur, 1, 58, 7.2 vighnānāṃ vyomajaṃ devaṃ gajāsyaṃ tu vināyakam //
LiPur, 1, 59, 11.1 vaidyuto'bjastu vijñeyasteṣāṃ vakṣye tu lakṣaṇam /
LiPur, 1, 59, 12.2 jale cābjaḥ samāviṣṭo nādbhir agniḥ praśāmyati //
LiPur, 1, 62, 4.2 agrajāyāmabhūtputraḥ sunītyāṃ tu mahāyaśāḥ //
LiPur, 1, 63, 17.2 lambāyā ghoṣanāmāno nāgavīthistu yāmijaḥ //
LiPur, 1, 64, 12.2 garbhastho mama sarvārthasādhakaḥ śaktijo yataḥ //
LiPur, 1, 64, 21.1 matsamastava pautro'sau śaktijaḥ śaktimānmune /
LiPur, 1, 64, 28.2 adṛśyantī jaghānātha śaktijasyālayaṃ śubhā //
LiPur, 1, 66, 10.2 tasya satyavratā nāma bhāryā kaikayavaṃśajā //
LiPur, 1, 70, 63.2 tasya vāmāṅgajo viṣṇuḥ sarvadevanamaskṛtaḥ //
LiPur, 1, 70, 106.1 hiraṇyamasya garbho'bhūddhiraṇyasyāpi garbhajaḥ /
LiPur, 1, 70, 189.1 samānajo vasiṣṭhaś ca apānānnirmame kratum /
LiPur, 1, 70, 190.1 dharmādayaḥ prathamajāḥ sarve te brahmaṇaḥ sutāḥ /
LiPur, 1, 71, 124.1 kalpakadrumajaiḥ puṣpaiḥ śobhitairalakaiḥ śubhaiḥ /
LiPur, 1, 72, 93.2 chatrāntā ratnajākāśātpatantīva saridvarā //
LiPur, 1, 74, 7.1 dārujaṃ nairṛtir bhaktyā yamo mārakataṃ śubham /
LiPur, 1, 74, 14.1 śailajaṃ prathamaṃ proktaṃ taddhi sākṣāccaturvidham /
LiPur, 1, 74, 14.2 dvitīyaṃ ratnajaṃ tacca saptadhā munisattamāḥ //
LiPur, 1, 74, 15.1 tṛtīyaṃ dhātujaṃ liṅgamaṣṭadhā parameṣṭhinaḥ /
LiPur, 1, 74, 15.2 turīyaṃ dārujaṃ liṅgaṃ tattu ṣoḍaśadhocyate //
LiPur, 1, 74, 17.1 śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam /
LiPur, 1, 74, 17.1 śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam /
LiPur, 1, 74, 17.2 dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam //
LiPur, 1, 74, 17.2 dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam //
LiPur, 1, 74, 18.2 śailajaṃ cottamaṃ proktaṃ madhyamaṃ caiva dhātujam //
LiPur, 1, 74, 18.2 śailajaṃ cottamaṃ proktaṃ madhyamaṃ caiva dhātujam //
LiPur, 1, 74, 21.2 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam //
LiPur, 1, 74, 21.2 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam //
LiPur, 1, 74, 21.2 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam //
LiPur, 1, 74, 21.2 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam //
LiPur, 1, 74, 26.1 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam /
LiPur, 1, 74, 26.1 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam /
LiPur, 1, 74, 26.1 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam /
LiPur, 1, 74, 26.1 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam /
LiPur, 1, 75, 11.2 vāyavo ghrāṇajāstasya gatiḥ śrautaṃ smṛtis tathā //
LiPur, 1, 79, 17.1 śamīpuṣpair bṛhatpuṣpair unmattāgastyajairapi /
LiPur, 1, 79, 29.2 āyasaṃ tāmrajaṃ vāpi raupyaṃ sauvarṇikaṃ tathā //
LiPur, 1, 81, 25.1 śailaṃ vā dārujaṃ vāpi mṛnmayaṃ vā savedikam /
LiPur, 1, 82, 17.1 menāyā nandinī devī vārijā vārijekṣaṇā /
LiPur, 1, 85, 185.2 viniyogajamāyuṣyamārogyaṃ tanunityatā //
LiPur, 1, 86, 19.1 udbhijjaḥ svedajaścaiva aṇḍajo vai jarāyujaḥ /
LiPur, 1, 86, 19.1 udbhijjaḥ svedajaścaiva aṇḍajo vai jarāyujaḥ /
LiPur, 1, 86, 19.1 udbhijjaḥ svedajaścaiva aṇḍajo vai jarāyujaḥ /
LiPur, 1, 86, 19.1 udbhijjaḥ svedajaścaiva aṇḍajo vai jarāyujaḥ /
LiPur, 1, 86, 101.1 itthaṃ prasannaṃ vijñānaṃ gurusaṃparkajaṃ dhruvam /
LiPur, 1, 86, 125.1 madraktaścābhyaseddhyānaṃ gurusaṃparkajaṃ dhruvam /
LiPur, 1, 86, 133.1 tadākāśaṃ ca vijñānaṃ śabdajaṃ vyomasaṃbhavam /
LiPur, 1, 87, 17.2 aṇḍajaś codbhijjo vāpi svedajo vāpi mucyate //
LiPur, 1, 87, 17.2 aṇḍajaś codbhijjo vāpi svedajo vāpi mucyate //
LiPur, 1, 87, 22.1 sarve bhavāṃśajā nūnaṃ gatistveṣāṃ sa eva vai /
LiPur, 1, 89, 70.2 śucirākarajaṃ teṣāṃ śvā mṛgagrahaṇe śuciḥ //
LiPur, 1, 89, 97.1 rasollāsā kṛte vṛttistretāyāṃ gṛhavṛkṣajā /
LiPur, 1, 92, 69.2 gavāṃ stanyajatoyena tīrthaṃ puṇyatamaṃ mahat //
LiPur, 1, 98, 134.1 trilokātmā trilokeśaḥ śuddhaḥ śuddhī rathākṣajaḥ /
LiPur, 1, 99, 2.1 menājatvaṃ mahādevyā dakṣayajñavimardanam /
LiPur, 1, 99, 20.1 rudrasya krodhajenaiva vahninā haviṣā surāḥ /
LiPur, 1, 100, 4.1 so'sṛjad vīrabhadraś ca gaṇeśānromajāñchubhān /
LiPur, 1, 100, 11.2 romajaiḥ sahito bhadraḥ kālāgnirivacāparaḥ //
LiPur, 1, 100, 32.2 vāyunā preritaṃ caiva prāṇajena pinākinā //
LiPur, 1, 100, 41.1 prasīda kṣamyatāṃ sarvaṃ romajaiḥ saha suvrata /
LiPur, 1, 101, 18.1 bhagavaṃstārako nāma tārajo dānavottamaḥ /
LiPur, 1, 101, 28.2 svāheyaḥ kārtikeyaś ca gāṅgeyaḥ śaradhāmajaḥ //
LiPur, 1, 101, 41.1 tato'sya netrajo vahnirmadanaṃ pārśvataḥ sthitam /
LiPur, 1, 103, 25.2 vīrabhadraścatuḥṣaṣṭyā romajāścaiva koṭibhiḥ //
LiPur, 1, 106, 23.1 stanajena tadā sārdhaṃ kopamasyāḥ papau punaḥ /
LiPur, 1, 107, 14.1 bhavaprasādajaṃ sarvaṃ nānyadevaprasādajam /
LiPur, 1, 107, 14.1 bhavaprasādajaṃ sarvaṃ nānyadevaprasādajam /
LiPur, 1, 108, 6.2 naṣṭameva malaṃ sarvaṃ kāyajaṃ karmmajaṃ tathā //
LiPur, 1, 108, 6.2 naṣṭameva malaṃ sarvaṃ kāyajaṃ karmmajaṃ tathā //
LiPur, 2, 5, 8.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 2, 5, 35.1 maheśvarāṅgajo madhye puṣkaraḥ khagamaḥ khagaḥ /
LiPur, 2, 5, 111.2 bhavadbhyāṃ kimidaṃ tatra kṛtaṃ buddhivimohajam //
LiPur, 2, 6, 60.1 rudraprasādajāśceti na vadanti durātmakāḥ /
LiPur, 2, 12, 29.1 yajamānāhvayā yā sā tanuścāhutijā tayā /
LiPur, 2, 18, 55.2 agnirityādinā bhasma gṛhītvā hyagnihotrajam //
LiPur, 2, 20, 16.1 guruprasādajaṃ divyamanāyāsena muktidam /
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 26, 2.1 agnirityādinā bhasma gṛhītvā hyagnihotrajam /
LiPur, 2, 27, 41.1 tāmrajāni yathānyāyaṃ praṇavenārghyavāriṇā /
LiPur, 2, 27, 53.1 bhadrāmāgneyacakre tu yāmye tu kanakāṇḍajām /
LiPur, 2, 45, 88.2 bhavatyeva na saṃdehastasyāścānvayajā api //
LiPur, 2, 47, 7.1 hemaratnamayaṃ vāpi rājataṃ tāmrajaṃ tu vā /
LiPur, 2, 47, 31.1 brahmajajñānamantreṇa brahmabhāgaṃ prabhostathā /
LiPur, 2, 48, 4.3 sarve rudrāṃśajā yasmātsaṃkṣepeṇa vadāmi vaḥ //
LiPur, 2, 48, 17.1 śivāsyajāyai vidmahe devarūpāyai dhīmahi /
LiPur, 2, 48, 34.2 pañca brahmāṅgajānīha pañcabhūtamayāni ca //
LiPur, 2, 50, 37.2 evaṃ kṛte nṛpendrasya śatravaḥ kulajaiḥ saha //
Matsyapurāṇa
MPur, 1, 31.1 svedāṇḍajodbhido ye vai ye ca jīvā jarāyujāḥ /
MPur, 2, 16.1 manur apyāsthito yogaṃ vāsudevaprasādajam /
MPur, 5, 18.2 lambāyāṃ ghoṣanāmāno nāgavīthī tu yāmijā //
MPur, 14, 13.2 aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā //
MPur, 17, 20.1 jalajaṃ vātha kurvīta tathā sāgarasambhavam /
MPur, 17, 32.2 sapta pārṣatamāṃsena tathāṣṭāv eṇajena tu //
MPur, 17, 33.2 śaśakūrmajamāṃsena māsānekādaśaiva tu //
MPur, 38, 10.1 saṃsvedajā hy aṇḍajā hy udbhidaśca sarīsṛpāḥ kṛmayo 'py apsu matsyāḥ /
MPur, 38, 10.1 saṃsvedajā hy aṇḍajā hy udbhidaśca sarīsṛpāḥ kṛmayo 'py apsu matsyāḥ /
MPur, 45, 24.2 anamitrānvayo hy eṣa vyākhyāto vṛṣṇivaṃśajaḥ //
MPur, 47, 240.2 mānuṣāḥ sapta yānyāstu śāpajāstā nibodhata //
MPur, 48, 7.2 āraṭṭadeśajāstasya turagā vājināṃ varāḥ //
MPur, 48, 42.2 ato 'ṃśajo bṛhatkīrtir bṛhaspatirivaujasā //
MPur, 48, 86.1 vidhūya mātṛjaṃ kāyaṃ brāhmaṇyaṃ prāptavānvibhuḥ /
MPur, 67, 16.2 candroparāgajāṃ pīḍāṃ vināśayatu śaṃkaraḥ //
MPur, 72, 11.2 atha tadbhīmavaktrasya svedabindurlalāṭajaḥ //
MPur, 96, 10.2 citravallīphalaṃ tadvatkūṭaśālmalijaṃ phalam //
MPur, 100, 5.1 devena brahmaṇā dattaṃ yānamasya yato'mbujam /
MPur, 118, 42.1 jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ /
MPur, 118, 42.1 jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ /
MPur, 125, 34.2 vāyubhiḥ stanitaṃ caiva vidyutastvagnijāḥ smṛtāḥ //
MPur, 129, 20.1 bhūmyānāṃ jalajānāṃ ca śāpānāṃ munitejasām /
MPur, 130, 1.2 iti cintāyuto daityo divyopāyaprabhāvajam /
MPur, 133, 14.1 vyapagacchatu vo devā mahaddānavajaṃ bhayam /
MPur, 133, 25.2 vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ //
MPur, 133, 25.2 vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ //
MPur, 138, 24.1 tathottaraṃ so'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ /
MPur, 139, 27.1 dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā /
MPur, 145, 10.1 caturaśītikaiścaiva kalijairaṅgulaiḥ smṛtam /
MPur, 146, 20.2 devendropendrapūṣādyāḥ sarve te ditijā matāḥ //
MPur, 153, 139.1 cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam /
MPur, 154, 256.2 bhṛṅgānuyātāṃ saṃgṛhya puṣpitāṃ sahakārajām //
MPur, 154, 300.3 sakhībhyāmanuyātā tu niyatā nagarājajā //
MPur, 154, 303.2 jalajasthalajaiḥ puṣpaiḥ protphullairupaśobhitam //
MPur, 154, 303.2 jalajasthalajaiḥ puṣpaiḥ protphullairupaśobhitam //
MPur, 154, 354.1 jātā sasarja ṣaḍvargān buddhipūrvān svakarmajān /
MPur, 154, 459.2 ajātijāḥ kimiti na ṣaḍjamadhyamapṛthusvaraṃ bahutaramatra vakṣyate //
MPur, 154, 461.1 visaṃhatāḥ kimiti na ṣāḍgavādayaḥ svagītakair lalitapadaprayogajaiḥ /
MPur, 154, 474.1 mā capale madanavyatiṣaṅgaṃ śaṃkarajaṃ skhalanena vada tvam /
MPur, 158, 10.3 uvācoditapūrṇendudyutiṃ ca himaśailajām //
MPur, 158, 42.2 tatastā ūcurakhilaṃ kṛttikā himaśailajām //
MPur, 161, 66.2 ete cānye ca bahavastatra kānanajā drumāḥ //
MPur, 172, 6.1 prasādajaṃ hyasya vibhoradityāḥ putrakāraṇam /
MPur, 173, 17.1 kharastu vikṣarandarpānnetrābhyāṃ roṣajaṃ jalam /
Meghadūta
Megh, Pūrvameghaḥ, 12.2 kāle kāle bhavati bhavato yasya saṃyogametya snehavyaktiściravirahajaṃ muñcato bāṣpamuṣṇam //
Megh, Pūrvameghaḥ, 28.1 viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcannudyānānāṃ navajalakaṇair yūthikājālakāni /
Megh, Pūrvameghaḥ, 49.2 vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim //
Megh, Uttarameghaḥ, 2.2 cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām //
Megh, Uttarameghaḥ, 4.1 ānandotthaṃ nayanasalilaṃ yatra nānyair nimittair nānyas tāpaṃ kusumaśarajād iṣṭasaṃyogasādhyāt /
Megh, Uttarameghaḥ, 31.2 matsaṃbhogaḥ kathamupanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśam //
Nyāyabindu
NyāBi, 1, 11.0 bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ca iti //
Nāradasmṛti
NāSmṛ, 1, 1, 18.1 samayasyānapākarma vivādaḥ kṣetrajas tathā /
NāSmṛ, 2, 5, 3.2 ete karmakarāḥ proktā dāsās tu gṛhajādayaḥ //
NāSmṛ, 2, 11, 1.2 kṣetrādhikārā yatra syur vivādaḥ kṣetrajas tu saḥ //
NāSmṛ, 2, 12, 108.2 prātilomyena yatraiko dvau jñeyau cānulomajau //
NāSmṛ, 2, 12, 109.1 sūtādyāḥ pratilomās tu ye jātipratilomajāḥ /
NāSmṛ, 2, 15/16, 26.1 sahāsanam abhiprepsur utkṛṣṭasyāvakṛṣṭajaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 77.1 dṛṣṭvā teṣāṃ vyavasitaṃ daityānāṃ viprakārajam /
NāṭŚ, 2, 89.1 latābandhāśca kartavyāścaritaṃ cātmabhogajam /
NāṭŚ, 2, 96.1 raṅgapīṭhāvalokyaṃ tu kuryādāsanajaṃ vidhim /
NāṭŚ, 6, 16.2 punaśca bhāvānvakṣyāmi sthāyisaṃcārisattvajān //
NāṭŚ, 6, 71.1 etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.16 yasmād ayaṃ brahmāvartadeśajaḥ kulajaḥ paṭvindriyo vividiṣādisampannaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 1, 1, 40.16 yasmād ayaṃ brahmāvartadeśajaḥ kulajaḥ paṭvindriyo vividiṣādisampannaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 1, 1, 43.12 sa punaḥ puruṣasyādhyayanādinaimittikatvād anyatarakarmajaḥ sthāṇuśyenavat /
PABh zu PāśupSūtra, 1, 1, 43.13 codanādhyayanādivacanād meṣavad ubhayakarmajaḥ /
PABh zu PāśupSūtra, 1, 8, 5.0 gītam api gāndharvaśāstrasamayānabhiṣvaṅgeṇa yatra bhagavato maheśvarasya sabhāyāṃ gauṇadravyajakarmajāni nāmāni cintyante tat //
PABh zu PāśupSūtra, 1, 8, 5.0 gītam api gāndharvaśāstrasamayānabhiṣvaṅgeṇa yatra bhagavato maheśvarasya sabhāyāṃ gauṇadravyajakarmajāni nāmāni cintyante tat //
PABh zu PāśupSūtra, 1, 9, 255.2 saṃsargajāśca ye doṣā ye cānye pitṛmātṛjāḥ /
PABh zu PāśupSūtra, 1, 9, 255.2 saṃsargajāśca ye doṣā ye cānye pitṛmātṛjāḥ /
PABh zu PāśupSūtra, 1, 10, 3.0 tasya vāsaḥ pañcavidham aṇḍajaṃ voḍajaṃ vālajaṃ valkalajaṃ carmajaṃ vā //
PABh zu PāśupSūtra, 1, 10, 3.0 tasya vāsaḥ pañcavidham aṇḍajaṃ voḍajaṃ vālajaṃ valkalajaṃ carmajaṃ vā //
PABh zu PāśupSūtra, 1, 10, 3.0 tasya vāsaḥ pañcavidham aṇḍajaṃ voḍajaṃ vālajaṃ valkalajaṃ carmajaṃ vā //
PABh zu PāśupSūtra, 1, 10, 3.0 tasya vāsaḥ pañcavidham aṇḍajaṃ voḍajaṃ vālajaṃ valkalajaṃ carmajaṃ vā //
PABh zu PāśupSūtra, 2, 12, 15.0 atra harṣo nāma divyeṣu viṣayeṣu vidhānajadharmaprakāśiteṣu prītituṣṭipramodāḥ //
PABh zu PāśupSūtra, 2, 15, 12.0 saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni //
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 1.0 tatra pramāṇābhāsajaṃ jñānaṃ mithyājñānam uktaṃ saṃśayaviparyayādilakṣaṇam //
Saṃvitsiddhi
SaṃSi, 1, 115.2 rūpabhedaḥ kṛtasya 'yaṃ yady avidyāprasādajaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 30.1 jaṅgamāḥ khalv api caturvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ /
Su, Sū., 1, 30.1 jaṅgamāḥ khalv api caturvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ /
Su, Sū., 1, 30.1 jaṅgamāḥ khalv api caturvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ /
Su, Sū., 1, 30.1 jaṅgamāḥ khalv api caturvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ /
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 14, 12.1 rasajaṃ puruṣaṃ vidyād rasaṃ rakṣetprayatnataḥ /
Su, Sū., 14, 34.1 tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāśca ye /
Su, Sū., 16, 19.2 tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 5.4 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti /
Su, Sū., 17, 5.4 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti /
Su, Sū., 18, 10.2 aṣṭabhāgaṃ tu kaphaje snehamātrāṃ pradāpayet //
Su, Sū., 18, 40.1 pittaje raktaje vāpi sakṛdeva parikṣipet /
Su, Sū., 18, 40.1 pittaje raktaje vāpi sakṛdeva parikṣipet /
Su, Sū., 18, 40.2 asakṛt kaphaje vāpi vātaje ca vicakṣaṇaḥ //
Su, Sū., 18, 40.2 asakṛt kaphaje vāpi vātaje ca vicakṣaṇaḥ //
Su, Sū., 20, 21.1 viruddhāśanajān rogān pratihanti virecanam /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 22, 10.1 āmāśayāt kalāyāmbhonibhaś ca trikasaṃdhijaḥ /
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 25, 7.2 prāyaśaḥ kṣudrarogāś ca puppuṭau tāludantajau //
Su, Sū., 25, 8.2 vastistathāśmarīhetor medojā ye ca kecana //
Su, Sū., 25, 9.2 medojo dantavaidarbho granthirvartmādhijihvikā //
Su, Sū., 25, 13.1 kuṣṭhāni vāyuḥ sarujaḥ śopho yaścaikadeśajaḥ /
Su, Sū., 25, 16.1 pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ /
Su, Sū., 25, 21.1 śaṇajakṣaumasūtrābhyāṃ snāyvā vālena vā punaḥ /
Su, Sū., 28, 15.1 kṛṣṇāstu ye tanusrāvā vātajā marmatāpinaḥ /
Su, Sū., 30, 21.2 paśyatyekāṅgahīnāṃ vā vikṛtāṃ vānyasattvajām //
Su, Sū., 31, 19.2 puruṣaṃ hanti nārīṃ tu mukhajo guhyajo dvayam //
Su, Sū., 31, 19.2 puruṣaṃ hanti nārīṃ tu mukhajo guhyajo dvayam //
Su, Sū., 34, 7.1 doṣāgantujamṛtyubhyo rasamantraviśāradau /
Su, Sū., 35, 25.1 viṣamo vātajān rogāṃstīkṣṇaḥ pittanimittajān /
Su, Sū., 35, 25.1 viṣamo vātajān rogāṃstīkṣṇaḥ pittanimittajān /
Su, Sū., 35, 44.1 na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ /
Su, Sū., 37, 5.1 āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ /
Su, Sū., 37, 5.1 āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ /
Su, Sū., 37, 5.2 vidhirviṣaghno viṣaje pittaghno 'pi hitastathā //
Su, Sū., 37, 28.2 tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate //
Su, Sū., 41, 7.2 bhūtejovārijair dravyaiḥ śamaṃ yāti samīraṇaḥ /
Su, Sū., 41, 7.3 bhūmyambuvāyujaiḥ pittaṃ kṣipramāpnoti nirvṛtim //
Su, Sū., 41, 8.1 khatejo'nilajaiḥ śleṣmā śamameti śarīriṇām /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 44, 4.1 taileṣveraṇḍajaṃ tailaṃ svarase kāravellikā /
Su, Sū., 44, 6.2 guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat //
Su, Sū., 44, 20.1 bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān /
Su, Sū., 44, 49.1 catuḥsnehaṃ śakṛcchukravātasaṃrodhajā rujaḥ /
Su, Sū., 45, 90.2 takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ //
Su, Sū., 46, 16.1 sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ /
Su, Sū., 46, 46.2 sahādvayaṃ mūlakajāśca śimbāḥ kuśimbivallīprabhavāstu śimbāḥ //
Su, Sū., 46, 50.2 abhūmijaṃ navaṃ cāpi na dhānyaṃ guṇavat smṛtam //
Su, Sū., 46, 120.1 balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ /
Su, Sū., 46, 120.2 samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ //
Su, Sū., 46, 122.2 sarastaḍāgajānāṃ tu viśeṣeṇa śiro laghu //
Su, Sū., 46, 123.1 adūragocarā yasmāttasmād utsodapānajāḥ /
Su, Sū., 46, 135.2 jalajānūpajā grāmyāḥ kravyādaikaśaphāstathā //
Su, Sū., 46, 135.2 jalajānūpajā grāmyāḥ kravyādaikaśaphāstathā //
Su, Sū., 46, 171.1 viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru /
Su, Sū., 46, 179.1 phalaṃ svādurasaṃ teṣāṃ tālajaṃ guru pittajit /
Su, Sū., 46, 210.1 vyādhitaṃ kṛmijuṣṭaṃ ca pākātītam akālajam /
Su, Sū., 46, 266.1 īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajam /
Su, Sū., 46, 277.1 svādupākarasaṃ śākaṃ durjaraṃ harimanthajam /
Su, Sū., 46, 278.2 śophaghnamuṣṇavīryaṃ ca patraṃ pūtikarañjajam //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 297.1 karkaśaṃ parijīrṇaṃ ca kṛmijuṣṭamadeśajam /
Su, Sū., 46, 323.1 jñeyau vahnisamau kṣārau svarjikāyāvaśūkajau /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Nid., 1, 16.2 so 'nnaṃ pacati tajjāṃś ca viśeṣānvivinakti hi //
Su, Nid., 1, 20.2 śukradoṣapramehāstu vyānāpānaprakopajāḥ //
Su, Nid., 1, 58.2 kuryādākṣepakaṃ tvanyaṃ caturthamabhighātajam //
Su, Nid., 1, 71.2 yasyāgrajo romaharṣo vepathurnetramāvilam //
Su, Nid., 1, 76.1 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ /
Su, Nid., 1, 81.2 pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ //
Su, Nid., 1, 88.2 ādhmānamiti jānīyādghoraṃ vātanirodhajam //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 2, 14.1 sannipātajāni sarvadoṣalakṣaṇayuktāni //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 20.1 pittaśoṇitajaṃ raukṣyaṃ kṛṣṇatvaṃ ślakṣṇatā tathā /
Su, Nid., 2, 23.2 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca //
Su, Nid., 4, 13.2 teṣvasādhyastridoṣotthaḥ kṣatajaśca bhagandaraḥ //
Su, Nid., 5, 16.1 aruḥ sasidhmaṃ rakasā mahacca yaccaikakuṣṭhaṃ kaphajānyamūni /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 21.2 adhaḥ prakramate vāyustenāsādhyāstu vātajāḥ //
Su, Nid., 9, 22.2 śvāso yakṛti tṛṣṇā ca pipāsā klomaje 'dhikā //
Su, Nid., 9, 24.1 nābheruparijāḥ pakvā yāntyūrdhvamitare tvadhaḥ /
Su, Nid., 9, 27.2 raktajaṃ vidradhiṃ kuryāt kukṣau makkallasaṃjñitam //
Su, Nid., 9, 34.1 hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ /
Su, Nid., 9, 34.1 hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ /
Su, Nid., 10, 18.1 rasaprasādo madhuraḥ pakvāhāranimittajaḥ /
Su, Nid., 11, 4.2 kṛṣṇo 'mṛdurbastirivātataśca bhinnaḥ sraveccānilajo 'sramaccham //
Su, Nid., 11, 9.1 granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syāt sarujaścalaśca /
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 13, 6.2 andhālajīmalpapūyāṃ tāṃ vidyāt kaphavātajām //
Su, Nid., 13, 12.2 rujākarīṃ gardabhikāṃ tāṃ vidyādvātapittajām //
Su, Nid., 13, 13.2 śālūkavatpanasikāṃ tāṃ vidyācchleṣmavātajām //
Su, Nid., 13, 41.2 padminīkaṇṭakaprakhyaistadākhyaṃ kaphavātajam //
Su, Nid., 13, 42.1 nīrujaṃ samamutsannaṃ maṇḍalaṃ kapharaktajam /
Su, Nid., 13, 61.2 prāhurvṛṣaṇakacchūṃ tāṃ śleṣmaraktaprakopajām //
Su, Nid., 14, 11.1 mudgamāṣopamā raktā piḍakā raktapittajā /
Su, Nid., 14, 11.2 uttamaiṣā tu vijñeyā śūkājīrṇanimittajā //
Su, Nid., 14, 12.2 vātaśoṇitajo vyādhirvijñeyaḥ śataponakaḥ //
Su, Nid., 16, 16.2 dantapuppuṭako jñeyaḥ kapharaktanimittajaḥ //
Su, Nid., 16, 18.1 śvayathurdantamūleṣu rujāvān kapharaktajaḥ /
Su, Nid., 16, 21.1 pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ /
Su, Nid., 16, 24.1 bhavanti ca calā dantāḥ sa vaidarbho 'bhighātajaḥ /
Su, Nid., 16, 28.2 dālanaḥ sa iti jñeyaḥ sadāgatinimittajaḥ //
Su, Nid., 16, 49.1 kṣiprodgamā kṣipravidāhapākā tīvrajvarā pittanimittajā syāt /
Su, Nid., 16, 55.2 nāmnaikavṛndaḥ parikīrtito 'sau vyādhirbalāsakṣatajaprasūtaḥ //
Su, Nid., 16, 56.2 taṃ cāpi pittakṣatajaprakopādvidyāt satodaṃ pavanāsrajaṃ tu //
Su, Śār., 2, 20.1 dāhaḥ pralāpaḥ pāṇḍutvaṃ tandrā rogāś ca vātajāḥ /
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 3, 36.3 te te garbhasya vijñeyā dharmādharmanimittajāḥ //
Su, Śār., 4, 25.1 garbhasya yakṛtplīhānau śoṇitajau śoṇitaphenaprabhavaḥ phupphusaḥ śoṇitakiṭṭaprabhava uṇḍukaḥ //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 77.2 jñātvā saṃsargajā vaidyaḥ prakṛtīrabhinirdiśet //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 41.2 puṃsāṃ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ /
Su, Śār., 6, 10.2 kaṭīkataruṇe sandhī pārśvajau bṛhatī ca yā //
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 42.2 cuccūpodakajaiḥ ślakṣṇaiḥ karīrair eṣayettu tāḥ //
Su, Cik., 1, 62.2 upācaret bhiṣak prājñaḥ ślakṣṇaiḥ śodhanavartijaiḥ //
Su, Cik., 1, 65.2 kalkaḥ saṃrohaṇaḥ kāryastilajo madhusaṃyutaḥ //
Su, Cik., 1, 113.1 eraṇḍabhūrjapūtīkaharidrāṇāṃ tu vātaje /
Su, Cik., 1, 115.2 patraṃ ca śukanāsāyā yojayet kaphaje vraṇe //
Su, Cik., 1, 126.1 rujāvanto 'nilāviṣṭā rūkṣā ye cordhvajatrujāḥ /
Su, Cik., 1, 128.1 śodhano ropaṇaścaiva vraṇasya mukhajasya vai /
Su, Cik., 1, 129.1 ūrdhvajatrugatān rogān vraṇāṃś ca kaphavātajān /
Su, Cik., 2, 7.1 doṣajā vā svayaṃ bhinnā na tu vaidyanimittajāḥ /
Su, Cik., 2, 7.1 doṣajā vā svayaṃ bhinnā na tu vaidyanimittajāḥ /
Su, Cik., 2, 94.1 kaphaje tilatejohvādantīsvarjikacitrakāḥ /
Su, Cik., 3, 5.1 śālirmāṃsarasaḥ kṣīraṃ sarpiryūṣaḥ satīnajaḥ /
Su, Cik., 4, 11.1 jayet sarvāṅgajaṃ vātaṃ sirāmokṣaiśca buddhimān /
Su, Cik., 5, 13.2 kvāthaṃ pītvā jayatyāśu vātaśoṇitajāṃ rujam //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 7, 6.2 vṛkṣādanī bhallukaś ca varuṇaḥ śākajaṃ phalam //
Su, Cik., 7, 17.1 picukāṅkolakatakaśākendīvarajaiḥ phalaiḥ /
Su, Cik., 7, 22.2 tilāpāmārgakadalīpalāśayavakalkajaḥ //
Su, Cik., 7, 37.2 marmāṇy aṣṭāv asaṃbudhya srotojāni śarīriṇām /
Su, Cik., 8, 31.2 āgantuje bhiṣaṅnāḍīṃ śastreṇotkṛtya yatnataḥ //
Su, Cik., 8, 33.2 pratyākhyāyaiṣa cārabhyo varjyaś cāpi tridoṣajaḥ //
Su, Cik., 9, 16.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ /
Su, Cik., 9, 21.1 kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca /
Su, Cik., 9, 54.1 saptaparṇakarañjārkamālatīkaravīrajam /
Su, Cik., 11, 3.2 tatra sahajo mātṛpitṛbījadoṣakṛtau ahitāhārajo 'pathyanimittaḥ /
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 19.3 sarvodaribhyaḥ kuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso vā //
Su, Cik., 16, 13.1 kṣīravṛkṣakaṣāyeṇa prakṣālyaudakajena vā /
Su, Cik., 16, 34.1 yathoddiṣṭāṃ sirāṃ vidhyet kaphaje vidradhau bhiṣak /
Su, Cik., 17, 3.1 sādhyā visarpāstraya ādito ye na sannipātakṣatajau hi sādhyau /
Su, Cik., 17, 14.2 gomūtrapiṣṭo vihitaḥ pradeho hanyādvisarpaṃ kaphajaṃ sa śīghram //
Su, Cik., 17, 37.1 dhattūrajaṃ madanakodravajaṃ ca bījaṃ kośātakī śukanasā mṛgabhojinī ca /
Su, Cik., 17, 37.1 dhattūrajaṃ madanakodravajaṃ ca bījaṃ kośātakī śukanasā mṛgabhojinī ca /
Su, Cik., 18, 5.2 gojī ca piṣṭā saha tālapatryā granthau vidheyo 'nilaje pralepaḥ //
Su, Cik., 18, 10.2 saśarkarair vā tṛṇaśūnyakandair dihyādabhīkṣṇaṃ muculundajair vā //
Su, Cik., 18, 35.1 śuddhasya jantoḥ kaphaje 'rbude tu rakte 'vasikte tu tato 'rbudaṃ tat /
Su, Cik., 18, 55.1 tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajaṃ ca bhasma /
Su, Cik., 19, 9.2 pittajāyāmapakvāyāṃ pittagranthikramo hitaḥ //
Su, Cik., 19, 11.1 raktajāyāṃ jalaukobhiḥ śoṇitaṃ nirharedbhiṣak /
Su, Cik., 19, 18.2 mūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭayet //
Su, Cik., 19, 28.2 saralāgururāsnābhir vātajaṃ saṃpralepayet //
Su, Cik., 19, 29.2 etaiśca vātajaṃ snigdhaiḥ sukhoṣṇaiḥ saṃpralepayet //
Su, Cik., 19, 49.2 upadaṃśe viśeṣeṇa śṛṇu bhūyastridoṣaje //
Su, Cik., 19, 52.1 snehasvedopapanne tu ślīpade 'nilaje bhiṣak /
Su, Cik., 19, 53.2 māsameraṇḍajaṃ tailaṃ pibenmūtreṇa saṃyutam //
Su, Cik., 19, 61.1 anenaiva vidhānena putrañjīvakajaṃ rasam /
Su, Cik., 20, 8.1 pittajasya visarpasya kriyayā sādhayedbhiṣak /
Su, Cik., 20, 18.2 vacādārvīsarṣapair vā tailaṃ vā naktamālajam //
Su, Cik., 20, 28.2 haritālaniśānimbakalkair vā sapaṭolajaiḥ //
Su, Cik., 20, 49.2 valmīkaṃ tu bhavedyasya nātivṛddhamamarmajam //
Su, Cik., 20, 60.1 kapālatutthajaṃ cūrṇaṃ cūrṇakāle prayojayet /
Su, Cik., 21, 15.2 raktavidradhivaccāpi kriyā śoṇitaje 'rbude //
Su, Cik., 22, 3.2 vātaje 'bhyañjanaṃ kuryānnāḍīsvedaṃ ca buddhimān //
Su, Cik., 22, 9.1 medoje svedite bhinne śodhite jvalano hitaḥ /
Su, Cik., 22, 24.2 vacātejovatīpāṭhāsvarjikāyāvaśūkajaiḥ //
Su, Cik., 22, 27.2 chittvā māṃsāni śastreṇa yadi noparijo bhavet //
Su, Cik., 22, 44.1 oṣṭhaprakope 'nilaje yaduktaṃ prāk cikitsitam /
Su, Cik., 22, 45.1 pittajeṣu vighṛṣṭeṣu niḥsṛte duṣṭaśoṇite /
Su, Cik., 22, 59.1 kīrtitaṃ tālujānāṃ tu kaṇṭhyānāṃ karma vakṣyate /
Su, Cik., 22, 69.1 śālarājādanairaṇḍasāraiṅgudamadhūkajāḥ /
Su, Cik., 22, 78.1 oṣṭhaprakope varjyāḥ syurmāṃsaraktatridoṣajāḥ /
Su, Cik., 24, 5.1 ayugmagranthi yaccāpi pratyagraṃ śastabhūmijam /
Su, Cik., 24, 21.2 sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbūlajaṃ śubham //
Su, Cik., 25, 8.2 unmanthakaḥ sakaṇḍūko vikāraḥ kaphavātajaḥ //
Su, Cik., 25, 32.1 sairīyajambvarjunakāśmarījaṃ puṣpaṃ tilānmārkavacūtabīje /
Su, Cik., 26, 13.1 klaibyametaccaturthaṃ syānnṝṇāṃ puṃstvopaghātajam /
Su, Cik., 26, 14.2 ṣaṣṭhaṃ klaibyaṃ mataṃ tattu kharaśukranimittajam //
Su, Cik., 27, 5.1 śarīrasyopaghātā ye doṣajā mānasāstathā /
Su, Cik., 30, 16.1 kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī /
Su, Cik., 31, 41.1 pippalyo lavaṇaṃ sarpistilapiṣṭaṃ varāhajā /
Su, Cik., 33, 13.2 tathā hṛte śleṣmaṇi śodhanena tajjā vikārāḥ praśamaṃ prayānti //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 34, 22.3 etā virekātiyogaduryogāyogajāḥ smṛtāḥ //
Su, Cik., 36, 9.2 pratyāgacchaṃstataḥ kuryādrogān bastivighātajān //
Su, Cik., 37, 47.1 rātrau bastiṃ na dadyāttu doṣotkleśo hi rātrijaḥ /
Su, Cik., 37, 81.1 ata ūrdhvaṃ pravakṣyāmi vyāpadaḥ snehabastijāḥ /
Su, Cik., 37, 114.2 ūrdhvajānvai striyai dadyāduttānāyai vicakṣaṇaḥ //
Su, Cik., 37, 126.2 ghorānanyān bastijāṃścāpi rogān hitvā mehānuttaro hanti bastiḥ //
Su, Cik., 38, 27.1 bilvamadhyaṃ yavānī ca phalinī śakrajā yavāḥ /
Su, Cik., 38, 48.1 śatapuṣpāvacākṛṣṇāyavānīkuṣṭhabilvajaiḥ /
Su, Cik., 38, 100.1 madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ /
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Cik., 40, 54.1 nasyena rogāḥ śāmyanti narāṇāmūrdhvajatrujāḥ /
Su, Ka., 2, 11.2 kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram //
Su, Ka., 2, 18.2 kandajānyugravīryāṇi pratyuktāni trayodaśa //
Su, Ka., 5, 44.1 tāḍayecca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ /
Su, Ka., 5, 70.1 pālindyaśokau kramukaṃ surasyāḥ prasūnamāruṣkarajaṃ ca puṣpam /
Su, Ka., 5, 71.1 varāhagodhāśikhiśallakīnāṃ mārjārajaṃ pārṣatanākule ca /
Su, Ka., 5, 85.1 punarnavā śirīṣasya puṣpamāragvadhārkajam /
Su, Ka., 6, 20.1 kumudotpalapadmāni puṣpaṃ cāpi tathārkajam /
Su, Ka., 6, 21.2 kusumaṃ tṛṇamūlyāśca surabhīsindhuvārajam //
Su, Ka., 7, 25.2 aruṇenānilaḥ kruddho vātajān kurute gadān //
Su, Ka., 8, 8.1 tair bhavantīha daṣṭānāṃ rogā vātanimittajāḥ /
Su, Ka., 8, 12.1 tair bhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ /
Su, Ka., 8, 15.1 tair bhavantīha daṣṭānāṃ rogāḥ kaphanimittajāḥ /
Su, Ka., 8, 48.1 rajanyāgāradhūmaśca vakraṃ kuṣṭhaṃ palāśajam /
Su, Ka., 8, 57.1 gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ /
Su, Ka., 8, 68.1 rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ /
Su, Ka., 8, 68.2 mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam //
Su, Ka., 8, 73.1 dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ viṣam /
Su, Ka., 8, 88.1 rajaḥpurīṣendriyajaṃ hi viddhi sphoṭaṃ vipakvāmalapīlupāṇḍum /
Su, Ka., 8, 98.2 jvaro dāho 'tisāraśca gadāḥ syuśca tridoṣajāḥ //
Su, Utt., 1, 24.2 vidadhyānnetrajā rogā balavantaḥ syuranyathā //
Su, Utt., 1, 30.1 yacca vātahataṃ vartma na te sidhyanti vātajāḥ /
Su, Utt., 1, 33.2 asādhyaḥ kaphajaḥ srāvo yāpyaḥ kācaśca tanmayaḥ //
Su, Utt., 1, 35.2 śleṣmopanāhaḥ sādhyāstu kathitāḥ śleṣmajeṣu tu //
Su, Utt., 1, 36.2 śukraṃ na sādhyaṃ kācaśca yāpyastajjaḥ prakīrtitaḥ //
Su, Utt., 1, 38.2 ete sādhyā vikāreṣu raktajeṣu bhavanti hi //
Su, Utt., 1, 43.1 sanimitto 'nimittaśca dvāvasādhyau tu bāhyajau /
Su, Utt., 1, 44.1 nava sandhyāśrayāsteṣu vartmajāstvekaviṃśatiḥ /
Su, Utt., 1, 44.2 śuklabhāge daśaikaśca catvāraḥ kṛṣṇabhāgajāḥ //
Su, Utt., 1, 45.1 sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu /
Su, Utt., 1, 45.2 bāhyajau dvau samākhyātau rogau paramadāruṇau /
Su, Utt., 2, 4.1 pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāndraṃ pūyaṃ pūti pūyālasaḥ saḥ /
Su, Utt., 3, 10.2 kumbhīkabījapratimāḥ piḍakā yāstu vartmajāḥ //
Su, Utt., 4, 9.1 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ /
Su, Utt., 4, 9.1 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ /
Su, Utt., 6, 22.2 saṃrambhī pacyate yaśca netrapākaḥ saśophajaḥ //
Su, Utt., 6, 23.1 śophahīnāni liṅgāni netrapāke tvaśophaje /
Su, Utt., 7, 3.1 masūradalamātrāṃ tu pañcabhūtaprasādajām /
Su, Utt., 7, 27.1 rāgo 'ruṇo mārutajaḥ pradiṣṭaḥ pittāt parimlāyyathavāpi nīlaḥ /
Su, Utt., 7, 27.2 kaphāt sitaḥ śoṇitajastu raktaḥ samastadoṣo 'tha vicitrarūpaḥ //
Su, Utt., 7, 28.1 raktajaṃ maṇḍalaṃ dṛṣṭau sthūlakācānalaprabham /
Su, Utt., 7, 33.1 dṛṣṭirāgo bhaveccitro liṅganāśe tridoṣaje /
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 8, 6.2 jālaṃ sirājam api pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇikāmayena //
Su, Utt., 8, 11.2 catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva /
Su, Utt., 8, 11.2 catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva /
Su, Utt., 8, 11.3 aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau //
Su, Utt., 8, 11.3 aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau //
Su, Utt., 9, 5.2 vātaghnānūpajalajamāṃsāmlakvāthasecanaiḥ //
Su, Utt., 9, 24.1 vasā vānūpajalajā saindhavena samāyutā /
Su, Utt., 11, 3.1 syandādhimanthau kaphajau pravṛddhau jayet sirāṇāmatha mokṣaṇena /
Su, Utt., 11, 8.2 piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt //
Su, Utt., 11, 10.1 piṣṭvāñjanārthe kaphajeṣu dhīmān vartīrvidadhyānnayanāmayeṣu /
Su, Utt., 12, 3.1 manthaṃ syandaṃ sirotpātaṃ sirāharṣaṃ ca raktajam /
Su, Utt., 12, 35.2 visrāvya kṣāravaccūrṇaṃ bhāvayetkarabhāsthijam //
Su, Utt., 13, 18.1 taruṇīścālpasaṃrambhā piḍakā bāhyavartmajāḥ /
Su, Utt., 14, 9.2 bhittvopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ //
Su, Utt., 15, 25.2 śaṅkhaṃ samudraphenaṃ ca maṇḍūkīṃ ca samudrajām //
Su, Utt., 15, 27.2 cūrṇāñjanaṃ kārayitvā bhājane meṣaśṛṅgaje //
Su, Utt., 17, 23.1 hareṇumagadhājāsthimajjailāyakṛdanvitam /
Su, Utt., 17, 30.1 trivṛdvirekaḥ kaphaje praśasyate tridoṣaje tailamuśanti tatkṛtam /
Su, Utt., 17, 30.1 trivṛdvirekaḥ kaphaje praśasyate tridoṣaje tailamuśanti tatkṛtam /
Su, Utt., 17, 31.2 sadāvalihyāttriphalāṃ sucūrṇitāṃ ghṛtapragāḍhāṃ timire 'tha pittaje //
Su, Utt., 17, 32.1 samīraje tailayutāṃ kaphātmake madhupragāḍhāṃ vidadhīta yuktitaḥ /
Su, Utt., 17, 34.2 jalodbhavānūpajamāṃsasaṃskṛtād ghṛtaṃ vidheyaṃ payaso yadutthitam //
Su, Utt., 17, 35.2 vasātha gṛdhroragatāmracūḍajā sadā praśastā madhukānvitāñjane //
Su, Utt., 17, 41.1 palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ /
Su, Utt., 17, 51.1 paṭolakarkoṭakakāravellavārtākutarkārikarīrajāni /
Su, Utt., 17, 86.1 adhimanthādayaścānye rogāḥ syurvyadhadoṣajāḥ /
Su, Utt., 18, 61.2 sauvarṇaṃ rājataṃ śārṅgaṃ tāmraṃ vaidūryakāṃsyajam //
Su, Utt., 18, 63.2 audumbaryaśmajā vāpi śārīrī vā hitā bhavet //
Su, Utt., 19, 3.2 nasyāsyalepapariṣecanatarpaṇādyamuktaṃ punaḥ kṣatajapittajaśūlapathyam //
Su, Utt., 19, 3.2 nasyāsyalepapariṣecanatarpaṇādyamuktaṃ punaḥ kṣatajapittajaśūlapathyam //
Su, Utt., 19, 8.2 ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā bhavantyamahatāṃ mahatāṃ ca tebhyaḥ //
Su, Utt., 21, 14.2 taṇḍulīyakamūlāni phalamaṅkolajaṃ tathā //
Su, Utt., 21, 43.2 sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajo rasaḥ //
Su, Utt., 21, 47.1 rasamāmrakapitthānāṃ madhūkadhavaśālajam /
Su, Utt., 23, 12.1 śeṣān rogān ghrāṇajān saṃniyaccheduktaṃ teṣāṃ yadyathā saṃvidhānam //
Su, Utt., 24, 12.1 raktaje tu pratiśyāye raktāsrāvaḥ pravartate /
Su, Utt., 24, 30.2 kaphaje sarpiṣā snigdhaṃ tilamāṣavipakvayā //
Su, Utt., 24, 34.2 bheṣajānyupayuktāni hanyuḥ sarvaprakopajam //
Su, Utt., 24, 39.1 puṣpair vimiśraṃ jalajair vātaghnairauṣadhairapi /
Su, Utt., 25, 14.2 gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃśca rogān //
Su, Utt., 26, 25.1 kṣayaje kṣayamāsādya kartavyo bṛṃhaṇo vidhiḥ /
Su, Utt., 26, 44.2 ṣaṭsaptatirnetrarogā daśāṣṭādaśa karṇajāḥ //
Su, Utt., 35, 6.2 dhārayed api jihvāśca cāṣacīrallisarpajāḥ //
Su, Utt., 38, 9.1 mahatī sūcivaktrā ca sarvajeti tridoṣajā /
Su, Utt., 38, 19.2 sarvaliṅgasamutthānā sarvadoṣaprakopajā //
Su, Utt., 38, 20.2 pañcāsādhyā bhavantīmā yonayaḥ sarvadoṣajāḥ //
Su, Utt., 38, 25.1 durgandhāṃ picchilāṃ cāpi cūrṇaiḥ pañcakaṣāyajaiḥ /
Su, Utt., 39, 28.1 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje /
Su, Utt., 39, 28.2 dvayor dvayostu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃ viduḥ //
Su, Utt., 39, 30.2 jṛmbhādhmānaṃ tathā śūlaṃ bhavatyanilaje jvare //
Su, Utt., 39, 34.2 pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇośca śuklatā //
Su, Utt., 39, 36.2 rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ //
Su, Utt., 39, 45.1 ojonirodhajaṃ tasya jānīyāt kuśalo bhiṣak /
Su, Utt., 39, 46.2 dvidoṣocchrāyaliṅgāstu dvandvajāstrividhāḥ smṛtāḥ //
Su, Utt., 39, 61.1 dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau /
Su, Utt., 39, 77.2 oṣadhīgandhaje mūrcchā śiroruk vamathuḥ kṣavaḥ //
Su, Utt., 39, 78.1 kāmaje cittavibhraṃśastandrālasyamarocakaḥ /
Su, Utt., 39, 92.1 dvandvajaṃ dvandvajaireva doṣaiścāpi vadet kṛtam /
Su, Utt., 39, 92.1 dvandvajaṃ dvandvajaireva doṣaiścāpi vadet kṛtam /
Su, Utt., 39, 98.1 vidhirmārutajeṣveṣa paittikeṣu virecanam /
Su, Utt., 39, 98.2 mṛdu pracchardanaṃ tadvatkaphajeṣu vidhīyate //
Su, Utt., 39, 99.1 sarvadvidoṣajeṣūktaṃ yathādoṣaṃ vikalpayet /
Su, Utt., 39, 102.2 na laṅghayenmārutaje kṣayaje mānase tathā //
Su, Utt., 39, 102.2 na laṅghayenmārutaje kṣayaje mānase tathā //
Su, Utt., 39, 113.2 pippalyādikaṣāyaṃ tu kaphaje paripācanam //
Su, Utt., 39, 114.1 dvandvajeṣu tu saṃsṛṣṭaṃ dadyādatha vivarjayet /
Su, Utt., 39, 128.1 saruje 'nilaje kāryaṃ sodāvarte nirūhaṇam /
Su, Utt., 39, 169.2 kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṃ jvaram //
Su, Utt., 39, 175.2 śrīparṇīcandanośīraparūṣakamadhūkajaḥ //
Su, Utt., 39, 187.1 kvāthayitvā pibet kvāthaṃ sakṣaudraṃ kaphaje jvare /
Su, Utt., 39, 189.2 pibenmaricasaṃyuktaṃ sakṣaudraṃ kaphaje jvare //
Su, Utt., 39, 195.1 hikkāsu kaṇṭhaśvayathau śūle hṛdayapārśvaje /
Su, Utt., 39, 198.1 kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje /
Su, Utt., 39, 207.2 traiphalo vā sasarpiṣkaḥ kvāthaḥ peyastridoṣaje //
Su, Utt., 39, 229.1 hanyānnayanavadanaśravaṇaghrāṇajān gadān /
Su, Utt., 39, 268.2 auṣadhīgandhaviṣajau viṣapittaprasādhanaiḥ //
Su, Utt., 39, 272.2 dihyāt palāśaiḥ piṣṭair vā surasārjakaśigrujaiḥ //
Su, Utt., 39, 285.1 amlapiṣṭaiḥ suśītair vā palāśatarujair dihet /
Su, Utt., 39, 308.2 vātaghnamadhurair yojyā nirūhā vātaje jvare //
Su, Utt., 39, 316.1 vinā tailaṃ ta eva syuryojyā mārutaje jvare /
Su, Utt., 40, 23.2 visūcikānimittastu cānyo 'jīrṇanimittajaḥ /
Su, Utt., 40, 58.1 tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak /
Su, Utt., 40, 94.2 saśūlaṃ raktajaṃ ghnanti ete madhusamāyutāḥ //
Su, Utt., 40, 149.1 khādet pradehaiḥ śikhilāvajair vā bhuñjīta yūṣair dadhibhiśca mukhyaiḥ /
Su, Utt., 40, 159.1 rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje /
Su, Utt., 40, 159.2 bhayaje sāntvanāpūrvā śokaje śokanāśinī //
Su, Utt., 40, 159.2 bhayaje sāntvanāpūrvā śokaje śokanāśinī //
Su, Utt., 40, 163.1 karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare /
Su, Utt., 40, 163.1 karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare /
Su, Utt., 40, 163.2 karmadoṣodbhavāścānye karmajāsteṣvahetukāḥ //
Su, Utt., 41, 35.1 vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadāḥ /
Su, Utt., 41, 37.2 kharoṣṭranāgāśvatarāśvajāni deyāni māṃsāni sukalpitāni //
Su, Utt., 42, 34.1 dadhi sauvīrakaṃ sarpiḥ kvāthau mudgakulatthajau /
Su, Utt., 42, 40.2 tilekṣurakapālāśasārṣapaṃ yāvanālajam //
Su, Utt., 42, 41.1 bhasma mūlakajaṃ cāpi go'jāvikharahastinām /
Su, Utt., 42, 45.1 svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi vā /
Su, Utt., 42, 71.2 ṣaḍgranthātiviṣādārupathyāmaricavṛkṣajān //
Su, Utt., 42, 95.1 madyena vātajaṃ śūlaṃ kṣipram eva praśāmyati /
Su, Utt., 43, 6.1 āyamyate mārutaje hṛdayaṃ tudyate tathā /
Su, Utt., 43, 9.2 aruciḥ śyāvanetratvaṃ śoṣaśca kṛmije bhavet //
Su, Utt., 43, 10.2 kṛmije kṛmijātīnāṃ ślaiṣmikāṇāṃ ca ye matāḥ //
Su, Utt., 43, 18.1 cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayecca tam /
Su, Utt., 44, 18.2 dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī //
Su, Utt., 44, 20.2 hitaṃ ca yaṣṭīmadhujaṃ kaṣāyaṃ cūrṇaṃ samaṃ vā madhunāvalihyāt //
Su, Utt., 44, 29.2 jātaṃ ca lehyaṃ matimān viditvā nidhāpayenmokṣakaje samudge //
Su, Utt., 45, 16.2 paṭolaśelūsuniṣaṇṇayūthikāvaṭātimuktāṅkurasinduvārajam //
Su, Utt., 45, 17.2 rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ //
Su, Utt., 45, 19.1 madhūkaśobhāñjanakovidārajaiḥ priyaṅgukāyāḥ kusumaiśca cūrṇitaiḥ /
Su, Utt., 45, 20.1 lihyācca dūrvāvaṭajāṃśca pallavān madhudvitīyān sitakarṇikasya ca /
Su, Utt., 45, 43.2 pravṛttarakteṣu ca pāyujeṣu kuryādvidhānaṃ khalu raktapaittam //
Su, Utt., 46, 16.1 siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca /
Su, Utt., 46, 25.2 sarvamūrcchāparītānāṃ viṣajāyāṃ viṣāpaham //
Su, Utt., 47, 78.1 marmābhighātajo 'pyasti sa cāsādhyatamaḥ smṛtaḥ /
Su, Utt., 48, 6.1 tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca /
Su, Utt., 48, 6.2 syāt saptamī bhaktanimittajā tu nibodha liṅgānyanupūrvaśastu //
Su, Utt., 48, 12.1 kṣatasya rukśoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā matā tu /
Su, Utt., 48, 13.1 rasakṣayādyā kṣayajā matā sā tayārditaḥ śuṣyati dahyate ca /
Su, Utt., 48, 19.2 pibet sukhoṣṇaṃ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ //
Su, Utt., 48, 21.1 bilvāḍhakīkanyakapañcamūlīdarbheṣu siddhaṃ kaphajāṃ nihanti /
Su, Utt., 48, 22.2 paryāgatodumbarajo rasastu saśarkaras tatkvathitodakaṃ vā //
Su, Utt., 48, 23.2 kaśeruśṛṅgāṭakapadmamocabisekṣusiddhaṃ kṣatajāṃ nihanti //
Su, Utt., 49, 9.2 śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe 'dhikaṃ sānilajā vamistu //
Su, Utt., 49, 10.2 sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ pittanimittajā sā //
Su, Utt., 49, 11.2 abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt //
Su, Utt., 49, 12.2 bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi /
Su, Utt., 49, 12.2 bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi /
Su, Utt., 49, 12.2 bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi /
Su, Utt., 49, 12.2 bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi /
Su, Utt., 49, 13.1 śūlahṛllāsabahulā kṛmijā ca viśeṣataḥ /
Su, Utt., 49, 23.2 pāyayetātha sakṣaudraṃ kaphajāyāṃ cikitsakaḥ //
Su, Utt., 49, 25.1 bībhatsajāṃ hṛdyatamair dauhṛdīṃ kāṅkṣitaiḥ phalaiḥ /
Su, Utt., 49, 25.2 laṅghanair vamanaiścāmāṃ sātmyaiḥ sātmyaprakopajām //
Su, Utt., 49, 26.1 kṛmihṛdrogavaccāpi kṛmijāṃ sādhayedvamīm /
Su, Utt., 49, 29.2 pibedyavāgūmathavā siddhāṃ patraiḥ karañjajaiḥ //
Su, Utt., 50, 7.1 annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīṃ tathā /
Su, Utt., 50, 10.1 hikkayatyūrdhvago bhūtvā tāṃ vidyādannajāṃ bhiṣak /
Su, Utt., 50, 19.2 kṣaudropetaṃ gairikaṃ kāñcanāhvaṃ lihyādbhasma grāmyasattvāsthijaṃ vā //
Su, Utt., 50, 23.2 kṣaudraṃ sitāṃ vāraṇakeśaraṃ ca pibedrasenekṣumadhūkajena //
Su, Utt., 50, 29.1 kapotapārāvatalāvaśakaśvadaṃṣṭragodhāvṛṣadaṃśajān rasān /
Su, Utt., 51, 51.2 sarpiryavamadhūcchiṣṭaśālaniryāsajaṃ tathā //
Su, Utt., 51, 54.2 jāṅgalorabhrajair māṃsairānūpair vā susaṃskṛtaiḥ //
Su, Utt., 52, 6.1 sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo 'paraśca /
Su, Utt., 52, 11.2 viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃ tamāhuḥ //
Su, Utt., 52, 13.1 sasarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti /
Su, Utt., 52, 26.2 vidārigandhādikṛtaṃ ghṛtaṃ vā rasena vā vāsakajena pakvam //
Su, Utt., 52, 33.2 prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse //
Su, Utt., 52, 35.2 kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṃ cekṣurase vipakvam //
Su, Utt., 52, 47.2 pacedghṛtaṃ tattu niṣevyamāṇaṃ hanyāt kṣatotthaṃ kṣayajaṃ ca kāsam /
Su, Utt., 53, 10.1 svaropaghāte 'nilaje bhuktopari ghṛtaṃ pibet /
Su, Utt., 53, 15.1 pibet kaṭūni mūtreṇa kaphaje svarasaṃkṣaye /
Su, Utt., 53, 16.1 svaropaghāte medoje kaphavadvidhiriṣyate /
Su, Utt., 53, 16.2 sarvaje kṣayaje cāpi pratyākhyāyācaret kriyām //
Su, Utt., 54, 6.3 dhamanyāṃ raktajānāṃ ca prasavaḥ prāyaśaḥ smṛtaḥ //
Su, Utt., 54, 8.2 cūravo dvimukhāścaiva jñeyāḥ sapta purīṣajāḥ //
Su, Utt., 54, 10.2 prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ //
Su, Utt., 54, 15.2 kuṣṭhajāḥ saparīsarpā jñeyāḥ śoṇitasaṃbhavāḥ //
Su, Utt., 54, 16.2 raktādhiṣṭhānajān prāyo vikārān janayanti te //
Su, Utt., 54, 17.1 māṣapiṣṭānnavidalaparṇaśākaiḥ purīṣajāḥ /
Su, Utt., 54, 26.2 pattūrasvarasaṃ vāpi pibedvā surasādijam //
Su, Utt., 54, 33.2 purīṣajān kaphotthāṃśca hanyādevaṃ kṛmīn bhiṣak //
Su, Utt., 54, 38.1 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsite /
Su, Utt., 55, 12.1 ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ prāptamamuñcato hi /
Su, Utt., 55, 20.2 āsthāpanaṃ mārutaje snigdhasvinne viśiṣyate //
Su, Utt., 55, 21.1 purīṣaje tu kartavyo vidhirānāhiko bhavet /
Su, Utt., 55, 28.1 snehaiḥ svedairudāvartaṃ jṛmbhājaṃ samupācaret /
Su, Utt., 55, 28.2 aśrumokṣo 'śruje kāryaḥ snigdhasvinnasya dehinaḥ //
Su, Utt., 55, 30.2 udgāraje kramopetaṃ snaihikaṃ dhūmamācaret //
Su, Utt., 55, 41.1 labhate ca bahūnanyān vikārān vātakopajān /
Su, Utt., 55, 44.2 yogāvetāvudāvartaṃ śūlaṃ cānilajaṃ hataḥ //
Su, Utt., 56, 23.1 śvāsaśca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni /
Su, Utt., 57, 8.1 nimbāmbuvāmitavataḥ kaphaje 'nupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt /
Su, Utt., 57, 8.2 cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta //
Su, Utt., 57, 10.2 mūtre 'vije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām //
Su, Utt., 58, 12.2 mūtrātītaṃ tu taṃ vidyānmūtravegavighātajam //
Su, Utt., 58, 16.2 viguṇānilajo vyādhiḥ sa mūtrotsaṅgasaṃjñitaḥ //
Su, Utt., 59, 25.2 tathābhighātaje kuryāt sadyovraṇacikitsitam //
Su, Utt., 60, 41.2 kharāśvāśvatarolūkakarabhaśvaśṛgālajam //
Su, Utt., 61, 17.1 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje /
Su, Utt., 61, 18.1 āgamāccāpyapasmāraṃ vadantyanye na doṣajam /
Su, Utt., 61, 21.2 apasmāro mahāvyādhistasmād doṣaja eva tu //
Su, Utt., 61, 27.1 kaphajaṃ vamanair dhīmānapasmāramupācaret /
Su, Utt., 62, 35.2 viṣaje mṛdupūrvāṃ ca viṣaghnīṃ kārayet kriyām //
Su, Utt., 64, 38.1 vyāyāmo 'tra niyuddhādhvaśilānirghātajo hitaḥ /
Su, Utt., 65, 26.2 yathā śarīraṃ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṃ mūtraṃ visṛjati vāta evamasādhyā vātajā iti //
Su, Utt., 65, 27.3 adhaḥ prakupyate vāyustenāsādhyāstu vātajāḥ //
Sāṃkhyakārikā
SāṃKār, 1, 39.1 sūkṣmā mātāpitṛjāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ /
SāṃKār, 1, 39.2 sūkṣmās teṣāṃ niyatā mātāpitṛjā nivartante //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
SKBh zu SāṃKār, 39.2, 1.2 tathā mātāpitṛjāḥ sthūlaśarīropacāyakāḥ /
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 39.2, 1.17 mātāpitṛjā nivartante /
SKBh zu SāṃKār, 39.2, 1.18 tat sūkṣmaśarīraṃ parityajehaiva prāṇatyāgavelāyāṃ mātāpitṛjā nivartante /
SKBh zu SāṃKār, 39.2, 1.19 maraṇakāle mātāpitṛjaṃ śarīram ihaiva nivṛttya bhūmyādiṣu pralīyate yathātattvam /
SKBh zu SāṃKār, 40.2, 1.11 tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇād bhogeṣu samarthaṃ bhavatītyarthaḥ /
SKBh zu SāṃKār, 43.2, 1.17 kāryaṃ dehas tadāśrayāḥ kalalādyā ye mātṛjā ityuktāḥ /
Sūryasiddhānta
SūrSiddh, 1, 61.2 rekhā pratīcī saṃsthāne prakṣipet syuḥ svadeśajā //
SūrSiddh, 2, 40.2 saṃśodhyaṃ tu trijīvāyāṃ karkyādau koṭijaṃ phalam //
SūrSiddh, 2, 56.1 kujārkigurupātānāṃ grahavac chīghrajaṃ phalam /
Sūryaśataka
SūryaŚ, 1, 3.2 niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇe pāntu yuṣmān ūṣmāṇaṃ saṃtatādhvaśramajamiva bhṛśaṃ bibhrato bradhnapādāḥ //
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 1, 428.1 tatas tena pakṣisamājaṃ kṛtvā niveditaṃ tadapatyaharaṇajaṃ duḥkham //
TAkhy, 2, 161.1 uttiṣṭha kṣaṇam ekam udvaha sakhe dāridryabhāraṃ guruṃ kliṣṭo yāvad ahaṃ ciraṃ maraṇajaṃ seve tvadīyaṃ sukham //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 5.1 tatra prathamaṃ siddhacitteṣu kaivalyabhāgīyaṃ cittaṃ nirdhārayitukāmaḥ pañcatayīṃ siddhim āha janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Tattvavaiśāradī zu YS, 4, 1.1, 17.1 samādhijāḥ siddhayo vyākhyātā adhastane pāde //
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 1.0 anuṣṇāśīto 'pākajaḥ sparśaḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 3.0 jalādibhir ayonijameva śarīramārabhyate varuṇalokādau //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 3.0 pārthivaṃ tu yonijamayonijaṃ ca //
VaiSūVṛ zu VaiśSū, 5, 1, 9, 1.0 atra idaṃ kṣipāmi iti icchāviśeṣajaḥ prayatna utpanno hastāderdravyasya dravyāntareṇa saṃyogaṃ nodanākhyaṃ janayati //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 2.0 tataḥ saṃyogād vinaṣṭe karmaṇi nodane vibhāgād vinivṛtte ādyakarmajasaṃskāra uttaramiṣau karma karoti tathottaramuttaraṃ paunaḥpunyenetyarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 1.0 agnisaṃyogānnivṛtteṣu śyāmādiṣu pākajā jāyante iti te'pi guṇarahite siddhāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 2.0 saṃyogavati saṃyogārambhavad guṇavati pākajā iti cenna //
VaiSūVṛ zu VaiśSū, 7, 1, 14.1, 1.0 ekadravyavantaḥ pākajāste kathaṃ tatraivārabhyeran viruddhatvāt saṃyogasya tu saṃyogavatyārambho na duṣyati anekadravyatvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 10, 1.0 anyatarakarmajaḥ saṃyogaḥ śyenasyopasarpaṇakarmaṇā sthāṇunā //
VaiSūVṛ zu VaiśSū, 7, 2, 10, 2.0 mallayorupasarpaṇādubhayajaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 10, 3.0 saṃyogajaḥ kāraṇākāraṇayoḥ saṃyogāt kāryākāryagataḥ yathāṅgulyākāśasaṃyogābhyāṃ dvyaṅgulākāśasaṃyogaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 1.0 anyatarakarmajo vibhāgaḥ śyenasyāpasarpaṇāt //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 2.0 ubhayakarmajo meṣayorapasarpaṇāt //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 9, 13.1, 1.0 āhṛtya viṣayebhya indriyāṇi tebhyaśca mana ātmanyeva yadā samādhīyate tadā yogajadharmāpekṣād ātmāntaḥkaraṇasaṃyogād viśiṣṭāttatrabhavatāṃ svasminnātmani jñānaṃ pratyakṣam utpadyate //
VaiSūVṛ zu VaiśSū, 10, 17.1, 1.0 kāraṇe ghaṭe'kāraṇe cāgnāvagnisaṃyogaḥ samavetatvāt kāraṇaṃ pākajānām //
VaiSūVṛ zu VaiśSū, 10, 18.1, 1.0 aṇūnāṃ pākajarūpādyārambhe'ṇubhiḥ saṃyukte'gnau samavetamuṣṇasparśaṃ vaiśeṣikaṃ guṇam apekṣate saṃyogaḥ //
Varāhapurāṇa
VarPur, 27, 34.1 mohaḥ svayaṃbhūḥ kaumārī mātsaryaṃ cendrajaṃ viduḥ /
Viṃśatikākārikā
ViṃKār, 1, 5.2 na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 1.0 ye hi tiryañcaḥ svarge sambhavanti te tadbhājanalokasukhasaṃvartanīyena karmaṇā tatra sambhūtās tajjaṃ sukhaṃ pratyanubhavanti //
Viṣṇupurāṇa
ViPur, 1, 6, 20.2 vārtopāyaṃ tataś cakrur hastasiddhiṃ ca karmajām //
ViPur, 1, 12, 64.1 vaiśyās tavorujāḥ śūdrās tava padbhyāṃ samudgatāḥ /
ViPur, 1, 13, 11.2 sunīthā nāma yā kanyā mṛtyoḥ prathamajābhavat /
ViPur, 1, 15, 65.2 ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja //
ViPur, 1, 15, 70.1 tvaṃ cāpy ayonijā sādhvī rūpaudāryaguṇānvitā /
ViPur, 1, 15, 107.2 lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā //
ViPur, 1, 15, 136.1 pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ //
ViPur, 1, 15, 138.2 sarve devagaṇās tāta trayas triṃśat tu chandajāḥ /
ViPur, 1, 16, 15.2 guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ //
ViPur, 1, 17, 41.3 tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ //
ViPur, 1, 21, 23.2 sthalajāḥ pakṣiṇo 'bjāś ca dāruṇāḥ piśitāśanāḥ //
ViPur, 1, 21, 23.2 sthalajāḥ pakṣiṇo 'bjāś ca dāruṇāḥ piśitāśanāḥ //
ViPur, 2, 6, 34.1 sthāvarāḥ kṛmayo 'bjāśca pakṣiṇaḥ paśavo narāḥ /
ViPur, 2, 8, 70.1 māsaḥ pakṣadvayenokto dvau māsau cārkajāvṛtuḥ /
ViPur, 2, 8, 79.1 brāhmaṇebhyaḥ pitṛbhyaśca mukham etattu dānajam /
ViPur, 2, 14, 33.1 ekatvaṃ rūpabhedaśca bāhyakarmapravṛttijaḥ /
ViPur, 3, 1, 25.2 manvantarādhipān etāṃllabdhavān ātmavaṃśajān //
ViPur, 3, 7, 23.2 na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ //
ViPur, 3, 8, 32.2 krayavikrayajair vāpi dhanaiḥ kārūdbhavena vā //
ViPur, 3, 9, 27.1 jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit /
ViPur, 3, 10, 17.2 nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm //
ViPur, 3, 11, 102.2 upatiṣṭhennaraḥ saṃdhyāmasvapaṃśca dināntajām //
ViPur, 3, 12, 12.2 na huṃkuryācchavaṃ caiva śavagandho hi somajaḥ //
ViPur, 3, 14, 16.2 dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajairmanuṣyaiḥ //
ViPur, 3, 18, 68.2 praṇāmapūrvamāhedaṃ dayitaṃ taṃ kuyonijam //
ViPur, 4, 1, 69.1 tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām /
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 91.1 sītām ayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe //
ViPur, 4, 15, 22.1 bhadrāśvabhadrabāhudurdamabhūtādyāḥ rohiṇyāḥ kulajāḥ //
ViPur, 4, 24, 117.1 devāpiḥ pauravo rājā maruś cekṣvākuvaṃśajaḥ /
ViPur, 4, 24, 131.1 utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā /
ViPur, 5, 7, 79.2 gopā mūrdhani govindaṃ siṣicurnetrajairjalaiḥ //
ViPur, 5, 9, 24.1 smarāśeṣajagannātha kāraṇaṃ kāraṇāgrajam /
ViPur, 5, 19, 26.1 bhuktvā ca bhogānvipulāṃstvamante matprasādajam /
ViPur, 5, 23, 20.2 tatkrodhajena maitreya bhasmībhūtaśca tatkṣaṇāt //
ViPur, 5, 23, 22.2 dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati //
ViPur, 5, 30, 20.2 jāyate yadapuṇyānāṃ so 'parādhaḥ svadoṣajaḥ //
ViPur, 5, 35, 23.2 kauravāṇāmādhipatyamasmākaṃ kila kālajam /
ViPur, 5, 35, 28.2 yamajau kauravāṃścānyānhatvā sāśvarathadvipān //
ViPur, 5, 36, 8.2 plāvayaṃstīrajān grāmān purādīnativegavān //
ViPur, 6, 3, 30.2 mukhaniśvāsajān meghān karoti munisattama //
ViPur, 6, 4, 2.1 mukhaniśvāsajo viṣṇor vāyus tāñjaladāṃstataḥ /
ViPur, 6, 5, 4.2 bhidyate dehajas tāpo mānasaṃ śrotum arhasi //
ViPur, 6, 5, 5.1 kāmakrodhabhayadveṣalobhamohaviṣādajaḥ /
ViPur, 6, 5, 9.1 garbhajanmajarājñānamṛtyunārakajaṃ tathā /
ViPur, 6, 5, 61.2 śabdabrahmāgamamayaṃ paraṃ brahma vivekajam //
ViPur, 6, 5, 62.2 yathā sūryas tathā jñānaṃ yad viprarṣe vivekajam //
ViPur, 6, 7, 5.2 anyeṣāṃ doṣajā naiva dharmam evānurudhyate //
ViPur, 6, 7, 72.1 jagatām upakārāya na sā karmanimittajā /
ViPur, 6, 8, 35.1 ālokyarddhim athānyeṣām unnītānāṃ svavaṃśajaiḥ /
ViPur, 6, 8, 38.2 dhanyānāṃ kulajaḥ piṇḍān yamunāyāṃ pradāsyati //
Viṣṇusmṛti
ViSmṛ, 5, 131.1 tarikaḥ sthalajaṃ śulkaṃ gṛhṇan daśapaṇān daṇḍyaḥ //
ViSmṛ, 8, 8.1 kulajā vṛttavittasampannā yajvānas tapasvinaḥ putriṇo dharmajñā adhīyānāḥ satyavantas traividyavṛddhāś ca //
ViSmṛ, 22, 83.2 mṛdvīkārasamādhvīke maireyaṃ nārikelajam //
ViSmṛ, 23, 3.1 maṇimayam aśmamayam abjaṃ ca saptarātraṃ mahīnikhananena //
ViSmṛ, 23, 40.1 ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ /
ViSmṛ, 41, 1.1 pakṣiṇāṃ jalacarāṇāṃ jalajānāṃ ca ghātanam //
ViSmṛ, 50, 49.1 annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ /
ViSmṛ, 50, 49.1 annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ /
ViSmṛ, 50, 50.1 kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane /
ViSmṛ, 61, 2.1 naiva śleṣmātakāriṣṭavibhītakadhavadhanvanajam //
ViSmṛ, 61, 3.1 na ca bandhūkanirguṇḍīśigrutilvatindukajam //
ViSmṛ, 61, 4.1 na ca kovidāraśamīpīlupippaleṅgudaguggulujam //
ViSmṛ, 61, 5.1 na pāribhadrakāmlikāmocakaśālmalīśaṇajam //
ViSmṛ, 66, 7.1 na kaṇṭakijam //
ViSmṛ, 66, 8.1 kaṇṭakijam api śuklaṃ sugandhikaṃ tu dadyāt //
ViSmṛ, 70, 12.1 na ghaṭāsiktadrumaje //
ViSmṛ, 79, 4.1 daśāṃ visarjayet yadyapyahatavastrajā syāt //
ViSmṛ, 79, 5.1 ugragandhīnyagandhīni kaṇṭakijāni ca puṣpāṇi //
ViSmṛ, 79, 6.1 śuklāni sugandhīni kaṇṭakijānyapi jalajāni raktānyapi dadyāt //
ViSmṛ, 79, 6.1 śuklāni sugandhīni kaṇṭakijānyapi jalajāni raktānyapi dadyāt //
ViSmṛ, 79, 9.1 jīvajaṃ sarvaṃ dhūpārthe na dadyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 17.1, 9.1 etat trayaṃ yo veda loke sa tatra pratīkāram ārabhamāṇo bhedajaṃ duḥkhaṃ nāpnoti //
YSBhā zu YS, 3, 38.1, 3.1 pracārasaṃvedanaṃ ca samādhijam eva karmabandhakṣayāt svacittasya pracārasaṃvedanāc ca yogī cittaṃ svaśarīrān niṣkṛṣya śarīrāntareṣu nikṣipati //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
YSBhā zu YS, 4, 1.1, 5.1 samādhijāḥ siddhayo vyākhyātāḥ //
YSBhā zu YS, 4, 6.1, 1.1 pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya iti //
YSBhā zu YS, 4, 6.1, 2.1 tatra yad eva dhyānajaṃ cittaṃ tad evānāśayam //
Yājñavalkyasmṛti
YāSmṛ, 1, 7.2 samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam //
YāSmṛ, 1, 53.1 arogiṇīṃ bhrātṛmatīm asamānārṣagotrajām /
YāSmṛ, 1, 58.2 tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim //
YāSmṛ, 1, 59.2 caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ //
YāSmṛ, 1, 59.2 caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ //
YāSmṛ, 1, 60.2 sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā //
YāSmṛ, 1, 95.2 asatsantas tu vijñeyāḥ pratilomānulomajāḥ //
YāSmṛ, 1, 182.1 sauvarṇarājatābjānām ūrdhvapātragrahāśmanām /
YāSmṛ, 1, 194.1 ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ /
YāSmṛ, 1, 195.1 mukhajā vipruṣo medhyās tathācamanabindavaḥ /
YāSmṛ, 2, 111.1 evam uktvā viṣaṃ śārṅgaṃ bhakṣayeddhimaśailajam /
YāSmṛ, 2, 125.2 kṣatrajās tridvyekabhāgā viḍjās tu dvyekabhāginaḥ //
YāSmṛ, 2, 125.2 kṣatrajās tridvyekabhāgā viḍjās tu dvyekabhāginaḥ //
YāSmṛ, 2, 128.1 auraso dharmapatnījas tatsamaḥ putrikāsutaḥ /
YāSmṛ, 2, 129.1 gṛhe pracchanna utpanno gūḍhajas tu sutaḥ smṛtaḥ /
YāSmṛ, 2, 131.2 dattvātmā tu svayaṃdatto garbhe vinnaḥ sahoḍhajaḥ //
YāSmṛ, 2, 135.2 tatsutā gotrajā bandhuśiṣyasabrahmacāriṇaḥ //
YāSmṛ, 2, 140.1 klībo 'tha patitas tajjaḥ paṅgur unmattako jaḍaḥ /
YāSmṛ, 2, 222.1 duḥkham utpādayed yas tu sa samutthānajaṃ vyayam /
YāSmṛ, 2, 263.1 tarikaḥ sthalajaṃ śulkaṃ gṛhṇan dāpyaḥ paṇān daśa /
YāSmṛ, 2, 283.2 sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā //
YāSmṛ, 3, 63.1 avekṣyā garbhavāsāś ca karmajā gatayas tathā /
YāSmṛ, 3, 74.2 tasyaitad ātmajaṃ sarvam anāder ādim icchataḥ //
YāSmṛ, 3, 97.1 vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātajau stanau /
YāSmṛ, 3, 125.2 samavāyī tu puruṣo mohecchādveṣakarmajaḥ //
YāSmṛ, 3, 126.2 mukhabāhūrupajjāḥ syus tasya varṇā yathākramam //
YāSmṛ, 3, 131.1 antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ /
YāSmṛ, 3, 162.2 nānārūpāṇi kurvāṇas tathātmā karmajās tanūḥ //
YāSmṛ, 3, 171.2 nimittaśākunajñānagrahasaṃyogajaiḥ phalaiḥ //
YāSmṛ, 3, 172.1 tārānakṣatrasaṃcārair jāgaraiḥ svapnajair api /
YāSmṛ, 3, 206.1 mahāpātakajān ghorān narakān prāpya dāruṇān /
YāSmṛ, 3, 225.1 mahāpātakajair ghorair upapātakajais tathā /
YāSmṛ, 3, 225.1 mahāpātakajair ghorair upapātakajais tathā /
YāSmṛ, 3, 275.1 phalapuṣpānnarasajasattvaghāte ghṛtāśanam /
YāSmṛ, 3, 288.1 aniyukto bhrātṛjāyāṃ gacchaṃś cāndrāyaṇaṃ caret /
YāSmṛ, 3, 311.2 na spṛśantīha pāpāni mahāpātakajāny api //
Śatakatraya
ŚTr, 1, 24.2 nāsti yeṣāṃ yaśaḥkāye jarāmaraṇajaṃ bhayam //
ŚTr, 1, 80.2 manyāmahe malayam eva yadāśrayeṇa kaṅkolanimbakaṭujā api candanāḥ syuḥ //
ŚTr, 3, 71.1 bhaktir bhave maraṇajanmabhayaṃ hṛdisthaṃ sneho na bandhuṣu na manmathajā vikārāḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 25.2 divyāntarikṣakṣitijair vikārair nipīḍitaḥ sa daivahīnaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 60.2 durbhikṣamanyasvakacakrato bhayaṃ syānnaita ekādaśa karmaghātajāḥ //
AbhCint, 2, 11.2 grahābjinīgodyupatirvikartano hariḥ śucīnau gaganāhajādhvagau //
AbhCint, 2, 36.1 aśleṣābhūḥ śikhī keturdhruvastūttānapādajaḥ /
AbhCint, 2, 76.1 tatkālastu tadātvaṃ syāttajjaṃ sāṃdṛṣṭikaṃ phalam /
AbhCint, 2, 79.1 kādambinī meghamālā durdinaṃ meghajaṃ tamaḥ /
AbhCint, 2, 213.2 bhiyā ca taccāhibhayaṃ bhūpatīnāṃ svapakṣajam //
AbhCint, 2, 214.1 adṛṣṭaṃ vahnitoyāderdṛṣṭaṃ svaparacakrajam /
Acintyastava
Acintyastava, 1, 1.1 pratītyajānāṃ bhāvānāṃ naiḥsvābhāvyaṃ jagāda yaḥ /
Acintyastava, 1, 6.2 tadvat pratyayajaṃ viśvaṃ tvayoktaṃ nātha sāṃvṛtam //
Acintyastava, 1, 27.1 rāgādijaṃ yathā duḥkhaṃ saṃkleśasaṃsṛtī tathā /
Acintyastava, 1, 43.2 tasmāt pratītyajā bhāvās tvayā śūnyāḥ prakāśitāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 1.0 tulyanyāyatvaprasaṅgāt sarveṣāṃ rogāṇāṃ sarvadoṣajatvam āha naikadoṣā iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 3.0 dvayor dravyayo rasādisāmye saty apyekasya yadviśiṣṭaṃ karma dṛśyate tat prabhāvajam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 10.2 tacca prabhāvajaṃ sarvamato'cintyaḥ sa ucyate //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 2.0 yeṣāṃ divā snehanam uktaṃ teṣāṃ niśi karaṇe vātakaphajā rogāḥ syuḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 11.1 haro yady upadeṣṭā te hariḥ kamalajo 'pi vā /
Aṣṭāvakragīta, 18, 55.1 bhṛtyaiḥ putraiḥ kalatraiś ca dauhitraiś cāpi gotrajaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 303.2 samudraphenaṃ śuṣkaṃ ca phenaṃ vāridhijaṃ malam //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 30.2 harṣavihvalitātmānaḥ siṣicurnetrajairjalaiḥ //
BhāgPur, 2, 2, 7.2 paśyañ janaṃ patitaṃ vaitaraṇyāṃ svakarmajān paritāpāñ juṣāṇam //
BhāgPur, 2, 6, 4.2 romāṇyudbhijjajātīnāṃ yairvā yajñastu saṃbhṛtaḥ //
BhāgPur, 3, 1, 21.1 tatrātha śuśrāva suhṛdvinaṣṭiṃ vanaṃ yathā veṇujavahnisaṃśrayam /
BhāgPur, 3, 5, 19.1 naitac citraṃ tvayi kṣattar bādarāyaṇavīryaje /
BhāgPur, 3, 7, 24.1 yatra putraiś ca pautraiś ca naptṛbhiḥ saha gotrajaiḥ /
BhāgPur, 3, 7, 31.2 jīvasya gatayo yāś ca yāvatīr guṇakarmajāḥ //
BhāgPur, 4, 4, 23.2 vyapetanarmasmitam āśu tadāhaṃ vyutsrakṣya etat kuṇapaṃ tvadaṅgajam //
BhāgPur, 4, 4, 27.2 dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā //
BhāgPur, 4, 9, 9.2 arcanti kalpakataruṃ kuṇapopabhogyam icchanti yat sparśajaṃ niraye 'pi nṝṇām //
BhāgPur, 4, 9, 27.1 so 'pi saṅkalpajaṃ viṣṇoḥ pādasevopasāditam /
BhāgPur, 4, 15, 19.2 ṛṣayaścāśiṣaḥ satyāḥ samudraḥ śaṅkhamātmajam //
BhāgPur, 10, 1, 57.1 kīrtimantaṃ prathamajaṃ kaṃsāyānakadundubhiḥ /
BhāgPur, 10, 2, 6.1 bhagavānapi viśvātmā viditvā kaṃsajaṃ bhayam /
BhāgPur, 11, 3, 40.1 yarhy abjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed guṇakarmajāni /
BhāgPur, 11, 6, 19.2 ānuśravaṃ śrutibhir aṅghrijam aṅgasaṅgais tīrthadvayaṃ śuciṣadas ta upaspṛśanti //
BhāgPur, 11, 6, 31.1 idānīṃ nāśa ārabdhaḥ kulasya dvijaśāpajaḥ /
BhāgPur, 11, 8, 43.2 evaṃ vyavasitamatir durāśāṃ kāntatarṣajām /
BhāgPur, 11, 10, 35.2 guṇeṣu vartamāno 'pi dehajeṣv anapāvṛtaḥ /
BhāgPur, 11, 13, 7.1 veṇusaṃgharṣajo vahnir dagdhvā śāmyati tadvanam /
BhāgPur, 11, 13, 7.2 evaṃ guṇavyatyayajo dehaḥ śāmyati tatkriyaḥ //
BhāgPur, 11, 17, 13.1 viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ /
BhāgPur, 11, 20, 2.1 varṇāśramavikalpaṃ ca pratilomānulomajam /
Bhāratamañjarī
BhāMañj, 1, 75.1 sūtasyeti vacaḥ śrutvā śaunako bhṛguvaṃśajaḥ /
BhāMañj, 1, 167.1 kasyacittvatha kālasya parīkṣitpāṇḍuvaṃśajaḥ /
BhāMañj, 1, 439.2 apaiti naikaputrāṇāṃ saṃtānakṣayajaṃ bhayam //
BhāMañj, 1, 554.2 saṃvatsarānantarajaṃ dvitīyaṃ prāpa dārakam //
BhāMañj, 1, 566.1 suṣuve yamajau kāle tato mādrī tayoḥ sutau /
BhāMañj, 1, 735.1 yaḥ kāyakartanaṃ tīkṣṇaṃ vetti śastram alohajam /
BhāMañj, 1, 739.1 kakṣaghno bhagavānvahnirviṣaṃ śastram alohajam /
BhāMañj, 1, 958.2 śakṛtaśca śakānvīrānyonijānyavanānapi //
BhāMañj, 1, 1007.1 ityaurvaḥ krodhajaṃ vahniṃ sa tatyāja mahāmuniḥ /
BhāMañj, 1, 1111.2 pāñcālarājaḥ provāca kutsayandhṛtarāṣṭrajān //
BhāMañj, 1, 1315.1 śāsanālānasaṃlīnā rājagandhamataṅgajāḥ /
BhāMañj, 5, 459.1 śrutvaitadgāḍhasaṃrambho jagāda dhṛtarāṣṭrajaḥ /
BhāMañj, 5, 499.1 anunīto 'pi bahuśo mumūrṣurdhṛtarāṣṭrajaḥ /
BhāMañj, 5, 617.1 aho bata na jānīṣe navarājanyavaṃśajaḥ /
BhāMañj, 5, 672.2 suhmakrāthakirātacīnayavanā gauḍetraparyantajāḥ kṛcchreṇa kṣitipālalakṣanibiḍaṃ tatrāntaraṃ lebhire //
BhāMañj, 6, 248.1 tāvabhyadhāvatsaṃrambhādamarṣī dhṛtarāṣṭrajaḥ /
BhāMañj, 6, 267.1 niruddhaśarasaṃcāro yatnena śatamanyujaḥ /
BhāMañj, 6, 280.1 bhavatā nābhijāmbhojasamuddhūtasvayaṃbhuvā /
BhāMañj, 6, 388.1 tanayaṃ nihataṃ śrutvā kupitaḥ śatamanyujaḥ /
BhāMañj, 7, 286.2 jitvā yavanakāmbojaṃ jaghāna śatamanyujaḥ //
BhāMañj, 7, 376.1 tvayi yāte 'rjunaṃ draṣṭuṃ droṇagrahaṇajaṃ bhayam /
BhāMañj, 7, 394.2 śakānmuṇḍānkuvindāṃśca harandūrānmataṅgajān //
BhāMañj, 7, 550.1 māruteravamānaṃ ca kalayañśatamanyujaḥ /
BhāMañj, 8, 68.2 kudeśajasya vā naitattava kauṭilyamadbhutam //
BhāMañj, 9, 17.1 satyasenaṃ suṣeṇaṃ ca citrasenaṃ ca karṇajam /
BhāMañj, 10, 96.1 bhuktaṃ suhṛdbhirvihṛtaṃ kāntābhirhutamagryajaiḥ /
BhāMañj, 13, 10.1 purā vikārajaḥ krodhastasminmama puraḥsaraḥ /
BhāMañj, 13, 31.2 tadbāhubalamāśritya jahāra dhṛtarāṣṭrajaḥ //
BhāMañj, 13, 292.2 sthitayo na vilupyante cāturvarṇyavibhāgajāḥ //
BhāMañj, 13, 319.1 etairyuktāḥ kila guṇaiḥ pārthivāḥ pṛthuvaṃśajāḥ /
BhāMañj, 13, 489.1 āśā mamābhūdvipulā satataṃ dhṛtarāṣṭraje /
BhāMañj, 13, 765.1 aho sukṛtināṃ rājā tvaṃ yanmānuṣayonijaḥ /
BhāMañj, 13, 835.1 snehādvā kṣayamāyānti svāṅgajaiḥ kṛmibhiḥ sutaiḥ /
BhāMañj, 13, 837.1 saṃkalpajaṃ vahantyetāḥ sirāḥ śvabhraṃ manovahāḥ /
BhāMañj, 13, 946.1 tacchrutvā dāruṇaṃ dhātuḥ kṛpayā netrajaṃ jalam /
BhāMañj, 13, 1042.1 ko hi janmasahasroktāṃ vāsanābhyāsajāṃ nijām /
BhāMañj, 13, 1206.1 tatastadvacasā gatvā gomatītīramagryajaḥ /
BhāMañj, 13, 1244.1 ikṣvākuvaṃśajo rājā māhiṣmatyāmabhūtpurā /
BhāMañj, 13, 1518.2 trikaṇṭhakakaṣāghātasaṃjātakṛtajokṣitau //
BhāMañj, 13, 1523.1 tadvaṃśajairvirodho 'yaṃ bhārgavānāmupasthitaḥ /
BhāMañj, 13, 1734.1 pravṛttānāṃ sadācāraṃ varṇāśramavibhāgajam /
BhāMañj, 13, 1734.2 nivṛttānāṃ ca niḥsaṅgakriyānirvāṇajaṃ phalam //
BhāMañj, 14, 147.2 rakṣyaḥ sarvātmanetyuktvā ruroda dhṛtarāṣṭrajā //
BhāMañj, 15, 2.2 nāśrūyatārtijaḥ śabdo na cādṛśyata yācakaḥ //
BhāMañj, 15, 68.1 so 'tha dhairyaṃ samālambya śokamutsārya dehajam /
BhāMañj, 17, 4.1 nije parikṣitaṃ rājye sthāpayitvābhimanyujam /
Bījanighaṇṭu
BījaN, 1, 2.2 a vidyujjihvā ā kālavajrī i garjinī ī dhūmrabhairavī u kālarātriḥ ū vidārī ṛ mahāraudrī ṝ bhayaṃkarī ᄆ saṃhāriṇī lu karālinī e ūrdhvakeśī ai ugrabhairavī o bhīmākṣī au ḍākinī aṃ rudrarākiṇī aḥ caṇḍikā ka krodhīśaḥ kha vāmanaḥ ga caṇḍaḥ gha vikārī ṅa unmattabhairavaḥ ca jvālāmukhaḥ cha raktadaṃṣṭraḥ ja asitāṅgaḥ jha vaḍavāmukhaḥ ja vidyunmukhaḥ ṭa mahājvālaḥ ṭha kapālī ḍa bhīṣaṇaḥ ḍha ruruḥ ṇa saṃhārī ta bhairavaḥ tha daṇḍī da balibhuk dha ugrasūladhṛk na siṃhanādī pa kapardī pha karālāgniḥ ba bhayaṃkaraḥ bha bahurūpī ma mahākālaḥ ya jīvātmā ra kṣatajokṣitaḥ la balabhedī va raktapaṭaḥ śa caṇḍīśaḥ ṣa jvalanadhvajaḥ sa dhūmadhvajaḥ ha vyomavaktraḥ kṣa tryailokyagrasanātmakaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 5.1, 1.0 prāṇavātena nītvordhvaṃ koṭare candrajāṃ kalām //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 139.1 sthalajā jalajānyā tu madhuparṇī madhūlikā /
DhanvNigh, 1, 201.2 śvāsakāsāpahā tajjaṃ phalaṃ vātakaphāvaham //
DhanvNigh, Candanādivarga, 121.2 kaphapittāsrajān hanti grahaghnaḥ śīrṣaroganut //
DhanvNigh, 6, 14.2 pittaprakopaśamanaṃ vikāraṃ kṛmijaṃ jayet //
DhanvNigh, 6, 33.1 āmavātaharaṇaṃ ca śobhanaṃ pāṇḍumehagadanāśanāgrajam /
DhanvNigh, 6, 48.2 ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmijam //
Garuḍapurāṇa
GarPur, 1, 6, 28.1 bhānostu bhānavo rudra muhūrtācca muhūrtajāḥ /
GarPur, 1, 19, 31.2 pañcāṅgaṃ tu śirīṣasya mūlaṃ gṛñjanajaṃ tathā //
GarPur, 1, 35, 2.2 viniyogaikanayanā kātyāyanasagotrajā //
GarPur, 1, 36, 3.1 manovākkāyajaṃ doṣaṃ prāṇāyāmairdaheddvijaḥ /
GarPur, 1, 36, 6.1 rajastamaḥsvamohotthāñ jāgratsvapnasuṣuptijān /
GarPur, 1, 36, 6.2 vāṅmanaḥkarmajān doṣān navaitān navabhir dahet //
GarPur, 1, 43, 10.1 vaiśyānāṃ cīraṇaṃ kṣaumaṃ śūdrāṇāṃ śaṇavalkajam /
GarPur, 1, 43, 10.2 kārpāsaṃ padmajaṃ caiva sarveṣāṃ śastamīśvara //
GarPur, 1, 48, 39.1 bhadraṃkarṇetyatha snātvā sūtravalkalajena tu /
GarPur, 1, 65, 46.1 aṅguṣṭhamūlajaiḥ putrī syāddīrghāṅguliparvakaḥ /
GarPur, 1, 68, 18.1 ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśās tāmrāśca saurāṣṭrajāḥ /
GarPur, 1, 68, 18.1 ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśās tāmrāśca saurāṣṭrajāḥ /
GarPur, 1, 68, 30.2 uttuṅgasamatīkṣṇāgrāḥ vajrasyākarajā guṇāḥ //
GarPur, 1, 69, 1.2 dvipendrajīmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni /
GarPur, 1, 69, 3.1 tvaksāranāgendratimiprasūtaṃ yacchaṅkhajaṃ yacca varāhajātam /
GarPur, 1, 69, 6.2 mataṅgajāścāpi viśuddhavaṃśyāste mauktikānāṃ prabhavāḥ pradiṣṭāḥ //
GarPur, 1, 69, 25.1 cintyā na tasyākarajā viśeṣā rūpe pramāṇe ca yateta vidvān /
GarPur, 1, 70, 6.2 saugandhikotthāḥ kuruvindajāśca mahāguṇāḥ sphāṭikasamprasūtāḥ //
GarPur, 1, 70, 13.1 kāmaṃ tu rāgaḥ kuruvindajeṣu sa naiva yādṛk sphaṭikodbhaveṣu /
GarPur, 1, 70, 25.3 prāpyāpi ratnākarajā svajātiṃ lakṣed gurutvena guṇena vidvān //
GarPur, 1, 82, 17.2 pāpaṃ tatsaṃgajaṃ sarvaṃ gayāśrāddhādvinaśyati //
GarPur, 1, 95, 3.1 arogiṇīṃ bhrātṛmatīmasamānārṣagotrajām /
GarPur, 1, 95, 7.2 tajjaḥ punātyubhayataḥ puruṣon ekaviṃśatim //
GarPur, 1, 95, 8.2 caturdaśa prathamajaḥ punātyuttarajaśca ṣaṭ //
GarPur, 1, 95, 8.2 caturdaśa prathamajaḥ punātyuttarajaśca ṣaṭ //
GarPur, 1, 95, 9.2 sa kāyaḥ pāvayettajjaḥ ṣaḍvaṃśyānātmanā saha //
GarPur, 1, 96, 6.1 asatsantastu vai jñeyāḥ pratilomānulomajāḥ /
GarPur, 1, 107, 27.1 aurasaḥ kṣetrajaḥ putraḥ pitṛjau piṇḍadau pituḥ /
GarPur, 1, 107, 33.1 kṛṣṇājine samāstīrya ṣaṭ śatāni palāśajān /
GarPur, 1, 110, 5.1 varayetkulajāṃ prājño virūpāmapi kanyakām /
GarPur, 1, 114, 4.2 viśvāsastādṛśaḥ puṃsāṃ yādṛṅmitre svabhāvaje //
GarPur, 1, 114, 41.2 aśubhaṃ ca vijānīyātkharoṣṭrajāvikeṣu ca //
GarPur, 1, 117, 1.3 mallikājaṃ dantakāṣṭhaṃ dhuttūraiḥ pūjayecchivam //
GarPur, 1, 117, 2.2 yogeśvaraṃ pūjayecca bilvapatraiḥ kadambajam /
GarPur, 1, 117, 4.2 śarkarāśākamaṇḍāśca cūtajaṃ dantadhāvanam //
GarPur, 1, 117, 7.2 pradyumnaṃ pūjayejjyeṣṭhe campakairbilvajaṃ daśet //
GarPur, 1, 117, 9.2 gandhāśano ghṛtādyaiśca karavīrajaśodhanam //
GarPur, 1, 133, 8.1 aṣṭamyāṃ nava gehāni dārujānyekameva vā /
GarPur, 1, 138, 19.1 ikṣvākujo vikukṣistu śaśādaḥ śaśabhakṣaṇāt /
GarPur, 1, 139, 71.1 mahāmanojāttitikṣoḥ putro 'bhūcca ruṣadrathaḥ /
GarPur, 1, 140, 8.1 urukṣayāttrayyāruṇir vyūhakṣatrācca manyujāt /
GarPur, 1, 140, 40.2 suhotro niramitraśca parīkṣidabhimanyujaḥ //
GarPur, 1, 141, 5.1 bṛhadbalāstu kathayante nṛpāś caikṣvākuvaṃśajāḥ /
GarPur, 1, 147, 2.1 tatsantāpo mohamayaḥ santāpātmāpacārajaḥ /
GarPur, 1, 147, 9.1 yathā svaliṅgaṃ saṃsarge jvarasaṃsargajo 'pi vā /
GarPur, 1, 147, 24.2 caturdhā tu kṛtaḥ svedo dāhādyairabhighātajaḥ //
GarPur, 1, 147, 26.1 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ //
GarPur, 1, 147, 27.2 oṣadhīgandhaje mūrchā śirorugvamathuḥ kṣayaḥ //
GarPur, 1, 147, 28.2 krodhātkampaḥ śirorukca pralāpo bhayaśokaje //
GarPur, 1, 147, 30.1 kopātkope 'pi pittasya yau tu śāpābhicārajau /
GarPur, 1, 147, 80.2 tīkṣṇo 'thavā divā mando jāyate rātrijo jvaraḥ //
GarPur, 1, 149, 9.1 kaṇṭhe pralepamadajaṃ pīnasacchardyarocakāḥ /
GarPur, 1, 149, 19.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
GarPur, 1, 149, 19.2 yāpyau vā balināṃ tadvatkṣatajo 'pi navau tu tau //
GarPur, 1, 151, 4.1 samaṃ sandhyānnapānena yā prayāti ca sānnajā /
GarPur, 1, 153, 10.2 vātādinaiva saṃkruddhakṛmiduṣṭānnaje gade /
GarPur, 1, 153, 10.3 śūlavepathuhṛllāso viśeṣātkṛmije bhavet //
GarPur, 1, 154, 4.1 pittāttṛṣṇā śramo dāhaḥ svedo 'mlakaphajaḥ kramaḥ /
GarPur, 1, 154, 18.1 uṣṇādūrdhvaṃ gataḥ koṣṭhaṃ kuryādvai pittajaiva sā /
GarPur, 1, 154, 18.2 yā ca pānātipānotthā tīkṣṇāgre snehapākajā //
GarPur, 1, 156, 52.1 ete ca vātajā rogā jāyante bhṛśadāruṇāḥ /
GarPur, 1, 156, 54.2 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca //
GarPur, 1, 156, 56.2 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu //
GarPur, 1, 158, 5.2 raktaṃ vā kaphajo bastimeḍhragauravaśothavān //
GarPur, 1, 159, 11.2 vātajānāmudāvartaḥ kampahṛdgrahalolatāḥ //
GarPur, 1, 160, 9.2 cirotthāno 'vipākaśca saṃkīrṇaḥ sannipātajaḥ //
GarPur, 1, 160, 18.2 kurute svādhiṣṭhānasya vivartaṃ sannipātajaḥ //
GarPur, 1, 160, 27.1 mūtradhāraṇaśīlasya mūtrajastatra gacchataḥ /
GarPur, 1, 160, 52.2 raktasya kurute tasyā vātapittoktagulmajān //
GarPur, 1, 162, 5.1 dhātūnāṃ sparśaśaithilyamāmajaśca guṇakṣayaḥ /
GarPur, 1, 162, 24.1 tadeva nīyamānaṃ tu sarvāṅge kāmajambhavet /
GarPur, 1, 162, 36.2 himānilair dadhyanilair bhallātakapikacchajaiḥ //
GarPur, 1, 162, 38.1 viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt /
GarPur, 1, 163, 16.3 ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ //
GarPur, 1, 163, 23.2 pṛthagdoṣais trayaḥ sādhyā dvandvajāścānupadravāḥ //
GarPur, 1, 164, 8.1 maṇḍalākhyaṃ vicarcī ca ṛṣyākhyaṃ vātapittajam /
GarPur, 1, 164, 13.1 romaharṣo 'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam /
GarPur, 1, 164, 39.2 anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato 'nyathā //
GarPur, 1, 165, 4.1 kuṣṭhaikahetavo 'ntarjāḥ śleṣmajā bāhyasambhavāḥ /
GarPur, 1, 165, 4.1 kuṣṭhaikahetavo 'ntarjāḥ śleṣmajā bāhyasambhavāḥ /
GarPur, 1, 165, 9.1 raktavāhiśirāsthānaraktajā jantavo 'ṇavaḥ /
GarPur, 1, 166, 52.2 pādaharṣaḥ sa vijñeyaḥ kaphamārutakopajaḥ //
GarPur, 1, 167, 17.1 ekadoṣaṃ ca saṃsādhyaṃ yāpyaṃ caiva dvidoṣajam /
GarPur, 1, 167, 17.2 tridoṣajaṃ tyajedāśu raktapittaṃ sudāruṇam //
GarPur, 1, 167, 33.1 raktavṛte sadāhārtis tvaṅmāṃsāśrayajā bhṛśam /
GarPur, 1, 168, 13.1 hetulakṣaṇasaṃsargādvidyādvyādhiṃ dvidoṣajam /
GarPur, 1, 169, 28.1 rājādanaphalaṃ mocaṃ panasaṃ nārikelajam /
Gītagovinda
GītGov, 5, 31.1 āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ /
GītGov, 12, 30.1 mama rucire cikure kuru mānada mānasajadhvajacāmare /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 6.1 vedodanvadvibhajanavido vaṃśajaṃ viśvamūrter āhuḥ siddhāḥ kamalavasater aupavāhyaṃ bhavantam /
Hitopadeśa
Hitop, 1, 194.1 svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate /
Hitop, 1, 195.3 viśvāsas tādṛśaḥ puṃsāṃ yādṛṅ mitre svabhāvaje //
Hitop, 2, 62.3 apāyasaṃdarśanajāṃ vipattim upāyasaṃdarśanajāṃ ca siddhim /
Hitop, 2, 62.3 apāyasaṃdarśanajāṃ vipattim upāyasaṃdarśanajāṃ ca siddhim /
Hitop, 3, 17.24 svadeśajo 'sau /
Hitop, 3, 17.26 svadeśajaṃ kulācāraviśuddham upadhāśucim /
Kathāsaritsāgara
KSS, 1, 4, 59.1 tadāgamanajāccaiva ceṭībhiḥ sahasā bhayāt /
KSS, 1, 6, 29.2 manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam //
KSS, 1, 7, 67.1 vitarkya kāmajaiścihnairupādhyāyena dhīmatā /
KSS, 1, 8, 23.2 doṣaṃ cāsyāvadanvaidyāḥ śuṣkamāṃsopabhogajam //
KSS, 2, 1, 48.2 garuḍānvayajaḥ pakṣī jahārāmiṣaśaṅkayā //
KSS, 2, 2, 19.1 dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
KSS, 2, 4, 113.2 hṛtvābdheḥ pāramanayatpakṣī garuḍavaṃśajaḥ //
KSS, 3, 4, 63.1 pūrvajairapi hi prācīprakrameṇa jitā diśaḥ /
KSS, 3, 4, 74.1 tatra taṃ guṇavarmākhyaḥ ko 'pyāḍhyastatpradeśajaḥ /
KSS, 3, 4, 119.2 tadāgamanajānandalasatkalakalāravāḥ //
KSS, 3, 5, 100.2 visasmāra yathābhīṣṭān api bhogān svadeśajān //
KSS, 3, 6, 104.1 imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ /
KSS, 3, 6, 166.2 mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam //
KSS, 4, 1, 42.2 brāhmaṇī kulajā cāham īdṛśīṃ durgatiṃ gatā //
KSS, 4, 1, 63.2 udbhūya gotrajais tasya tacca rājyam adhiṣṭhitam //
KSS, 4, 2, 37.2 dṛṣṭvā jīmūtaketostadgotrajā vikṛtiṃ yayuḥ //
KSS, 4, 2, 41.2 tasmāt tāta mayā naiva yoddhavyaṃ gotrajaiḥ saha //
KSS, 4, 3, 91.2 vaiśvānaram arpitavān piṅgalikāputrakau yamajau //
KSS, 5, 1, 94.2 kukarmajām ivābhyasyan bhaviṣyantīm adhogatim //
KSS, 5, 1, 114.1 rājaputraḥ parābhūto mādhavo nāma gotrajaiḥ /
KSS, 5, 3, 200.2 śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām //
KSS, 6, 1, 71.1 pāpe prayāhi mānuṣyaṃ prāpya cāyonijāṃ sutām /
Kālikāpurāṇa
KālPur, 54, 31.2 sugandhi śālijaṃ cānnaṃ madhumāṃsasamanvitam //
KālPur, 55, 42.2 suvarṇamaṇibhiḥ samyak pravālairathavābjajaiḥ //
KālPur, 56, 50.2 mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūtalavyomabhāge //
Kṛṣiparāśara
KṛṣiPar, 1, 149.2 kṛṣibhaṅgo bhavettasya pīḍā vāpi śarīrajā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 81.2 ṛṣitvam api dharmajña vijñeyaṃ tatprasādajam //
Madanapālanighaṇṭu
MPālNigh, 2, 66.1 palāśatilanālaśvadaṃṣṭrajaḥ kadalībhavaḥ /
MPālNigh, 4, 20.2 kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //
Mukundamālā
MukMā, 1, 25.1 dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ /
Mātṛkābhedatantra
MBhT, 5, 29.1 bhartari vidyamāne tu yā kanyā cānyajā śive /
MBhT, 5, 30.1 mṛte bhartari deveśi yā kanyā anyajā śive /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 4.1 prakāśakatayā siddhir vyaktādeḥ sattvabhāvajā /
MṛgT, Vidyāpāda, 11, 18.1 sarvasya sarvadā sarvā pravṛttiḥ sukhabuddhijā /
MṛgT, Vidyāpāda, 12, 15.1 tatastridravyajā sā syānna pareṇeṣyate tathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 35.1 kāmikaṃ praṇavākhyasya śivākhyasya tu yogajam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 5.1 śarīravataḥ karma karaṇaṃ tac ca śarīraṃ karmārabdhaṃ tānyapi śarīrāntareṇa kṛtāni tac ca karmajam iti so 'yaṃ tṛtīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 12.2 tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 8.0 ataśca sā dṛk tridravyajā bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 9.0 na cāsyās tridravyajatvaṃ pareṇeṣyate taijasatvenābhyupagamāt //
Narmamālā
KṣNarm, 1, 92.1 tathā hi tāmrajaḥ pūrvaṃ mahān nīto ghaṭo mayā /
KṣNarm, 2, 53.1 bhrātṛjāyāṃ svasāraṃ ca tāṃ ca bhāryāṃ mṛgīdṛśam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 2.0 prāvṛṭkālaja kāraṇamityarthaḥ //
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 prādhānyāttataḥ indriyārthavaiṣamyaṃ nocyante saumyājjātam ṛtukālajaṃ rāgamupaitītyanenaiva punaśca ityucyata indriyārthavaiṣamyaṃ rāgamupaitītyanenaiva ṛtukālajaṃ rāgamupaitītyanenaiva śeṣāviti //
NiSaṃ zu Su, Sū., 14, 26.1, 3.0 dvividhavīryasyeti nānāvastvavalambinī ityasyārtho ekāṅgajā jāḍyadāhakampādayaḥ dvividhavīryasyeti jāḍyadāhakampādayaḥ tebhyo ityāhuḥ //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 1, 24.1, 4.0 strīpuruṣendriyadvayasaṃgharṣaja dhātūn vyākhyātāḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 pañcoṣmāṇaḥ śabdādiṣu vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya tapojñānabāhulyād svaprabhāvotkarṣād daivabalapravṛttā suratalakṣaṇavyāyāmajoṣmavidrutam vātena sahātulyabalatāṃ iti pūrvoktā iti vaiṣamyaṃ guruṇodīritam upodayavākyatvācca //
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 bhuktamātra mātṛjā tacca āśramasthaṃ videhādhipakīrtitā yuktimāha paramasūkṣma ārtavaśoṇitaṃ tadvarṣād praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā anyatrāpyuktaṃ sattvetyādi //
NiSaṃ zu Su, Sū., 1, 24.1, 6.0 videhādhipakīrtitā daivabalapravṛttā rasadoṣajā anyatrāpyuktaṃ itiśabdaścatuṣprakārasamāptau //
NiSaṃ zu Su, Sū., 14, 16.1, 6.0 yonimabhitaḥ yasyāḥ aṣṭame śoṇitajāḥ sarvābādhāścottare ṣaṭsaptatirnetrarogāḥ rājyacintāparityāgād yāvatpañcāśataṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
NiSaṃ zu Su, Sū., 24, 5.5, 6.0 tasmāt yamau baliṃ tena sūryātapayoś śukrajāḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 anuttānaṃ doṣaprastāve kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti hṛtadoṣaḥ yathāhi rasajānabhidhāya yadītyādi //
NiSaṃ zu Su, Śār., 3, 33.2, 7.0 raktajānabhidhātumāha punasta dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ paṭṭakauśeye garbhavyākaraṇe //
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 vamanādibhir vikārasamūhaṃ cānyonyānupraviṣṭāni bhoje'pi śukrārtavasya viṣamadyajo śrīḍalhaṇaviracitāyāṃ yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 24, 9.2, 8.1 svāgnibhiḥ raktajānuktvā garbhaḥ svāgnibhiḥ raktajānuktvā pacyamāneṣu māṃsajānāha puṣyati māṃsajānāha malaḥ adhimāṃsetyādi /
NiSaṃ zu Su, Sū., 24, 9.2, 8.1 svāgnibhiḥ raktajānuktvā garbhaḥ svāgnibhiḥ raktajānuktvā pacyamāneṣu māṃsajānāha puṣyati māṃsajānāha malaḥ adhimāṃsetyādi /
NiSaṃ zu Su, Śār., 3, 4.1, 9.0 gayī ekāṅgavikāram vātaviṇmūtrasaṃginām pūrvapakṣamāśaṅkā diviti upasargādayo aṣṭādaśasahasrāṇītyādinā śabdasaṃtānavattīkṣṇāgnīnāṃ śīghragam viśvarūpeṇāvasthitamiti māṃsajān tatastasmādagnīṣomasaṃyogāt //
NiSaṃ zu Su, Sū., 24, 7.5, 9.0 medojānāha tapasvinām bhojadarśanāt pramadā ekasminnaṅge atrocyata tatsthānadevāḥ asyādau nirdiśannāha medojānāha ṛṣīṇāmākrośajāḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 9.0 bhojadarśanāt tatsthānadevāḥ ṛṣīṇāmākrośajāḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 13.0 doṣā kathaṃ anye prabhṛtiśabdena uttaratantre satyaṃ anye aniṣṭaṃ abhihutaṃ etena todaśūlābhyāṃ saṃsargajā kīdṛśaḥ śākhāś darśane prabhṛtiśabdena todaśūlābhyāṃ saṃsargajā na vātādayo bhojādayaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 śarīramityādi ceti doṣatrayāt majjajānāha sattvarajastamobhiḥ vyāghrādayo śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 15.0 añjalimātraṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ tamodarśanam indriyārthāḥ godhetyādi //
NiSaṃ zu Su, Utt., 1, 8.1, 15.0 dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ iti rogāḥ praśnakartṛtayā tantrayuktayaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 15.0 sāmagrīta yathā suśrutasya jāyata saṃyogaḥ upasargajā devāsurair upasargajā devāsurair ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Śār., 3, 4.1, 15.0 sāttvikairbhāvaiḥ asurādīnāṃ ṣaṇṇāṃ ṣaḍbhī rājasair bhāvaiḥ aparaiś ca paśvādijais tribhis tāmasair bhāvaiḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 16.0 upasargābhiśāpābhicārābhiṣaṅgajā janmabalapravṛttā pravartate rasakṣaye bheda iti dvihṛdayā pratipāditam //
NiSaṃ zu Su, Sū., 1, 2.1, 17.0 puruṣātiśayo dvaṃdvajās puruṣātiśayo dvaṃdvajās bhagavān trayaḥ apare āgantuścāṣṭamaḥ tu evam aṣṭaguṇaiśvaryavān anyadapi aṣṭaguṇaiśvaryavān anyadapi evātra nimittato evātra bhagavān //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 taṃ atra sarvalakṣaṇayuktaṃ jijñāsā ātmānaṃ kālajā majjadoṣānabhidhāya doṣaireva asāv vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya kālajā doṣaireva vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya ca kecid vātādilakṣaṇayuktam //
NiSaṃ zu Su, Sū., 24, 9.2, 20.0 doṣajeṣu klaibyāpraharṣetyādi //
NiSaṃ zu Su, Śār., 3, 4.1, 20.0 rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ rasajādisaṃjñā sadgurūpadiṣṭatvaṃ na yathā ca paṭhito ghṛtadagdhastailadagdhastāmradagdho jñāpayati //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 atra kimayaṃ vācaḥ akālajā atra klaibyamiti ityevamādibhiḥ sṛmarādityādi kimayaṃ akālajā klaibyamiti ityevamādibhiḥ sṛmarādityādi kecit saumyaḥ punaḥ asamaye ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 21.0 rasādijo iti na vyādhirityatra saṃśayaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 22.0 vihāraṃ iti kālajākālajayor ca manaso kālajākālajayor kuryādityarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 22.0 vihāraṃ iti kālajākālajayor ca manaso kālajākālajayor kuryādityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 23.0 kālajāḥ spraṣṭetyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 23.2 śukrajānuktvā malāyatanadoṣānāha tvagdoṣā ityādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 39.0 tasmād ayamatrārthaḥ etat tāvad bhayasvabhāvajaṃ rajastamaḥprakṛtīnāṃ nīcānāmityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 471.1 arogiṇīṃ bhrātṛmatīm asamānārṣagotrajām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 577.0 vakṣyamāṇena asamānārṣagotrajām ityanenaiva sapiṇḍāyā vivāhaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 594.0 tathā hi tanniṣedhavacanāni gāndharvādivivāhoḍhajaviṣayāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 596.0 tadanugrāhakaśrutismṛtisadācārāt na brāhmādivivāhoḍhajaviṣayāṇi //
Rasahṛdayatantra
RHT, 1, 2.2 jayati sa haririva harajo vidalitabhavadainyaduḥkhabharaḥ //
RHT, 1, 7.1 ye cātyaktaśarīrā haragaurīsṛṣṭijāṃ tanuṃ prāptāḥ /
RHT, 10, 11.1 tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /
RHT, 19, 2.2 tadanu kvāthaṃ tridinaṃ yuñjīyāt ketakītanujam //
RHT, 19, 14.2 guḍasahito madhunā vā kaphajān hantyamaradārurasaḥ //
Rasamañjarī
RMañj, 2, 38.2 mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ //
RMañj, 3, 58.2 rambhāsūraṇajair nīrair mūlakotthaiśca melayet //
RMañj, 3, 68.1 muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ /
RMañj, 3, 95.2 dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //
RMañj, 4, 1.1 aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam /
RMañj, 5, 18.2 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //
RMañj, 5, 51.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
RMañj, 5, 53.2 ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
RMañj, 6, 41.1 lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /
RMañj, 6, 74.1 śītajvare dāhapūrve gulme śūle tridoṣaje /
RMañj, 6, 95.1 apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ /
RMañj, 6, 108.2 evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //
RMañj, 6, 124.1 rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /
RMañj, 6, 180.2 pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet //
RMañj, 6, 183.1 tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ /
RMañj, 6, 199.2 jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //
RMañj, 6, 200.2 savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam //
RMañj, 6, 221.2 tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //
RMañj, 6, 225.1 tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam /
RMañj, 6, 236.1 mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam /
RMañj, 6, 263.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
RMañj, 6, 272.1 mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /
RMañj, 6, 286.1 kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam /
RMañj, 6, 301.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /
RMañj, 9, 19.2 sampiṣṭā samamātrāṇi kṣepayennimbuje jale //
Rasaprakāśasudhākara
RPSudh, 2, 31.2 dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase //
RPSudh, 3, 12.2 magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ //
RPSudh, 3, 13.2 gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /
RPSudh, 3, 22.2 sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //
RPSudh, 3, 45.2 śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet //
RPSudh, 3, 63.1 kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ /
RPSudh, 3, 63.1 kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ /
RPSudh, 4, 20.4 doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //
RPSudh, 4, 33.2 netrarogānapi sadā kṣavajāngudajānapi //
RPSudh, 4, 33.2 netrarogānapi sadā kṣavajāngudajānapi //
RPSudh, 4, 34.1 pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /
RPSudh, 4, 34.1 pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /
RPSudh, 4, 34.2 doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //
RPSudh, 4, 35.1 tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam /
RPSudh, 4, 35.2 nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ //
RPSudh, 4, 77.1 nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ /
RPSudh, 4, 93.2 aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /
RPSudh, 4, 100.1 caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ /
RPSudh, 4, 103.1 pramehān vātajān rogān dhanurvātādikān gadān /
RPSudh, 4, 103.2 viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //
RPSudh, 5, 13.2 paścātkulatthaje kvāthe takre mūtre'tha vahninā //
RPSudh, 5, 33.1 śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje /
RPSudh, 5, 62.1 kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam /
RPSudh, 5, 132.1 lohapātrasthitaṃ rātrau tilajaprativāpakam /
RPSudh, 6, 7.1 bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet /
RPSudh, 6, 11.1 saurāṣṭradeśe saṃjātā khanijā tuvarī matā /
RPSudh, 6, 57.2 yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //
RPSudh, 6, 62.2 bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet //
RPSudh, 7, 27.2 siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //
RPSudh, 7, 32.1 kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam /
RPSudh, 8, 2.1 sukhaṇḍitaṃ hāriṇajaṃ viṣāṇaṃ rasena pācyaṃ jalajaṃbukasya /
RPSudh, 8, 6.2 mardayecca samamātramekataḥ kāravellajarasairdinaṃ tathā //
RPSudh, 8, 29.2 śvāse śūle cānile śleṣmaje vā kāse'rśaḥsu viḍgrahe cātisāre //
RPSudh, 11, 23.1 taptakhalvena saṃmardya secayennimbujadravaiḥ /
RPSudh, 11, 33.2 cūrṇaṃ kṛtvā nikṣipet kācakūpyām āpūryānte svai rasaiḥ śākajairvā //
RPSudh, 11, 58.1 puṣpakāsīsakaṃ ramyaṃ mardayedarkapatraje /
RPSudh, 11, 69.2 ṭaṃkaṇaṃ śāṇamānaṃ hi tailenairaṇḍajena vai //
RPSudh, 11, 79.1 arkadugdhena vai bhāvyaṃ tailenairaṇḍajena ca /
RPSudh, 11, 101.1 paścāttaṃ mardayeddhīmān tailenairaṇḍajena vai /
Rasaratnasamuccaya
RRS, 1, 32.2 rasasyetyarcanaṃ kṛtvā prāpnuyātkratujaṃ phalam //
RRS, 1, 68.2 iti pañcavidho jātaḥ kṣetrabhedena śambhujaḥ //
RRS, 1, 73.1 athānyakūpajaḥ ko 'pi sa calaḥ śvetavarṇavān /
RRS, 2, 88.2 marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet //
RRS, 2, 161.1 kāntapātrasthitaṃ rātrau tilajaprativāpakam /
RRS, 3, 77.2 sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /
RRS, 3, 78.1 madhutulye ghanībhūte kaṣāye brahmamūlaje /
RRS, 4, 13.2 bhūtavetālapāpaghnaṃ karmajavyādhināśanam //
RRS, 4, 68.2 tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet /
RRS, 5, 9.1 raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam /
RRS, 5, 9.2 rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 29.1 taile takre gavāṃ mūtre hyāranāle kulatthaje /
RRS, 5, 38.2 mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //
RRS, 5, 41.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RRS, 5, 76.2 pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate //
RRS, 5, 103.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
RRS, 5, 138.2 hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RRS, 5, 150.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RRS, 5, 187.2 aśītivātajānrogāndhanurvātaṃ viśeṣataḥ //
RRS, 5, 219.1 vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /
RRS, 5, 220.1 dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /
RRS, 5, 225.2 suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān //
RRS, 5, 231.2 taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RRS, 5, 240.0 apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam //
RRS, 5, 241.0 mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //
RRS, 6, 42.1 karṇikāyāṃ nyaset khallaṃ lohajaṃ svarṇalekhitam /
RRS, 7, 11.0 cūrṇacālanahetośca cālanyanyāpi vaṃśajā //
RRS, 8, 38.2 durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //
RRS, 8, 67.2 niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //
RRS, 10, 71.2 kaṭuvārttākasiddhārthasomarājīvibhītajam //
RRS, 10, 72.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
RRS, 10, 72.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
RRS, 10, 72.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
RRS, 11, 22.2 bhūmijā girijā vārjās te ca dve nāgavaṅgajau //
RRS, 11, 22.2 bhūmijā girijā vārjās te ca dve nāgavaṅgajau //
RRS, 11, 22.2 bhūmijā girijā vārjās te ca dve nāgavaṅgajau //
RRS, 11, 22.2 bhūmijā girijā vārjās te ca dve nāgavaṅgajau //
RRS, 11, 25.1 bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /
RRS, 11, 25.1 bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /
RRS, 11, 25.2 vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ //
RRS, 11, 93.2 tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //
RRS, 12, 11.2 prasvedaḥ svalpadāhaśca śleṣmajajvaralakṣaṇam //
RRS, 12, 17.1 sūtārkagandhacapalājayapālatiktāpathyātrivṛcca viṣatindukajān samāṃśān /
RRS, 12, 39.2 vātaśleṣmajvare deyaṃ dvaṃdvaje vā tridoṣaje //
RRS, 12, 39.2 vātaśleṣmajvare deyaṃ dvaṃdvaje vā tridoṣaje //
RRS, 12, 44.1 tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ /
RRS, 12, 82.2 aṣṭame 'hani samprāpte dardurīmūlajaṃ rasam //
RRS, 12, 104.2 mardayed dhūrtajadrāvair dinam ekaṃ tu śoṣayet //
RRS, 12, 106.1 rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
RRS, 12, 107.1 nistvagjepālajaṃ bījaṃ daśaniṣkaṃ pracūrṇayet /
RRS, 12, 108.1 bhāvyaṃ jambīrajairdrāvaiḥ saptāhaṃ tat prayatnataḥ /
RRS, 14, 31.1 tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
RRS, 14, 97.1 vātajvaraṃ ca viḍbandhaṃ grahaṇīṃ kaphajāngadān /
RRS, 15, 2.0 rudhirasrāviṇasteṣāṃ pittajāḥ parikīrtitāḥ //
RRS, 15, 3.0 vātajā niḥsahotthānā udāvartaṃ prakurvate //
RRS, 15, 4.0 śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ //
RRS, 15, 4.0 śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ //
RRS, 15, 33.1 tataḥ kārtikamāsotthakoraṃṭadalajai rasaiḥ /
RRS, 15, 36.2 arśāṃsy ānananāsikākṣigudajāny atyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān //
RRS, 15, 62.1 vajrakṛṣṇābhrajaṃ sattvaṃ śodhitaṃ kācaṭaṅkaṇam /
RRS, 15, 88.0 śigrumūlārkajaiḥ patrairlepanaṃ hitamarśasām //
RRS, 16, 13.2 kṛṣṇakāmbojikāmūlarasaiḥ kuṭajavalkajaiḥ //
RRS, 16, 36.1 mahāniṃbatvacāsāraiḥ kāṃbojīmūlajadravaiḥ /
RRS, 16, 38.1 ṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam /
RRS, 16, 40.2 vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ //
RRS, 16, 43.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ //
RRS, 16, 112.1 savātaśleṣmajānrogānkṣaṇād evāpakarṣati /
RRS, 16, 140.2 tāmbūlapatratoyena svarṇadhustūrajadravaiḥ /
RRS, 16, 143.2 tatsarvaṃ vijayādrāvaiḥ śigrucitrakabhṛṃgajaiḥ //
RRS, 16, 147.2 svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ //
RRS, 22, 17.2 tattulyaṃ tāpyajaṃ bhasma tadvadvimalabhasma ca //
Rasaratnākara
RRĀ, R.kh., 2, 6.1 rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /
RRĀ, R.kh., 2, 26.2 dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //
RRĀ, R.kh., 2, 31.1 kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet /
RRĀ, R.kh., 3, 9.2 liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ //
RRĀ, R.kh., 3, 14.2 tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam //
RRĀ, R.kh., 3, 18.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RRĀ, R.kh., 4, 37.2 tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //
RRĀ, R.kh., 6, 27.1 agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /
RRĀ, R.kh., 6, 30.1 mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ /
RRĀ, R.kh., 7, 3.2 saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //
RRĀ, R.kh., 7, 6.2 dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ //
RRĀ, R.kh., 7, 17.2 karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ //
RRĀ, R.kh., 8, 38.1 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /
RRĀ, R.kh., 8, 82.1 bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ /
RRĀ, R.kh., 9, 7.2 evaṃ pralīyate doṣo girijo lauhasambhavaḥ //
RRĀ, R.kh., 9, 22.2 kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ //
RRĀ, R.kh., 9, 65.1 alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /
RRĀ, R.kh., 10, 4.2 yathā dhattūrajaṃ tailaṃ kvāthād gharme samuddhṛtam //
RRĀ, R.kh., 10, 6.2 apāmārgakaṣāyeṇa tailaṃ syādviṣatuṇḍajam //
RRĀ, R.kh., 10, 7.1 mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet /
RRĀ, R.kh., 10, 16.1 putrajīvasya bījānāṃ cūrṇam agastyabījajam /
RRĀ, R.kh., 10, 68.1 viśeṣeṇa praśasyante malā hemādidhātujāḥ /
RRĀ, Ras.kh., 1, 4.2 tato viśeṣaśuddhyarthaṃ ketakīstanajaṃ dravam //
RRĀ, Ras.kh., 2, 20.2 mūlacūrṇaṃ śatāvaryāḥ kṛṣṇājapayasā yutam //
RRĀ, Ras.kh., 2, 41.1 cūrṇam uttaravāruṇyā vākucyā devadālijam /
RRĀ, Ras.kh., 2, 46.2 mākṣikaṃ gandhakaṃ śuddhaṃ sarvaṃ jambīrajair dravaiḥ //
RRĀ, Ras.kh., 2, 54.1 tat sarvaṃ bhṛṅgajair drāvair mardayed dinasaptakam /
RRĀ, Ras.kh., 2, 83.1 sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet /
RRĀ, Ras.kh., 2, 90.2 yāmaṃ jambīrajairdrāvaistato niścandramabhrakam //
RRĀ, Ras.kh., 2, 100.2 saptāhaṃ bhṛṅgajairdrāvair nīlamuṇḍīphalatrayam //
RRĀ, Ras.kh., 2, 120.1 pālāśabījajaṃ tailaṃ kṣaudrairlehyaṃ palāṣṭakam /
RRĀ, Ras.kh., 3, 4.2 dinaṃ jambīrajairdrāvaistanmūṣāyāṃ vinikṣipet //
RRĀ, Ras.kh., 3, 11.1 tattvaṃ mṛtaṃ vajraṃ sarvaṃ jambīrajair dravaiḥ /
RRĀ, Ras.kh., 3, 47.2 pālāśabījajaṃ tailaṃ gokṣīraiḥ karṣamātrakam //
RRĀ, Ras.kh., 3, 57.1 pādabhāgaṃ mṛtaṃ vajraṃ tatsarvaṃ kṣīrakandajaiḥ /
RRĀ, Ras.kh., 3, 73.1 palāśabījajaṃ tailaṃ palaikaṃ kṣīratulyakam /
RRĀ, Ras.kh., 3, 133.2 kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu //
RRĀ, Ras.kh., 4, 86.2 puṣyārke grāhayet prātarnirguṇḍīmūlajāṃ tvacam //
RRĀ, Ras.kh., 4, 92.1 nirguṇḍīpattrajaṃ drāvaṃ bhāṇḍe mṛdvagninā pacet /
RRĀ, Ras.kh., 5, 31.1 lohapātre lohamuṣṭyā mardyaṃ jambīrajairdravaiḥ /
RRĀ, Ras.kh., 5, 42.2 taccūrṇaṃ dinacatvāri bhāvyaṃ nirguṇḍījairdravaiḥ //
RRĀ, Ras.kh., 5, 53.1 sarvaṃ tulyaṃ kṣipedbhāṇḍe lohaje tannirodhayet /
RRĀ, Ras.kh., 5, 54.2 bhṛṅgatriphalajaṃ yojyaṃ pacettailāvaśeṣakam //
RRĀ, Ras.kh., 5, 57.1 vāsāpalāśaciñcotthair daṇḍair vāśvatthajair dṛḍham /
RRĀ, Ras.kh., 5, 68.2 bhāvayedarkajaiḥ kṣīraistridinaṃ cātape khare //
RRĀ, Ras.kh., 5, 69.1 tataḥ kuṣmāṇḍajairdrāvairbhāvayeddinasaptakam /
RRĀ, Ras.kh., 5, 70.2 veṣṭayedarkajaiḥ pattraiḥ śuklavarṇā bhavanti ca //
RRĀ, Ras.kh., 6, 12.2 mardyaṃ cāṅkollajairdrāvaistaptakhalve dinatrayam //
RRĀ, Ras.kh., 6, 17.2 kadalīkandajair drāvaistadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 6, 18.2 dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet //
RRĀ, Ras.kh., 6, 22.2 kadalīkandajairdrāvaiḥ śālmalījadravairdinam //
RRĀ, Ras.kh., 6, 22.2 kadalīkandajairdrāvaiḥ śālmalījadravairdinam //
RRĀ, Ras.kh., 6, 24.2 sūtāccaturguṇaṃ kṣiptvā mardyaṃ śālmalijairdravaiḥ //
RRĀ, Ras.kh., 6, 30.2 śuddhasūtasamaṃ gandhaṃ tryahaṃ kahlārajairdravaiḥ //
RRĀ, Ras.kh., 6, 40.2 kṣipecchālmalijaṃ drāvaṃ kūpyā garbhe dināvadhi //
RRĀ, Ras.kh., 6, 50.1 kokilākṣasya bījāni majjā kārpāsabījajā /
RRĀ, Ras.kh., 6, 69.2 mūlaṃ musalījaṃ kandaṃ kokilākṣasya bījakam //
RRĀ, Ras.kh., 7, 12.1 śvetārkatūlajāṃ vartiṃ kṛtvā sūkaramedasā /
RRĀ, Ras.kh., 7, 27.1 śvetāparājitāmūlaṃ nīlīmūlaṃ śmaśānajam /
RRĀ, Ras.kh., 7, 28.1 bhūlatā sikthakaṃ tulyaṃ limpettailaiḥ kusumbhajaiḥ /
RRĀ, Ras.kh., 7, 61.1 jambūsūkarajaṃ tailaṃ mahārāṣṭrī ca ṭaṅkaṇam /
RRĀ, Ras.kh., 7, 68.1 rohītamatsyajaṃ pittaṃ jalaukā lāṅgalī samam /
RRĀ, Ras.kh., 8, 151.2 tāṃ pacedakṣajaiḥ kāṣṭhairbhāgaṃ devāya kalpayet //
RRĀ, Ras.kh., 8, 161.2 kṛtvā tānagnivarṇāṃśca siñcetkūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 1, 54.2 karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam //
RRĀ, V.kh., 2, 36.2 ādāya pūrvajaṃ vajratāle matkuṇapeṣite //
RRĀ, V.kh., 2, 40.2 pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //
RRĀ, V.kh., 2, 47.1 khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam /
RRĀ, V.kh., 3, 38.2 uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham //
RRĀ, V.kh., 3, 56.0 kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam //
RRĀ, V.kh., 3, 57.2 tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //
RRĀ, V.kh., 3, 70.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
RRĀ, V.kh., 3, 72.1 drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /
RRĀ, V.kh., 3, 74.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /
RRĀ, V.kh., 3, 82.2 dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 3, 84.1 dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /
RRĀ, V.kh., 3, 85.1 dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /
RRĀ, V.kh., 4, 23.1 tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /
RRĀ, V.kh., 4, 90.2 lāṅgalī girikarṇyagniḥ karavīrajamūlakam /
RRĀ, V.kh., 4, 103.1 śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /
RRĀ, V.kh., 4, 103.2 raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā //
RRĀ, V.kh., 5, 46.2 mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam //
RRĀ, V.kh., 6, 4.1 yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet /
RRĀ, V.kh., 6, 30.2 kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //
RRĀ, V.kh., 6, 32.1 piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /
RRĀ, V.kh., 6, 117.1 samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /
RRĀ, V.kh., 6, 118.2 saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ //
RRĀ, V.kh., 6, 122.2 dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //
RRĀ, V.kh., 7, 12.1 unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /
RRĀ, V.kh., 7, 33.2 dinatrayaṃ khare gharme śuktau vā nālikeraje //
RRĀ, V.kh., 7, 60.2 dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //
RRĀ, V.kh., 8, 1.1 kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /
RRĀ, V.kh., 8, 1.1 kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /
RRĀ, V.kh., 8, 2.1 athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /
RRĀ, V.kh., 8, 43.1 tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam /
RRĀ, V.kh., 8, 52.1 mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam /
RRĀ, V.kh., 8, 96.1 palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /
RRĀ, V.kh., 8, 130.1 tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam /
RRĀ, V.kh., 9, 6.1 bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham /
RRĀ, V.kh., 10, 18.2 sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret //
RRĀ, V.kh., 10, 39.1 kūrmasūkarameṣāhijalūkāmatsyajāpi vā /
RRĀ, V.kh., 10, 47.1 manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam /
RRĀ, V.kh., 10, 61.2 sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /
RRĀ, V.kh., 10, 66.1 ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /
RRĀ, V.kh., 10, 90.1 samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /
RRĀ, V.kh., 12, 28.1 yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /
RRĀ, V.kh., 13, 37.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
RRĀ, V.kh., 13, 69.0 śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet //
RRĀ, V.kh., 15, 106.2 veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike //
RRĀ, V.kh., 17, 24.1 kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam /
RRĀ, V.kh., 17, 31.1 athavā chāgamūtreṇa bhāvayet kapitiṃdujam /
RRĀ, V.kh., 17, 60.2 marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet //
RRĀ, V.kh., 19, 46.2 pācayellohaje pātre lohadarvyā nigharṣayet /
RRĀ, V.kh., 19, 53.2 chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //
RRĀ, V.kh., 19, 117.1 pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /
RRĀ, V.kh., 20, 8.1 markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam /
RRĀ, V.kh., 20, 8.2 markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam //
RRĀ, V.kh., 20, 93.1 devadālyā phalaṃ mūlam īśvarīphalajadravam /
RRĀ, V.kh., 20, 127.2 catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ //
Rasendracintāmaṇi
RCint, 3, 5.2 khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //
RCint, 3, 60.2 tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam //
RCint, 3, 64.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /
RCint, 4, 14.1 miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /
RCint, 5, 4.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
RCint, 5, 16.1 āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ /
RCint, 5, 16.2 tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati //
RCint, 6, 15.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
RCint, 6, 55.1 lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
RCint, 6, 69.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RCint, 7, 59.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /
RCint, 7, 75.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
RCint, 8, 53.1 bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /
RCint, 8, 84.2 pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā //
RCint, 8, 125.1 śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca /
RCint, 8, 135.1 gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /
RCint, 8, 210.1 ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam /
RCint, 8, 224.2 viśeṣeṇa praśasyante malā hemādidhātujāḥ //
RCint, 8, 261.1 triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā /
RCint, 8, 261.1 triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā /
RCint, 8, 263.1 mahākālajabījānāṃ bhāgatrayamathāharet /
Rasendracūḍāmaṇi
RCūM, 3, 17.2 cūrṇacālanahetośca cālanyanyāpi vaṃśajā //
RCūM, 3, 24.2 sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //
RCūM, 4, 21.3 tathānyān netrajān rogān rogān jatrūrdhvasambhavān //
RCūM, 4, 41.2 uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //
RCūM, 4, 87.2 niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //
RCūM, 5, 5.2 nirudgārāśmajaś caikastadanyo lohasambhavaḥ //
RCūM, 5, 71.2 tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām //
RCūM, 10, 67.2 yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //
RCūM, 10, 126.2 kāntapātrasthitaṃ rātrau tilajaprativāpakam //
RCūM, 10, 145.2 kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ //
RCūM, 11, 10.2 iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //
RCūM, 12, 7.2 bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //
RCūM, 12, 62.2 tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet //
RCūM, 13, 8.2 kṣayādijān gadān sarvāṃstattadrogānupānataḥ //
RCūM, 13, 10.1 triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam /
RCūM, 13, 28.1 smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān /
RCūM, 13, 34.1 tridoṣajān gadānsarvān kaphavātodbhavānapi /
RCūM, 14, 8.1 rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
RCūM, 14, 8.2 rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //
RCūM, 14, 9.2 yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 39.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RCūM, 14, 129.2 hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //
RCūM, 14, 158.2 aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ //
RCūM, 14, 160.2 sarvān gudajadoṣāṃśca tattadrogānupānataḥ //
RCūM, 14, 185.1 vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /
RCūM, 14, 186.1 dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /
RCūM, 14, 191.1 suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /
RCūM, 14, 197.2 taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RCūM, 15, 28.1 sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /
RCūM, 15, 44.2 tribhirvāraistyajatyeva girijām ātmakañcukām //
RCūM, 15, 46.2 dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //
Rasendrasārasaṃgraha
RSS, 1, 35.2 tathā citrakajaiḥ kvāthairmardayed ekavāsaram /
RSS, 1, 73.2 mardito bhṛṅgajadrāvair dinaikaṃ cālayet punaḥ /
RSS, 1, 107.0 pittaṃ pañcavidhaṃ matsyagavāśvarurubarhijam //
RSS, 1, 122.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
RSS, 1, 172.2 saṃcūrṇya āranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
RSS, 1, 173.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
RSS, 1, 176.1 kṣārodakaiśca sampiṣṭam ūrdhvādho yāvaśūkajam /
RSS, 1, 229.1 daradaṃ dolikāyantre pakvaṃ jambīrajair dravaiḥ /
RSS, 1, 233.2 dinaikaṃ lauhaje pātre śuddhimāyātyasaṃśayam //
RSS, 1, 245.2 taile takre gavāṃ mūtre kāñjike'tha kulatthaje //
RSS, 1, 265.2 mardyaṃ jambīrajair drāvaistārapatrāṇi lepayet //
RSS, 1, 273.1 samyak śūraṇajaiḥ sārddhaṃ pārśve bhasma nidhāpayet /
RSS, 1, 276.1 śuddhaṃ tāmradalaṃ vimardya paṭunā kṣāreṇa jambīrajair nīrair ghasram idaṃ snugarkapayasā liptaṃ dhametsaptadhā /
RSS, 1, 340.2 ācchādyairaṇḍajaiḥ patrair uṣṇo yāmadvayādbhavet //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 3.2 yatraikāṅganavīnavibhramarasād ekāṅgagupter anāsvādāt sambhavadadbhutaikaparamā jāgarti hemādrijā //
Rasādhyāya
RAdhy, 1, 14.2 tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //
RAdhy, 1, 19.1 pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt /
RAdhy, 1, 34.1 vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /
RAdhy, 1, 36.1 citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā /
RAdhy, 1, 36.2 vajrakandarasenaiva piṣṭād vaṅgajakālikā //
RAdhy, 1, 37.1 kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā /
RAdhy, 1, 87.1 caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam /
RAdhy, 1, 186.2 tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //
RAdhy, 1, 190.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RAdhy, 1, 224.1 jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau /
RAdhy, 1, 239.2 tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //
RAdhy, 1, 242.2 tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //
RAdhy, 1, 258.1 gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam /
RAdhy, 1, 266.1 gālite caikagadyāṇe tithivarṇe ca hemaje /
RAdhy, 1, 284.2 prākpramuktagartāyāṃ navadhā pūrvarītijā //
RAdhy, 1, 329.1 piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /
RAdhy, 1, 334.1 iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā /
RAdhy, 1, 364.2 hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //
RAdhy, 1, 373.2 gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ //
RAdhy, 1, 416.2 tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet //
RAdhy, 1, 428.1 kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /
RAdhy, 1, 440.1 nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam /
RAdhy, 1, 442.2 gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam //
RAdhy, 1, 444.2 hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //
RAdhy, 1, 446.2 kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam //
RAdhy, 1, 449.2 itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ //
RAdhy, 1, 450.2 ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām //
RAdhy, 1, 452.1 jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ /
RAdhy, 1, 477.1 māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 2.0 kevalaṃ dvau dvau ca vaṅganāgajau //
RAdhyṬ zu RAdhy, 16.2, 3.0 iti dvau vaṅgajau doṣau dvau ca nāgajau //
RAdhyṬ zu RAdhy, 16.2, 3.0 iti dvau vaṅgajau doṣau dvau ca nāgajau //
RAdhyṬ zu RAdhy, 16.2, 5.0 vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭhasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha //
RAdhyṬ zu RAdhy, 16.2, 5.0 vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭhasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha //
RAdhyṬ zu RAdhy, 16.2, 7.0 rase'pi tādṛśī vaṅgajā //
RAdhyṬ zu RAdhy, 16.2, 8.0 nāgajā ca kapālikā upari bhavati //
RAdhyṬ zu RAdhy, 31.2, 1.0 prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti //
RAdhyṬ zu RAdhy, 34.2, 2.0 tato bhūmijaḥ kañcuko yāti //
RAdhyṬ zu RAdhy, 35.2, 3.0 yathā jalajakañcuko yāti //
RAdhyṬ zu RAdhy, 458.2, 6.0 evaṃ trivelaṃ dhmātaḥ sannasau hemavajrabhasmabhūnāgasattvajaḥ ṣoṭo bhavati //
Rasārṇava
RArṇ, 5, 34.3 kusumbhakaṅguṇīnaktātilasarṣapajāni tu //
RArṇ, 5, 36.0 pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //
RArṇ, 5, 37.0 vasā pañcavidhā matsyameṣāhinarabarhijā //
RArṇ, 6, 24.1 kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ /
RArṇ, 6, 30.1 vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ /
RArṇ, 7, 99.1 rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā /
RArṇ, 7, 99.1 rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā /
RArṇ, 7, 99.1 rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā /
RArṇ, 7, 134.2 āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ //
RArṇ, 7, 136.1 rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ /
RArṇ, 8, 11.1 gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /
RArṇ, 8, 30.1 āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet /
RArṇ, 8, 37.2 strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane //
RArṇ, 10, 48.2 nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ //
RArṇ, 17, 15.1 mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ /
RArṇ, 18, 3.2 ketakyāḥ stanajaṃ kvāthaṃ tadanu tridinaṃ pibet //
RArṇ, 18, 157.1 adhamaṃ śākamūlotthaṃ madhyamaṃ phalamūlajam /
RArṇ, 18, 178.1 vajravyomajasattvakaṃ sakanakaṃ candraṃ raviṃ kāntakaṃ nāgaṃ vaṅgamathāyasaṃ dṛḍhataraṃ sūtaṃ kṛtaṃ tatsamam /
Ratnadīpikā
Ratnadīpikā, 1, 19.2 cirāvasthānajaṃ śaucaṃ vajre va [... au3 Zeichenjh] kā guṇāḥ //
Ratnadīpikā, 3, 20.2 śuddhamāṇikyajo ghṛṣṭo naiva lohena bhidyate //
Ratnadīpikā, 4, 3.2 uttamaṃ siṃhalodbhūtaṃ madhyamaṃ ca kaliṅgajam //
Rājanighaṇṭu
RājNigh, 2, 24.1 evaṃ kṣetrānuguṇyena tajjā viprādivarṇinaḥ /
RājNigh, 2, 28.1 dravyaṃ yad aṅkūrajam āhur āryās tat te punaḥ pañcavidhaṃ vadanti /
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, Dharaṇyādivarga, 10.1 nadyambujair bhṛto dhānyair nadīmātraka ucyate /
RājNigh, Pipp., 147.1 śoṣāpahā ca saumyā sthalajā jalajā ca sā dvidhābhūtā /
RājNigh, Pipp., 147.1 śoṣāpahā ca saumyā sthalajā jalajā ca sā dvidhābhūtā /
RājNigh, Pipp., 179.2 anyad godhūmajaṃ cānyat piṣṭikātaṇḍulodbhavam //
RājNigh, Pipp., 180.2 vanagokṣīrajaṃ śreṣṭham abhāve 'nyad udīritam //
RājNigh, Pipp., 188.2 vaṃśakṣīrīsamaṃ proktaṃ tadabhāve 'nyavastujam //
RājNigh, Pipp., 189.1 gavayakṣīrajaṃ kṣīraṃ susnigdhaṃ śītalaṃ laghu /
RājNigh, Mūl., 150.1 kṣetrajaṃ lavaṇaṃ rucyam amlaṃ vātakaphāpaham //
RājNigh, Mūl., 212.1 syād vālukī śaradi varṣajadoṣakartrī hemantajā tu khalu pittaharā ca rucyā /
RājNigh, Mūl., 212.1 syād vālukī śaradi varṣajadoṣakartrī hemantajā tu khalu pittaharā ca rucyā /
RājNigh, Śālm., 78.1 rāmakāṇḍajamūlaṃ syād īṣad uṣṇaṃ rucipradam /
RājNigh, Śālm., 86.1 muñjas tu madhuraḥ śītaḥ kaphapittajadoṣajit /
RājNigh, Kar., 83.2 vraṇaghnī gandhabahalā dārayaty āsyajān gadān //
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 12, 65.2 svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet //
RājNigh, 13, 13.1 tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /
RājNigh, 13, 13.1 tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /
RājNigh, 13, 53.2 suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ //
RājNigh, 13, 216.2 tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //
RājNigh, Pānīyādivarga, 42.1 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 97.1 pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ śleṣmānilaghnaṃ kiyat /
RājNigh, Pānīyādivarga, 105.1 snigdhā puṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhinī sumadhurā rūkṣā ca vaṃśekṣujā /
RājNigh, Pānīyādivarga, 105.2 vṛṣyā tṛptibalapradā śramaharā śyāmekṣujā śītalā snigdhā kāntikarī rasālajanitā raktekṣujā pittajit //
RājNigh, Pānīyādivarga, 105.2 vṛṣyā tṛptibalapradā śramaharā śyāmekṣujā śītalā snigdhā kāntikarī rasālajanitā raktekṣujā pittajit //
RājNigh, Pānīyādivarga, 119.1 annajā makṣikāḥ piṅgāḥ puttikā iti kīrtitāḥ /
RājNigh, Kṣīrādivarga, 4.1 ghṛtamājyaṃ haviḥ sarpiḥ pavitraṃ navanītajam /
RājNigh, Kṣīrādivarga, 67.1 navanītaṃ navotthaṃ tu chāgajaṃ kṣayakāsajit /
RājNigh, Kṣīrādivarga, 87.1 madāpasmāramūrchādiśiraḥkarṇākṣijā rujaḥ /
RājNigh, Kṣīrādivarga, 97.1 annodajaḥ śivarasas tryahāt paryuṣite rase /
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 108.2 jyotiṣmatyabhayodbhavaṃ madhurikākośāmraciñcābhavaṃ karpūratrapusādijaṃ ca sakalaṃ siddhyai kramāt kathyate //
RājNigh, Kṣīrādivarga, 113.1 godhūmayāvanālavrīhiyavādyakhiladhānyajaṃ tailam /
RājNigh, Kṣīrādivarga, 123.1 saraṃ kośāmrajaṃ tailaṃ krimikuṣṭhavraṇāpaham /
RājNigh, Kṣīrādivarga, 126.1 trapusairvārukacārakakuṣmāṇḍaprabhṛtibījajaṃ ca yattailam /
RājNigh, Śālyādivarga, 11.2 ṣaṣṭivāsarajaḥ so 'yaṃ jñeyo māsadvayodbhavaḥ //
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
RājNigh, Māṃsādivarga, 30.2 rucyaṃ tu vanyajaṃ śaityaṃ bahuvīryabalapradam //
RājNigh, Māṃsādivarga, 31.0 eṇasya māṃsaṃ laghuśītavṛṣyaṃ tridoṣahṛt ṣaḍrasajaṃ ca rucyam //
RājNigh, Māṃsādivarga, 48.0 grāmyakukkuṭajaṃ snigdhaṃ vātahṛd dīpanaṃ guru //
RājNigh, Māṃsādivarga, 50.0 vardhanaṃ vīryabalayostadvadeva kapotajam //
RājNigh, Māṃsādivarga, 52.1 snigdhaṃ tittirijaṃ māṃsaṃ laghu vīryabalapradam /
RājNigh, Māṃsādivarga, 58.0 tadvaccakorajaṃ māṃsaṃ vṛṣyaṃ ca balapuṣṭidam //
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
RājNigh, Manuṣyādivargaḥ, 107.1 śirodhijā manyā dhamanī dharaṇī dharā /
RājNigh, Siṃhādivarga, 37.1 āraṭṭasindhujavanāyujapārasīkakāmbojabāhlikamukhā vividhās turaṅgāḥ /
RājNigh, Siṃhādivarga, 37.1 āraṭṭasindhujavanāyujapārasīkakāmbojabāhlikamukhā vividhās turaṅgāḥ /
RājNigh, Siṃhādivarga, 43.1 vesaras tv aśvakharajaḥ sakṛdgarbho 'dhvagaḥ kṣamī /
RājNigh, Siṃhādivarga, 181.0 pakṣmajā pakṣmayūkā syātsūkṣmā ṣaṭcaraṇāpi sā //
RājNigh, Rogādivarga, 10.2 paktiśūlaṃ tu śūlaṃ syāt pākajaṃ pariṇāmajam //
RājNigh, Rogādivarga, 15.1 dvaṃdvajā dvaṃdvadoṣotthāḥ śītādyā viṣamajvarāḥ /
RājNigh, Rogādivarga, 31.1 vātiko vātajo vyādhiḥ paittikaḥ pittasambhavaḥ /
RājNigh, Rogādivarga, 52.1 yathāvad utkhāya śucipradeśajā dvijena kālādikatattvavedinā /
RājNigh, Rogādivarga, 88.1 kaṭuḥ kaphaṃ kaṇṭhajadoṣaśophamandānalaśvitragadān nihanti /
RājNigh, Miśrakādivarga, 51.1 dhavāpāmārgakuṭajalāṅgalītilamuṣkajaiḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 10.2 kusumbhe'raṇyaje caiva kausumbhaṃ kusumāñjane //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 8.2 ye cātyaktaśarīrā haragaurīsṛṣṭijāntaraṃ prāptāḥ /
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 10.0 tasmādatraivaṃ granthaḥ kartuṃ nyāyyaḥ tasmān naikabhūtajaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 4.1, 5.0 nanu yadi sarvo jvaraḥ saṃnipātajaḥ tatkimiti vakṣyati ayaṃ saṃnipātajvara iti //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 2.0 tathā pittavati pittādhike saṃsarge vātapittākhye śleṣmapittākhye kupite tajje vā vikāre snehasādhye gharme ghṛtam eva niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Utt., 39, 107.2, 1.0 asanādikvāthena bhāvitāṃ vākucīṃ mākṣikādibhir yuktāṃ varṣam avalihan pāriṇāmān vayaḥpariṇatijān vikārān jahāti //
SarvSund zu AHS, Utt., 39, 107.2, 2.0 tathā hitamitabhojana āhārajān vikārāṃs tyajati //
SarvSund zu AHS, Utt., 39, 119.1, 1.0 tasya laśunasya kandān vasantaṛtujāṃs tathā himavaddeśajāṃś śakadeśajān vā uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet //
SarvSund zu AHS, Utt., 39, 119.1, 1.0 tasya laśunasya kandān vasantaṛtujāṃs tathā himavaddeśajāṃś śakadeśajān vā uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet //
Skandapurāṇa
SkPur, 4, 13.1 samitsaṃyogajastasya svedabindurlalāṭajaḥ /
SkPur, 4, 13.1 samitsaṃyogajastasya svedabindurlalāṭajaḥ /
SkPur, 4, 16.1 tac ca saṃsvedajaṃ tejaḥ pūrvaṃ jvalanayojitam /
SkPur, 5, 41.1 taṃ dṛṣṭvā pañcamaṃ tasya śiro vai krodhajaṃ mahat /
SkPur, 12, 42.1 so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje /
SkPur, 12, 59.1 tapaso 'tha vyayaṃ matvā devī himagirīndrajā /
SkPur, 15, 5.1 tato 'sya netrajo vahnirjvālāmālāsahasravān /
SkPur, 22, 21.2 putrapremṇābhyaṣiñcattaṃ srotobhiḥ stanajais tribhiḥ /
SkPur, 23, 23.2 vāsoyugaṃ vṛkṣajaṃ ca virajaḥ sūkṣmameva ca //
Smaradīpikā
Smaradīpikā, 1, 13.2 bāhyaṃ rataṃ tataḥ kuryād rataṃ deśaviśeṣajam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.2 yo 'vikalpam idam artham aṇḍajaṃ paśyatīśa nikhilaṃ bhavadvapuḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 13.0 utprekṣate saṃtatādhvaśramajamiva //
Tantrasāra
TantraS, 3, 22.0 icchāyā eva trividhāyā yaralāḥ unmeṣāt vakāraḥ icchāyā eva trividhāyāḥ śaṣasāḥ visargāt hakāraḥ yonisaṃyogajaḥ kṣakāraḥ //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
TantraS, 6, 77.0 yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
TantraS, Dvāviṃśam āhnikam, 17.2 jātyādīṃś cāsaṅgāt loketarayugalajaṃ hi tādātmyam //
Tantrāloka
TĀ, 1, 37.1 tatra puṃso yadajñānaṃ malākhyaṃ tajjam apyaya /
TĀ, 1, 201.2 tvatsvarūpamavikalpamakṣajā kalpane na viṣayīkaroti cet /
TĀ, 1, 282.2 liṅgārcā bahubhitparvapavitrādi nimittajam //
TĀ, 2, 43.1 tato 'pi yogajaṃ rūpaṃ tato 'pi jñānamuttaram /
TĀ, 3, 25.1 na cāsau śabdajaḥ śabda āgacchattvena saṃśravāt /
TĀ, 3, 177.2 bhāgānna prasavastajjaṃ kāluṣyaṃ tadvapuśca tat //
TĀ, 3, 221.1 tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ /
TĀ, 5, 54.1 ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate /
TĀ, 6, 15.1 prāṇanāvṛttitādātmyasaṃvitkhacitadehajām /
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
TĀ, 6, 153.1 pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ /
TĀ, 6, 185.2 evaṃ prāṇe yathā kālaḥ kriyāvaicitryaśaktijaḥ //
TĀ, 6, 216.2 yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate //
TĀ, 6, 216.2 yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate //
TĀ, 6, 229.1 sthūlaikāśītipadajaparāmarśair vibhāvyate /
TĀ, 7, 2.1 ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate /
TĀ, 7, 2.1 ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate /
TĀ, 7, 36.1 tenāsaṃgata evaiṣa vyavahāro vikalpajaḥ /
TĀ, 8, 2.2 mūrtivaicitryajastajjo deśādhvātha nirūpyate //
TĀ, 8, 2.2 mūrtivaicitryajastajjo deśādhvātha nirūpyate //
TĀ, 8, 109.1 pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau /
TĀ, 8, 134.1 pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ /
TĀ, 8, 140.1 dvitīye tatpare siddhacāraṇā nijakarmajāḥ /
TĀ, 8, 164.1 parato liṅgādhāraiḥ sūkṣmaistanmātrajairmahābhūtaiḥ /
TĀ, 8, 241.2 brāhmyaiśī skandajā hārī vārāhyaindrī saviccikā //
TĀ, 8, 374.1 tārādiśaktijuṣṭaṃ suśivāsanam atisitakajam asaṃkhyadalam /
TĀ, 16, 200.2 mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ //
TĀ, 21, 41.1 sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ /
TĀ, 26, 71.1 prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam /
Ānandakanda
ĀK, 1, 2, 17.2 svasvavarṇasadbhūtā grāhyā vāpyanyavarṇajā //
ĀK, 1, 2, 205.1 darśanaṃ pāradendrasya hanti pāpaṃ trikālajam /
ĀK, 1, 4, 9.1 tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam /
ĀK, 1, 4, 9.1 tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam /
ĀK, 1, 4, 16.1 ātapte kāntaje khalve rasarājaṃ vinikṣipet /
ĀK, 1, 4, 22.1 tadbaddhvā tāmraje pātre kṣiptvā dhānyāmlapūrite /
ĀK, 1, 4, 66.1 kṣiptvā jambīrajadrāvaistīvragharme'nuvāsayet /
ĀK, 1, 4, 200.2 āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet //
ĀK, 1, 4, 216.2 sūtatulyaṃ ṭaṅkaṇaṃ ca mardayet kākamācijaiḥ //
ĀK, 1, 4, 235.1 tatkṣipelliptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam /
ĀK, 1, 4, 356.2 gandhakaṃ bhāvayetkanyādhuttūrakaravīrajaiḥ //
ĀK, 1, 4, 361.2 trikṣāraṃ pañcalavaṇaṃ bhūkhagāmlajavetasān //
ĀK, 1, 4, 402.1 punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam /
ĀK, 1, 4, 437.1 palāśapuṣpaṃ mañjiṣṭhā lohitaṃ karavīrajam /
ĀK, 1, 4, 439.1 etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam /
ĀK, 1, 4, 477.2 tatkṣiptvā liptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam //
ĀK, 1, 4, 512.1 gaṇḍolaviṣabhekāsyamahiṣīnetrajaṃ malam /
ĀK, 1, 4, 514.1 viṣṇukrāntā madhūcchiṣṭaṃ māhiṣaṃ karṇajaṃ malam /
ĀK, 1, 4, 517.2 mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ //
ĀK, 1, 6, 104.2 suptir madyāsavau tāmracūḍaśca jalajāmiṣam //
ĀK, 1, 7, 51.1 lohasaṅkarajaṃ cānyacchreṣṭhamadhyakanīyasaḥ /
ĀK, 1, 9, 25.1 pakvamūṣāyāṃ vinikṣipya tanmadhye kaṭutumbijam /
ĀK, 1, 9, 35.2 saṃpuṭe kāntaje kṣiptvā cordhvādhaśca niyāmakān //
ĀK, 1, 9, 45.2 pūrvavadbhasmayetkāntaṃ varānirguṇḍibhṛṅgajaiḥ //
ĀK, 1, 9, 79.2 caturguṇe ca kāntābhre varābhṛṅgakuraṇḍajaiḥ //
ĀK, 1, 9, 98.2 triphalāragvadhaniśākumārīkṛṣṇadhūrtajaiḥ //
ĀK, 1, 9, 106.2 abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ //
ĀK, 1, 9, 113.2 triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā //
ĀK, 1, 9, 169.2 triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet //
ĀK, 1, 9, 189.2 ghanatulyamayaskāntaṃ sarvatulyaṃ suradrujaiḥ //
ĀK, 1, 9, 191.1 devadārujatailena karṣamātraṃ tu pārvati /
ĀK, 1, 10, 42.1 piṣṭiṃ jambīrajāṃ kṛtvā dolāyantre'mlapūrite /
ĀK, 1, 12, 177.1 kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ /
ĀK, 1, 15, 7.1 brahmabījajatailasya prasthamājyaṃ ca tatsamam /
ĀK, 1, 15, 17.2 prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam //
ĀK, 1, 15, 41.1 brāhmī ca madhukaṃ sājyaṃ niryāsaṃ brahmavṛkṣajam /
ĀK, 1, 15, 120.2 nirguṇḍīpatrajadrāvaṃ bhāṇḍe mṛdvagninā pacet //
ĀK, 1, 15, 125.1 aśītiṃ vātajānrogān kuṣṭhānapi galāmayān /
ĀK, 1, 15, 167.2 paṇārdhaṃ śulbacūrṇaṃ ca dvipaṇaṃ nāgavaṅgajam //
ĀK, 1, 15, 216.1 tvagdoṣaḥ kaphapāṇḍvādyā audarā gulmapāyujāḥ /
ĀK, 1, 15, 216.2 naśyanti sakalā rogāśchardihikkākṣikarṇajāḥ //
ĀK, 1, 15, 559.1 abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam /
ĀK, 1, 15, 567.2 candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ //
ĀK, 1, 15, 618.2 samavellarikāmūlaphalajaiśca rasaistathā //
ĀK, 1, 16, 39.1 prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ /
ĀK, 1, 16, 76.2 rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet //
ĀK, 1, 17, 33.2 godhūmaṣaṣṭiśālyannaṃ yavajāṅgalajāmiṣam //
ĀK, 1, 19, 62.1 dhūpayeddehacikurānkālāgarujadhūpataḥ /
ĀK, 1, 19, 64.1 snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān /
ĀK, 1, 19, 69.1 priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā /
ĀK, 1, 19, 113.2 etadrasālā vikhyātā rambhāpanasacūtajaiḥ //
ĀK, 1, 19, 195.1 prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ /
ĀK, 1, 19, 209.1 asamyagbahu vā bhuktaṃ pacecchīghraṃ tu pittajān /
ĀK, 1, 19, 211.1 āṭopamasakṛtkuryācchleṣmajān āmayānapi /
ĀK, 1, 19, 213.1 cirātpacettu durbhuktam acirād vātajān gadān /
ĀK, 1, 20, 28.1 sarvasminsamaye śāstre muktirastyantakālajā /
ĀK, 1, 20, 79.2 prāṇaṃ muñcankuṇḍalinyāḥ prabhāvānmokṣavartmajam //
ĀK, 1, 21, 86.2 amarīkalpamanaghaṃ sulabhaṃ nijadehajam //
ĀK, 1, 23, 15.1 lohaje vā śilotthe vā khalve sūtaṃ vinikṣipet /
ĀK, 1, 23, 68.2 urubūkasya bījāni tathāpāmārgajāni ca //
ĀK, 1, 23, 74.1 sūtaṃ dhānyābhrakaṃ tulyaṃ mārakauṣadhijai rasaiḥ /
ĀK, 1, 23, 79.1 mārakauṣadhajair drāvair dinaṃ mūṣāgataṃ pacet /
ĀK, 1, 23, 151.2 kande vā vajrakande vā kande vā kuḍuhuñcije //
ĀK, 1, 23, 166.2 kṣīrakande'thavā vandhyākande vā kuḍuhuñcije //
ĀK, 1, 23, 172.2 lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam //
ĀK, 1, 23, 192.1 tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham /
ĀK, 1, 23, 194.1 kārkoṭīmūlajairdrāvaiḥ pāradaṃ mardayeddinam /
ĀK, 1, 23, 194.2 markaṭīmūlaje piṇḍe kṣipettaṃ marditaṃ rasam //
ĀK, 1, 23, 232.2 mūṣāgarbhe vilipyātha mūlair vartulapattrajaiḥ //
ĀK, 1, 24, 35.1 saptadvandvajamekaikaṃ saptame'ṣṭapalaṃ bhavet /
ĀK, 1, 25, 19.2 tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān //
ĀK, 1, 25, 86.3 niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //
ĀK, 1, 26, 70.1 tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām /
ĀK, 2, 1, 16.1 kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam /
ĀK, 2, 1, 23.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
ĀK, 2, 1, 25.1 drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /
ĀK, 2, 1, 27.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare /
ĀK, 2, 1, 54.1 sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
ĀK, 2, 1, 55.1 madhutulye ghanībhūte kaṣāye brahmamūlaje /
ĀK, 2, 1, 57.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
ĀK, 2, 1, 87.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
ĀK, 2, 1, 101.1 gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /
ĀK, 2, 1, 104.2 piṇḍe nikṣipya vipaceddolāyantre kulutthaje //
ĀK, 2, 1, 128.1 kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /
ĀK, 2, 1, 199.2 puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //
ĀK, 2, 1, 220.1 sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit /
ĀK, 2, 1, 226.1 raktabhūmijabhūnāgān pañjarasthena barhiṇā /
ĀK, 2, 1, 354.2 kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //
ĀK, 2, 2, 10.1 rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
ĀK, 2, 2, 10.2 rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //
ĀK, 2, 3, 25.1 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /
ĀK, 2, 4, 40.1 śuddhaṃ hiṅgulajaṃ vāpi mardayedbījapūrakaiḥ /
ĀK, 2, 4, 40.2 jambīrajairvā likucanīraiḥ samyak pramardayet //
ĀK, 2, 5, 20.1 eva pralīyate doṣo girijo lohasaṃbhavaḥ /
ĀK, 2, 5, 34.1 kāntāyastīkṣṇamuṇḍānāṃ cūrṇaṃ matsyākṣijairdravaiḥ /
ĀK, 2, 5, 52.2 dinaṃ ca hyātape tīvre dravairmardyaṃ trikaṇṭajaiḥ //
ĀK, 2, 7, 64.2 catvāriṃśatpuṭaṃ kuryādevaṃ mārkavajairdravaiḥ //
ĀK, 2, 7, 78.1 pañcapañcekṣujarasaiḥ pañcadhā puṭamācaret /
ĀK, 2, 7, 83.2 tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ //
ĀK, 2, 7, 97.2 durnāmamehakuṣṭhāni vātajān pittajānapi //
ĀK, 2, 7, 97.2 durnāmamehakuṣṭhāni vātajān pittajānapi //
ĀK, 2, 7, 98.1 kaphajāndustarānrogān vidradhyādivraṇānapi /
ĀK, 2, 7, 100.1 akṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
ĀK, 2, 8, 14.1 bhūtavetālapāpaghnaṃ karmajavyādhināśanam /
ĀK, 2, 8, 51.1 phullaśirīṣacchāyaṃ kosalajaṃ kanakakānti kāliṅgam /
ĀK, 2, 8, 103.1 uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham /
ĀK, 2, 8, 124.2 kāntapāṣāṇavaktraṃ vā cūrṇaṃ vā kāntalohajam //
ĀK, 2, 8, 155.2 vaiḍūryaṃ keturatnaṃ ca khaśabdāṅkurajaṃ tathā //
ĀK, 2, 8, 156.1 viḍūrabhūmijaṃ ratnaṃ prāvṛṣyaṃ pañcanāma ca /
ĀK, 2, 8, 186.2 śaṅkhakundendusaṅkāśaṃ satvaṃ vaikrāntajaṃ bhavet //
ĀK, 2, 8, 215.1 kārkoṭīmeṣaśṛṅgyutthair dravair jaṃbīrajair dinam /
ĀK, 2, 9, 68.2 rutasī valliketyuktā girijā rasabandhanī //
ĀK, 2, 9, 84.2 pārijātādrijā vallī śatapuṣpadalacchadā //
Āryāsaptaśatī
Āsapt, 2, 70.1 asatī kulajā dhīrā prauḍhā prativeśinī yad āsaktim /
Āsapt, 2, 591.1 sarita iva yasya gehe śuṣyanti viśālagotrajā nāryaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 1.0 sāmānyajā iti vātādibhiḥ pratyekaṃ militaiśca ye janyante //
ĀVDīp zu Ca, Sū., 20, 11.2, 2.0 nānātmajā iti ye vātādibhir doṣāntarāsaṃpṛktair janyante //
ĀVDīp zu Ca, Sū., 20, 11.2, 10.0 vātajātīsāre'pi viḍbhedo vātajaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 10.0 vātajātīsāre'pi viḍbhedo vātajaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 16.0 timiraṃ tu vātajameva doṣāntarasambandhastatrānubandharūpaḥ //
ĀVDīp zu Ca, Sū., 20, 26.1, 8.0 nānātmajāḥ sarve iti doṣāntarāsaṃpṛktadoṣajanyā uktāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 16.0 anitya iti saṃyogasya karmajatvenānityatvaṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 84.19, 4.0 dhamanīpraticayaḥ sirājagranthiḥ //
ĀVDīp zu Ca, Sū., 26, 106.2, 2.0 tathāvidhairiti viruddhāhārajavyādhiviruddhaiḥ //
ĀVDīp zu Ca, Sū., 27, 18.2, 5.0 praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā //
ĀVDīp zu Ca, Sū., 27, 18.2, 5.0 praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā //
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Sū., 27, 124.2, 14.0 anyāś chattrajātayaḥ karīṣapalālādijā bahulā jñeyāḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 40.0 karamardaṃ dvividhaṃ grāmajaṃ vanajaṃ ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 40.0 karamardaṃ dvividhaṃ grāmajaṃ vanajaṃ ca //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.3 asthno majjā tataḥ śukraṃ śukrādgarbhaḥ prasādajaḥ //
ĀVDīp zu Ca, Sū., 28, 13.2, 1.0 raktapradoṣajeṣu kuṣṭhagrahaṇādeva dadrvādilābhe siddhe punastadvacanaṃ viśeṣaprādurbhāvapradarśanārtham //
ĀVDīp zu Ca, Nid., 1, 4, 4.0 āgneyāḥ paittikāḥ saumyāḥ kaphajāḥ vāyavyāḥ vātajāḥ //
ĀVDīp zu Ca, Nid., 1, 4, 4.0 āgneyāḥ paittikāḥ saumyāḥ kaphajāḥ vāyavyāḥ vātajāḥ //
ĀVDīp zu Ca, Nid., 1, 4, 7.0 anyathāpi vyādhīnuktahetujān āha dvividhāścāpare ityādi //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 7.0 yataḥ pūrvāhṇe balasaṃprāptyā jvarasya kaphajatvamunnīyate madhyāhne ca balaprāptyā pittajatvamityādi //
ĀVDīp zu Ca, Nid., 1, 12.7, 7.0 yataḥ pūrvāhṇe balasaṃprāptyā jvarasya kaphajatvamunnīyate madhyāhne ca balaprāptyā pittajatvamityādi //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 25.4, 3.0 āhāraraseneti āhārapariṇāmagatena madhurādinā kiṃvā āhārajena rasena //
ĀVDīp zu Ca, Vim., 1, 25.5, 1.0 viruddhavīryāhārajair iti kuṣṭhāndhyavisarpādyair ātreyabhadrakāpyīyoktaiḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 53.2, 4.0 mohecchādveṣajanitakarmajo mohecchādveṣakarmajaḥ //
ĀVDīp zu Ca, Śār., 1, 53.2, 4.0 mohecchādveṣajanitakarmajo mohecchādveṣakarmajaḥ //
ĀVDīp zu Ca, Śār., 1, 57.2, 2.0 saṃyogajamiti karmaṇā vedanayā buddhyā ca yojyam //
ĀVDīp zu Ca, Śār., 1, 59.2, 7.0 hetujamanyatheti atrāpi bhāvarūpamiti yojanīyam //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 9.0 prajñāparādhāvarodhaśca yathā karmajānāṃ tathā prathamādhyāya evoktam //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
ĀVDīp zu Ca, Śār., 1, 113.2, 1.0 viṣamajvarānapi kālaviśeṣapravartamānamātratvena kālaje darśayannāha anyedyuṣka ityādi //
ĀVDīp zu Ca, Śār., 1, 115.2, 1.0 svābhāvikānapi kālapariṇāmavyajyamānatayā iha kālaje 'varodhayitumāha kālasyetyādi //
ĀVDīp zu Ca, Śār., 1, 115.2, 2.0 jarāmṛtyurūpān nimittājjātā jarāmṛtyunimittajāḥ mṛtyuśabdeneha yugānurūpāyuḥparyavasānabhavakālamṛtyur grāhyaḥ kiṃvā jarāmṛtyvor yannimittaṃ tasmājjātā jarāmṛtyunimittajāḥ jarāmṛtyunimittaṃ ca prāṇināṃ sādhāraṇadehanivartakabhūtasvabhāvo'dṛṣṭaṃ ca //
ĀVDīp zu Ca, Śār., 1, 115.2, 2.0 jarāmṛtyurūpān nimittājjātā jarāmṛtyunimittajāḥ mṛtyuśabdeneha yugānurūpāyuḥparyavasānabhavakālamṛtyur grāhyaḥ kiṃvā jarāmṛtyvor yannimittaṃ tasmājjātā jarāmṛtyunimittajāḥ jarāmṛtyunimittaṃ ca prāṇināṃ sādhāraṇadehanivartakabhūtasvabhāvo'dṛṣṭaṃ ca //
ĀVDīp zu Ca, Śār., 1, 117.2, 3.0 karmajānāmacikitsyatvamāha kriyāghnā ityādi //
ĀVDīp zu Ca, Śār., 1, 128.2, 1.0 itthamasātmyārthajasya vyādher indriyadvārabhūtatvenaindriyakatvaṃ darśayannāha mithyetyādi //
ĀVDīp zu Ca, Cik., 22, 3.2, 4.0 uktaṃ hi suśrute tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā hy āmasamudbhavā ca //
ĀVDīp zu Ca, Cik., 22, 3.2, 5.0 syāt saptamī bhaktanimittajā ca iti //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 5.0 liṅgānāṃ vakṣyamāṇavātādijatṛṣṇāliṅgānāṃ lāghavam alpatvaṃ keṣāṃcic cābhāvaḥ pūrvarūpaṃ tṛṣṇānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 14.2, 1.0 pittamityādinā pittajām āha //
ĀVDīp zu Ca, Cik., 22, 15.2, 1.0 tṛṣṇetyādināmajām āha //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Cik., 22, 15.2, 6.0 prabhāprasādau medhā ca pittakarmāvikārajam iti //
ĀVDīp zu Ca, Cik., 22, 16.2, 1.0 deho rasaja ityādinā kṣayajām āha //
ĀVDīp zu Ca, Cik., 22, 16.2, 1.0 deho rasaja ityādinā kṣayajām āha //
ĀVDīp zu Ca, Cik., 22, 17.2, 1.0 bhavatītyādinopasargajām āha //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 7.0 yaduktam ṛṣayas tv eva jānanti yogasaṃyogajaṃ phalam iti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 12.2 nimīlite cakṣuṣī me bhavatyā sa svedajaścāndhakanāmadheyaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 15.2 araṇyam āśritya tapaścakāra jātastadā kaśyapajaḥ sutārtham //
ŚivaPur, Dharmasaṃhitā, 4, 23.2 tamāha daityādhipa nāsti puttras tvadvīryyajaḥ kiṃtu dadāmi puttram //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 1.0 jñānaṃ bāhyākṣajaṃ jāgrat sarvasādhāraṇārthakam //
ŚSūtraV zu ŚSūtra, 2, 5.1, 2.0 svābhāvike samutthāne samullāse svabhāvaje //
ŚSūtraV zu ŚSūtra, 3, 33.1, 2.0 vedyasparśajayos tasya mananaṃ sukhaduḥkhayoḥ //
Śukasaptati
Śusa, 3, 2.12 tasya caivaṃ krandato gotrajā janāḥ kautukācca militāḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 23.1 ityādivedavacanaiḥ karmajānāmapīṣyate /
Śyainikaśāstra, 2, 2.2 arthadūṣaṇapaiśunye krodhaje krodha eva ca //
Śyainikaśāstra, 2, 3.2 parokṣanindāhaḥsvapno mṛgayā ceti kāmajaḥ //
Śyainikaśāstra, 4, 21.2 puṃvyaktayaśca tatsaṃkhyāḥ kṛṣṇākṣājātijo gaṇaḥ //
Śyainikaśāstra, 5, 42.2 abhighātasamutthaikā śleṣmajānyā ca pittajā //
Śyainikaśāstra, 5, 42.2 abhighātasamutthaikā śleṣmajānyā ca pittajā //
Śyainikaśāstra, 5, 43.1 kṣaiṇyajānyā śoṣiteti kṛcchrasādhyā tu sā smṛtā /
Śyainikaśāstra, 5, 44.2 ghātaje volayugmāṃsaṃ deyaṃ gātre'pi savyathe //
Śyainikaśāstra, 5, 45.2 śleṣmaje māricaṃ cūrṇaṃ nasye prāk saṃprayojayet //
Śyainikaśāstra, 5, 47.1 pittaje ghanasāreṇa lavaṅgośīracandanaiḥ /
Śyainikaśāstra, 5, 48.2 kṣaiṇyajā durdharā proktā tathāpi samudīryate //
Śyainikaśāstra, 5, 65.1 pūrvaje māṃsasahitaṃ deyaṃ lepo'pi śasyate /
Śyainikaśāstra, 5, 65.2 śleṣmaje tu śire vedhye taptalauhaśalākayā //
Śyainikaśāstra, 5, 73.1 dve niśe tutthakaṃ bhārgī madanaṃ cārkajaṃ payaḥ /
Śyainikaśāstra, 6, 13.2 surajadhvānavinyāsacaraṇanyāsaśālibhiḥ //
Śyainikaśāstra, 6, 44.2 varajagrahaṇe proktā vājānāṃ rasabhūmayaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 55.2 cālayellohaje pātre yāvatpātraṃ tu lohitam //
ŚdhSaṃh, 2, 11, 57.2 karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam //
ŚdhSaṃh, 2, 11, 67.1 mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ /
ŚdhSaṃh, 2, 11, 74.1 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ /
ŚdhSaṃh, 2, 11, 83.2 hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet //
ŚdhSaṃh, 2, 11, 84.2 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ //
ŚdhSaṃh, 2, 11, 99.2 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ //
ŚdhSaṃh, 2, 12, 6.1 tathā citrakajaiḥ kvāthairmardayedekavāsaram /
ŚdhSaṃh, 2, 12, 14.1 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ /
ŚdhSaṃh, 2, 12, 63.2 ghṛtena vātaje dadyānnavanītena pittaje //
ŚdhSaṃh, 2, 12, 63.2 ghṛtena vātaje dadyānnavanītena pittaje //
ŚdhSaṃh, 2, 12, 64.1 kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā /
ŚdhSaṃh, 2, 12, 80.2 nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam //
ŚdhSaṃh, 2, 12, 109.1 ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ /
ŚdhSaṃh, 2, 12, 112.1 rājate mṛnmaye pātre kācaje vāvalehayet /
ŚdhSaṃh, 2, 12, 116.1 ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam /
ŚdhSaṃh, 2, 12, 131.2 mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet //
ŚdhSaṃh, 2, 12, 135.1 rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
ŚdhSaṃh, 2, 12, 137.2 bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ //
ŚdhSaṃh, 2, 12, 157.2 sahadevyamṛtānīlīnirguṇḍīcitrajaistathā //
ŚdhSaṃh, 2, 12, 169.1 rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam /
ŚdhSaṃh, 2, 12, 170.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ //
ŚdhSaṃh, 2, 12, 197.1 mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam /
ŚdhSaṃh, 2, 12, 221.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 232.2 pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet //
ŚdhSaṃh, 2, 12, 268.1 rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ /
ŚdhSaṃh, 2, 12, 287.1 vātāsraṃ mūtradoṣāṃśca grahaṇīṃ gudajāṃ rujam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 18.0 athavā āmagrahaṇena āmāditrayam annajamajīrṇaṃ gṛhyate tena tairyuktetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 ayaṃ kalkaḥ śilāsindūrajaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 5.0 jambīrajairiti jambīraphalarasaiḥ dinamiti mardayet iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 6.0 kūṣmāṇḍajairdravair iti kūṣmāṇḍaphalasya sadyorasaiḥ kvāthairvā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.3 mīnajaṃ vaṃśajaṃ caiva phaṇijaṃ śuktijaṃ tathā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.3 mīnajaṃ vaṃśajaṃ caiva phaṇijaṃ śuktijaṃ tathā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.3 mīnajaṃ vaṃśajaṃ caiva phaṇijaṃ śuktijaṃ tathā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.3 mīnajaṃ vaṃśajaṃ caiva phaṇijaṃ śuktijaṃ tathā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 2.0 kṣīravṛkṣo'tra muṣkakaḥ kathitaḥ sa ca parvatajaḥ morava iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.2 jalaukāranibaddhaḥ sarvajo grathito manmatharasadāyakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 27.1 bhasmākāragataṃ girīśajam asitaṃ bhūcarabhūtisiddhidam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 2.0 gandhakajaṃ raja iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 15.0 kecit tu khākhasajaṃ kṣīraviśeṣamiti manyante tadabhāvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 9.2 raso jvarārisiddho'yaṃ dviguñjo vātaje jvare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 19.0 ghṛtena vātaje dadyādityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 20.0 atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 20.0 atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 20.0 atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 7.0 parasparābhāve'pi tridoṣajam iti vyastaṃ samastaṃ viṣamajvaramiti punargrahaṇena prāyaśo viṣamajvaranāśanārthamasya prabhāvo na doṣaḥ kutaḥ vikhyātatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 7.0 anupānamāha rāsnā surabhī amṛtā guḍūcī vātārijam eraṇḍamūlaṃ devadāru śuṇṭhī ca prasiddhā eteṣāṃ samānāṃ śṛtaṃ kvathitam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 8.0 sindhusauvarcalopetaṃ biḍaṃ sāmudrajaṃ gaḍam iti pañcalavaṇam //
Abhinavacintāmaṇi
ACint, 1, 1.5 abhinavajaladaśyāmaṃ pītadukūlaṃ videhajārāmam /
ACint, 1, 55.1 vālmīkasikatānūpaśmaśānakharamārgajāḥ /
ACint, 1, 116.2 sā śuddhā śobhanāsyā varamṛgatanujā rājayogyā prasiddhā //
Agastīyaratnaparīkṣā
AgRPar, 1, 26.1 jīmūtakarimatsyāhivaṃśaśaṅkhavarāhajāḥ /
Bhāvaprakāśa
BhPr, 6, 2, 33.2 ghṛtena vātajān rogān sarvarogān guḍānvitā //
BhPr, 6, 2, 260.2 palāśavajriśikhariciñcārkatilanālajāḥ //
BhPr, 6, Karpūrādivarga, 52.1 sihlakastu turuṣkaḥ syādyato yavanadeśajaḥ /
BhPr, 6, Karpūrādivarga, 75.1 kāśmīradeśaje kṣetre kuṅkumaṃ yadbhaveddhi tat /
BhPr, 6, 8, 47.1 ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam /
BhPr, 6, 8, 47.1 ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam /
BhPr, 6, 8, 69.1 tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam /
BhPr, 6, 8, 70.2 saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ //
BhPr, 6, 8, 74.0 saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ //
BhPr, 6, 8, 77.1 saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ /
BhPr, 6, 8, 96.2 upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //
BhPr, 6, 8, 96.2 upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //
BhPr, 7, 3, 71.1 vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā /
BhPr, 7, 3, 80.1 yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe /
BhPr, 7, 3, 109.1 cālayellauhaje pātre yāvatpātraṃ sulohitam /
BhPr, 7, 3, 112.1 karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam /
BhPr, 7, 3, 205.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
BhPr, 7, 3, 220.2 dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ //
BhPr, 7, 3, 244.1 hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
Dhanurveda
DhanV, 1, 103.2 sthūlaṃ caivāti sūkṣmaṃ ca hyapakvapakvabhūmijam //
DhanV, 1, 105.1 kaṭhinaṃ vartulaṃ kāṇḍaṃ gṛhṇīyātsupradeśajam /
Gheraṇḍasaṃhitā
GherS, 1, 21.2 udarāmayajaṃ tyaktvā jāṭharāgniṃ vivardhayet /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 13.1 śaucopaviṣṭam aśucim ekadā taṃ mṛkaṇḍujam /
GokPurS, 6, 51.3 triḥsaptakulajaiḥ sārdhaṃ śivaloke mahīyate //
GokPurS, 6, 52.1 purā hi dāruṇo nāma pārthivo vaṅgadeśajaḥ /
GokPurS, 8, 25.2 triḥsaptakulajaiḥ sārdhaṃ dātā svargam avāpnuyāt //
GokPurS, 12, 80.2 tato viyonijād duḥkhād vimuktau tau babhūvatuḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 10.2 brahmavrataṃ tu sahajaṃ vahnijaṃ parikīrtitam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 12.1 khanijaṃ khananājjātaṃ vedhajaṃ rasavedhataḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 12.2 kṣudrāṇḍaṃ gurutāḍaṃ syātkaliṅgajamayo matam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 18.2 evaṃ pralīyate doṣo girijo lohasaṃbhavaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 37.2 yakṛti plīhni dātavyo gṛhakanyārkajaṃ payaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 40.2 triphalena ca kartavyo mūlastambhe tridoṣaje //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 2.0 saptāhaṃ saptadinaṃ jambīrajair drāvair bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 piṭharīmadhye haṇḍikāmadhye tāmrapātreṇa sūtakāt triguṇena punaḥ adhomukhena pārśve tatpārśve bhasma utpalādijā jāritaṃ sthāpayet //
Haribhaktivilāsa
HBhVil, 1, 78.1 rājñi cāmātyajā doṣāḥ patnīpāpaṃ svabhartari /
HBhVil, 1, 152.2 dainandinaṃ tu duritaṃ pakṣamāsartuvarṣajam //
HBhVil, 1, 201.3 striyaḥ pativratāś cānye pratilomānulomajāḥ /
HBhVil, 1, 210.2 tatsusiddhas triguṇitāt sādhyārir hanti gotrajān //
HBhVil, 1, 232.2 vilikhya mantraṃ taṃ mantrī prasūnaiḥ karavīrajaiḥ //
HBhVil, 2, 70.1 tathaivākārajā varṇaiḥ kādibhir daśabhir daśa /
HBhVil, 2, 70.2 ukārajāṣṭakārādyaiḥ pakārādyair makārajāḥ //
HBhVil, 2, 70.2 ukārajāṣṭakārādyaiḥ pakārādyair makārajāḥ //
HBhVil, 2, 71.1 catasro bindujāḥ ṣādyaiś caturbhir nādajāḥ kalāḥ /
HBhVil, 2, 71.1 catasro bindujāḥ ṣādyaiś caturbhir nādajāḥ kalāḥ /
HBhVil, 2, 73.2 varadā hlādinī prītir dīrghā cokārajāḥ kalāḥ //
HBhVil, 2, 74.2 utkārī caiva mṛtyuś ca makārākṣarajāḥ kalāḥ //
HBhVil, 3, 60.2 yathā hemni sthito vahnir durvarṇaṃ hanti dhātujam /
HBhVil, 3, 247.1 prātaḥsnānaṃ hared vaiśya bāhyābhyantarajaṃ malam /
HBhVil, 3, 293.2 yāvan na prāpyate toyaṃ śālagrāmābhiṣekajam //
HBhVil, 4, 139.1 tulasīdalajasnāne ekādaśyāṃ viśeṣataḥ /
HBhVil, 4, 140.2 daśāśvamedhāvabhṛtaṃ labhate snānajaṃ phalam //
HBhVil, 4, 324.1 tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 325.1 tulasīdalajā mālā dhātrīphalakṛtāpi ca /
HBhVil, 4, 331.2 tulasīdalajāṃ mālāṃ kṛṣṇottīrṇā vahet tu yaḥ /
HBhVil, 4, 338.2 duḥsvapnaṃ durnimittaṃ ca na bhayaṃ śastrajaṃ kvacit //
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
HBhVil, 5, 446.3 śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 67.2 tenātyantapradīptas tu jvalano dehajas tathā //
HYP, Caturthopadeśaḥ, 80.3 sadyaḥ pratyayasaṃdhāyī jāyate nādajo layaḥ //
HYP, Caturthopadeśaḥ, 85.2 madhye mardalaśaṅkhotthā ghaṇṭākāhalajās tathā //
Janmamaraṇavicāra
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
Kaiyadevanighaṇṭu
KaiNigh, 2, 86.2 medhyā gopittajā vaśyā piṅgalā rocanā smṛtā //
KaiNigh, 2, 123.1 yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ /
KaiNigh, 2, 123.2 palāśakadalīmocaśvadaṃṣṭrāmokṣakādijāḥ //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 17, 1.0 yad vaśā māyum ityṛcā kalpajayājyaṃ juhoti saṃjñaptāyām //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 45.0 devīr vamriyo 'sya bhūtasya prathamajā iti //
KaṭhĀ, 2, 1, 46.0 vamriyo vā asya bhūtasya prathamajāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 2.0 anena padyena kavirharajasya hareśca samatvaṃ sūcayati //
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
MuA zu RHT, 1, 2.2, 9.0 adhunā harajaṃ viśeṣayati kiṃviśiṣṭaḥ pītāmbaraḥ pītāmbaraḥ pūrvārthaḥ //
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 2, 4.2, 7.0 lohārkāśmajakhalve tu tapteṣveva tu mardayet //
MuA zu RHT, 2, 8.2, 11.2 niryāpanaṃ pātanasaṃjñamuktaṃ vaṅgāhisamparkajakañcukaghnam //
MuA zu RHT, 3, 4.2, 13.3 jalajaṃ sthalajaṃ caiva samyak jñātvā tu kārayet //
MuA zu RHT, 3, 4.2, 13.3 jalajaṃ sthalajaṃ caiva samyak jñātvā tu kārayet //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 10.2, 8.1 khanijaṃ rasavādotthaṃ supattrīkṛtaśodhitam /
MuA zu RHT, 3, 16.2, 8.3 kaṭuvātārisiddhārthasomarājīvibhītajam //
MuA zu RHT, 3, 16.2, 9.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
MuA zu RHT, 3, 16.2, 9.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
MuA zu RHT, 3, 16.2, 9.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 5, 7.2, 5.3 kaṭuvātārisiddhārthasomarājīvibhītajam /
MuA zu RHT, 5, 7.2, 5.4 atasījaṃ mahākālanimbajaṃ tilajaṃ tathā /
MuA zu RHT, 5, 7.2, 5.4 atasījaṃ mahākālanimbajaṃ tilajaṃ tathā /
MuA zu RHT, 5, 7.2, 5.4 atasījaṃ mahākālanimbajaṃ tilajaṃ tathā /
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 29.2, 2.0 vaikrāntabhasma vajrabhūmijaṃ rajas tadudbhavaṃ bhasma rakte raktagaṇe śatanirvyūḍhaṃ śatavāraṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 9, 4.2, 2.0 ete ke vaikrāntakāntasasyakamākṣikavimalādridaradarasakāś ceti vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakotthaṃ sasyakaṃ capalaṃ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikaṃ adri śilājatu daradaṃ hiṅgulaṃ rasakaḥ kharparikaḥ ete rasasaṃjñikā jñeyāḥ //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
MuA zu RHT, 10, 1.3, 4.0 vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapalaḥ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na milanti ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 10, 11.2, 2.0 tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ //
MuA zu RHT, 12, 6.2, 6.0 punaṣṭaṅkaṇālaviṣaiḥ ṭaṅkaṇaṃ saubhāgyaṃ ālaṃ haritālaṃ viṣaṃ kandajaṃ etaiḥ piṣṭairdvandvamelāpaḥ syāditi punaḥ saṃbandhaḥ //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 17, 1.2, 1.2 tathā parocitāḥ pūtā bhavantyamarajā giraḥ //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 18, 46.2, 7.0 rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 38.2, 3.0 punar vaikrāntetyādi vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ lohajāti tīkṣṇaṃ sāraḥ etaiśca //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.2 amṛtajaladhijāyai jātarūpātmamūrtyai madhuripuvanitāyai cendirāyai namo'stu //
Nāḍīparīkṣā, 1, 29.2 capalā rasaje dīrghā pitte vegavatī tathā //
Nāḍīparīkṣā, 1, 42.1 saumyā sūkṣmā sthirā mandā nāḍī sahajavātajā /
Nāḍīparīkṣā, 1, 42.2 īṣaccapalavakrā ca kaṭhinā vātapittajā //
Nāḍīparīkṣā, 1, 43.1 sthūlā ca cañcalā śītā mandā syācchleṣmavātajā /
Nāḍīparīkṣā, 1, 45.2 nāḍī tantusamā mandā śītalā śleṣmadoṣajā //
Nāḍīparīkṣā, 1, 50.2 nāḍī tantusamā mandā śītalā śītadoṣajā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 8.2 dāyād vicchedam āpnoti pañcamo vātmavaṃśajaḥ //
ParDhSmṛti, 7, 13.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī vaiśyajā tathā //
ParDhSmṛti, 7, 14.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī śūdrajā tathā //
ParDhSmṛti, 10, 12.1 pitṛdārān samāruhya mātur āptāṃ tu bhrātṛjām /
ParDhSmṛti, 12, 50.1 brahmahatyādibhir martyo manovākkāyakarmajaiḥ /
Rasakāmadhenu
RKDh, 1, 1, 66.2 anyapātre kācajādau yantram ākāśasaṃjñitam //
RKDh, 1, 1, 67.7 mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam //
RKDh, 1, 1, 71.4 tripādikātra kācādijā /
RKDh, 1, 1, 105.1 viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam /
RKDh, 1, 1, 113.2 pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ //
RKDh, 1, 1, 123.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā //
RKDh, 1, 1, 191.1 sārdhahastapramāṇena mūṣā kāryā sulohajā /
RKDh, 1, 2, 23.3 bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ /
RKDh, 1, 2, 56.8 vakṣojā vyādhināśārthe kaphajā bastikarmaṇi /
RKDh, 1, 2, 72.1 śarāvāśca tathā jñeyāḥ kācajāśca kacolavat /
RKDh, 1, 2, 72.2 musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //
RKDh, 1, 5, 25.3 gandhakasya palaṃ cūrṇaṃ bṛhatīphalajadravaiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 2, 3.2, 3.0 idam upalakṣaṇaṃ sarveṣāṃ khanijadravyāṇām //
RRSṬīkā zu RRS, 2, 142.2, 2.0 rasako jasadopādānakhanijamṛttikā //
RRSṬīkā zu RRS, 3, 116.2, 3.0 ślakṣṇānekasacākacikyaphalakaviśiṣṭaḥ khanijaḥ kṣudrapāṣāṇaḥ prāṇijaśca //
RRSṬīkā zu RRS, 3, 116.2, 3.0 ślakṣṇānekasacākacikyaphalakaviśiṣṭaḥ khanijaḥ kṣudrapāṣāṇaḥ prāṇijaśca //
RRSṬīkā zu RRS, 3, 116.2, 4.0 ubhayamapi dvividhaṃ nalikā reṇukaśceti khanijabhedau //
RRSṬīkā zu RRS, 3, 149, 2.0 ayaṃ rasaḥ pāradakhanijamṛdviśeṣaḥ //
RRSṬīkā zu RRS, 3, 149, 5.0 khanijo'yaṃ dvividhaḥ //
RRSṬīkā zu RRS, 5, 8.2, 4.1 pāṇḍuvarṇo bhavedreṇau ketakīpuṣpaje tathā /
RRSṬīkā zu RRS, 5, 8.2, 5.2 haricchirīṣaje pattre rakto raktotpale smṛtaḥ //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 23.2, 2.0 yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase vā nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati //
RRSṬīkā zu RRS, 8, 23.2, 2.0 yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase vā nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati //
RRSṬīkā zu RRS, 8, 23.2, 3.0 sā oṣadhīpatrajā śabdavācyā //
RRSṬīkā zu RRS, 8, 26.2, 2.0 yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 26.2, 3.0 vaṅkanāletyuktyā bhastrādijadhmānavyāvṛttiḥ //
RRSṬīkā zu RRS, 8, 62.2, 22.0 vaṅgaja ekaḥ //
RRSṬīkā zu RRS, 8, 62.2, 23.0 tathā bhūmijo girijo vārjaḥ //
RRSṬīkā zu RRS, 8, 62.2, 23.0 tathā bhūmijo girijo vārjaḥ //
RRSṬīkā zu RRS, 8, 62.2, 23.0 tathā bhūmijo girijo vārjaḥ //
RRSṬīkā zu RRS, 8, 62.2, 25.0 vaṅgajau ca dvau //
RRSṬīkā zu RRS, 8, 64.2, 8.0 vaṅgaśabdena vaṅgajadoṣo grāhyaḥ //
RRSṬīkā zu RRS, 8, 64.2, 9.0 ahiśabdena nāgajadoṣaśca //
RRSṬīkā zu RRS, 8, 67.2, 3.0 tena vaṅganāgajā yaugikadoṣā bhūjādisaptakañcukāśca sarvathā naśyanti //
RRSṬīkā zu RRS, 8, 76, 2.0 śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam //
RRSṬīkā zu RRS, 11, 22.2, 4.0 teṣāṃ madhye bhūmijā ekaprakārāḥ //
RRSṬīkā zu RRS, 11, 22.2, 6.0 girijā ekavidhāḥ //
RRSṬīkā zu RRS, 11, 22.2, 7.0 vārjā jalajāścānyavidhāḥ //
RRSṬīkā zu RRS, 11, 22.2, 7.0 vārjā jalajāścānyavidhāḥ //
RRSṬīkā zu RRS, 11, 22.2, 9.0 vaṅgajāvapi dvau //
Rasasaṃketakalikā
RSK, 1, 9.2 lohārkāśmajakhalve tu tapte caiva vimardayet //
RSK, 1, 50.2 pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //
RSK, 2, 4.1 svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /
RSK, 2, 26.2 athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā //
RSK, 2, 43.1 jambūtvacārase tindumārkaṇḍapatraje'thavā /
RSK, 4, 8.1 sūtaṃ gandhaṃ śilāṃ tālaṃ saṃmathya nimbujairdravaiḥ /
RSK, 4, 20.1 yatpārśvato'ñjayennetre jvaraṃ tatpārśvajaṃ jayet /
RSK, 4, 30.2 sūtaṃ hemābhrajaṃ bhasma śilāgandhakatālakam //
RSK, 4, 41.2 tridoṣātpatitaṃ raktaṃ vraṇanāḍyabhighātajam //
RSK, 4, 67.2 drāvayellohaje pātre kṣipederaṇḍapattrake //
RSK, 4, 87.1 dhārayetkācaje pātre śaṅkhadrāvarasaṃ tataḥ /
RSK, 4, 98.1 godhūmajān vikārāṃśca māṣānnaṃ kadalīphalam /
RSK, 4, 120.1 samaṃ nepālajaṃ cūrṇaṃ deyamekatra mardayet /
RSK, 5, 9.2 vartiḥ sā vinihanti śūlamakhilaṃ sarvāṅgajaṃ mārutam vahniṃ cāśu karoti vāḍavasamaṃ sūryaprabhāvābhidhā //
RSK, 5, 12.2 jātijaṃ kesaraṃ kṛṣṇā tvākallamahiphenakam //
RSK, 5, 23.1 jīvati mṛto'pi puruṣas tridoṣajānvitatandrikāyuktaḥ /
Rasataraṅgiṇī
RTar, 2, 8.1 sudhāpalāśaśikharaciñcārkatilanālajāḥ /
RTar, 2, 26.1 tilasarṣapakonmattabhallātairaṇḍanimbajaiḥ /
RTar, 3, 37.1 dravyāṇāṃ bhāvitānāṃ tu bhāvanauṣadhajai rasaiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 12.1 adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 18, 36.0 jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati tadyathā utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 18.2 mānasaiḥ karmajaiścaiva saptajanmasu saṃcitaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.2 yogivadbhramate nityaṃ rudrajāṃ svāṃ ca yābravīt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.1 ekārṇave bhramatyekā rudrajāsmīti vādinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 53.1 te narāḥ sakalaṃ puṇyaṃ labhiṣyantyavagāhajam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 28.1 satiryakpaśupakṣīkaṃ svedāṇḍajajarāyujam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 28.1 satiryakpaśupakṣīkaṃ svedāṇḍajajarāyujam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 19.2 aṇḍajaṃ svedajaṃ jātamudbhijjaṃ ca jarāyujam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 19.2 aṇḍajaṃ svedajaṃ jātamudbhijjaṃ ca jarāyujam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 19.2 aṇḍajaṃ svedajaṃ jātamudbhijjaṃ ca jarāyujam //
SkPur (Rkh), Revākhaṇḍa, 11, 35.1 mātāpitṛkṛtairdoṣairanye kecitsvakarmajaiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 5.1 vasadhvaṃ mama pārśve tu bhayaṃ tyaktvā kṣudhādijam //
SkPur (Rkh), Revākhaṇḍa, 19, 50.1 jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā /
SkPur (Rkh), Revākhaṇḍa, 19, 50.2 jarāyujaṃ svedajam udbhijjaṃ vā yat kiṃcid ā kīṭapipīlakādyam //
SkPur (Rkh), Revākhaṇḍa, 19, 50.2 jarāyujaṃ svedajam udbhijjaṃ vā yat kiṃcid ā kīṭapipīlakādyam //
SkPur (Rkh), Revākhaṇḍa, 19, 50.2 jarāyujaṃ svedajam udbhijjaṃ vā yat kiṃcid ā kīṭapipīlakādyam //
SkPur (Rkh), Revākhaṇḍa, 38, 71.2 pāyasaṃ ghṛtamiśraṃ tu sa labhet koṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 39, 36.1 tasya te vaṃśajāḥ sarve daśa pūrve daśāpare /
SkPur (Rkh), Revākhaṇḍa, 43, 29.2 mānasaṃ vācikaṃ pāpaṃ snānānnaśyati karmajam //
SkPur (Rkh), Revākhaṇḍa, 44, 26.1 nīlaparvatajaṃ puṇyaṃ ṣaṣṭhāṃśena labheta saḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 30.1 evaṃ hi pratyayas tatra śūlabhedaprabhāvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 67.1 āyasīṃ laguḍīṃ gṛhya prabhur bhārasahasrajām /
SkPur (Rkh), Revākhaṇḍa, 50, 46.1 lajjādākṣiṇyalobhācca yad dānaṃ coparodhajam /
SkPur (Rkh), Revākhaṇḍa, 51, 31.1 vārijaṃ saumyamāgneyaṃ vāyavyaṃ pārthivaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 32.2 vārijaṃ salilaṃ jñeyaṃ saumyaṃ madhughṛtaṃ payaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 40.3 brahmakṣatraviśāṃ madhye ko bhavānuta śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 25.3 nāhaṃ vipro 'smi vai tāta na vaiśyo na ca śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 1.2 māhātmyaṃ tīrthajaṃ dṛṣṭvā citraseno nareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 14.1 devaśilāyā māhātmyaṃ snānadānādijaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 62, 23.1 yaḥ śṛṇoti sadā bhaktyā māhātmyaṃ tīrthajaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 63, 8.1 etatte sarvamākhyātaṃ kumāreśvarajaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 67, 101.1 majjāśukragataṃ pāpaṃ naśyate janmakoṭijam /
SkPur (Rkh), Revākhaṇḍa, 72, 3.2 mama santāpajaṃ duḥkhaṃ duryodhanasamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 83, 112.2 sarvadevamayo viṣṇur gāvo viṣṇuśarīrajāḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 47.1 tāvat pāpāni deheṣu mahāpātakajānyapi /
SkPur (Rkh), Revākhaṇḍa, 92, 12.2 abhakṣyabhakṣaṇodbhūtair apeyāpeyajair api //
SkPur (Rkh), Revākhaṇḍa, 93, 5.2 etāṃstyajati yaḥ pārtha tenāptaṃ mokṣajaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 93, 7.1 kṛtvā tattāmraje pātre kṣaudreṇa caiva yojite /
SkPur (Rkh), Revākhaṇḍa, 97, 96.1 āraṇyāni ca śākāni phalānyāraṇyajāni ca /
SkPur (Rkh), Revākhaṇḍa, 97, 155.1 ṛcā ṛgvedajaṃ puṇyaṃ sāmnā sāmaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 97, 181.2 vāyubhūtaṃ nirīkṣante hyāgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 98, 28.2 dāmbhikaṃ vṛkṣacchedotthaṃ vivāhasya niṣedhajam //
SkPur (Rkh), Revākhaṇḍa, 100, 5.1 vācikair mānasaiśca vā karmajairapi pātakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 14.2 śāntadāntajitakrodhānsa labhetkoṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 111, 23.2 kumāraśca kumāratvād gaṅgāgarbho 'gnijo 'paraḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 21.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam /
SkPur (Rkh), Revākhaṇḍa, 122, 10.1 kulajāṃ rūpasampannāṃ sarvalakṣaṇalakṣitām /
SkPur (Rkh), Revākhaṇḍa, 129, 3.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam /
SkPur (Rkh), Revākhaṇḍa, 131, 4.1 mama saṃtāpajaṃ duḥkhaṃ duryodhanasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 142, 22.2 dikṣu deśāntareṣveva ye vasanti svagotrajāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 9.2 sarvadā hyavalokanta āgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 146, 14.1 suvarṇālaṃkṛtānāṃ tu kanyānāṃ śatadānajam /
SkPur (Rkh), Revākhaṇḍa, 146, 68.2 vāyubhūtā nirīkṣante āgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 146, 71.2 tṛpyantyanagninasaṃskārā yaṃ mṛtāḥ syuḥ svagotrajāḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 12.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 155, 43.1 aṇḍajasvedajātīnāṃ bhūtānāṃ sacarācare /
SkPur (Rkh), Revākhaṇḍa, 155, 45.2 nirīkṣitā purāṇoktā karmajā gatirāgatiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 47.2 aṇḍajasvedajātīnāṃ na gatirmama sannidhau //
SkPur (Rkh), Revākhaṇḍa, 155, 52.2 pṛthivyā dakṣiṇe bhāge hyatītya bahuyonijam //
SkPur (Rkh), Revākhaṇḍa, 155, 76.2 vācikairmānasaiḥ pāpaiḥ karmajaiśca pṛthagvidhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 48.2 dṛśyante yā mahārāja tatsarvaṃ karmajaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 171, 24.3 rujāsaṃtāpajaṃ duḥkhaṃ soḍhvāpi tvamavedanaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 18.2 jāyate tasya rājendra mahādīptiḥ śārīrajā //
SkPur (Rkh), Revākhaṇḍa, 176, 2.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 176, 5.3 surāḥ sarve kathaṃ tatra mumucur vāri tīrthajam /
SkPur (Rkh), Revākhaṇḍa, 176, 21.2 vayastriṃśatkoṭigaṇairmuktaṃ tattīrthajaṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 179, 15.1 kuśāpāmārgasahitaiḥ kadambadroṇajairapi /
SkPur (Rkh), Revākhaṇḍa, 190, 7.2 teṣāṃ brahmaghnajaṃ pāpaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 28.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 191, 18.2 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam //
SkPur (Rkh), Revākhaṇḍa, 194, 34.1 nārāyaṇasmṛtau yāti duritaṃ janmakoṭijam /
SkPur (Rkh), Revākhaṇḍa, 198, 32.2 keṣāṃ daridrabhāvena keṣāṃ dhanavipattijam //
SkPur (Rkh), Revākhaṇḍa, 198, 33.1 santatyabhāvajaṃ keṣāṃ keṣāṃcit tadviparyayaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 41.1 duṣkṛtaṃ pūrvajaṃ bhoktuṃ dhruvaṃ tadupaśāmyati //
SkPur (Rkh), Revākhaṇḍa, 206, 8.1 vācikaṃ mānasaṃ vāpi karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 211, 12.1 tasyedaṃ krīḍitaṃ manye bhartsitasya vipākajam /
SkPur (Rkh), Revākhaṇḍa, 227, 11.1 smaraṇājjanmajanitaṃ darśanācca trijanmajam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 49.1 śabarasvargagamanaṃ māhātmyaṃ śūlabhedajam /
SkPur (Rkh), Revākhaṇḍa, 231, 3.2 śivāmbupānajā puṇyā revā kalpalatā kila //
SkPur (Rkh), Revākhaṇḍa, 231, 14.1 kedāreśvaratīrthāni pañca pañcendrajāni ca /
SkPur (Rkh), Revākhaṇḍa, 232, 5.2 bahukalpasmarāṃ revāmālakṣya śivadehajām //
SkPur (Rkh), Revākhaṇḍa, 232, 6.1 me kaleti ca śarvoktāṃ śaraṇaṃ śarvajāṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 232, 23.2 ye pibanti jalaṃ puṇyaṃ pārvatīpatisindhujam //
Sātvatatantra
SātT, 4, 15.2 svābhāvikī bhāgavatī karmajā muktihelinī //
SātT, 4, 16.2 satsaṅgajā nyāsād grāhyā sarvadā sā hy anuttamā //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 12.9 bhaumadivyaudaryākarajabhedāt /
Tarkasaṃgraha, 1, 12.12 bhuktasya pariṇāmahetur audaryam ākarajaṃ suvarṇādi //
Tarkasaṃgraha, 1, 22.1 rūpādicatuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca /
Uḍḍāmareśvaratantra
UḍḍT, 9, 16.3 tagarajaṃ caiṣāṃ cūrṇaṃ kṣiptaṃ vimohane //
UḍḍT, 9, 29.1 śivāgre tajjatailena pātayet kajjalaṃ tataḥ /
UḍḍT, 9, 55.2 svagṛhāvasthito raktaiḥ prasūnaiḥ karavīrajaiḥ /
UḍḍT, 15, 10.2 samadaśaghṛtajadhṛtasamāveśārdhaṃ dhṛtamūṣalaṃ tiṣṭhati //
Yogaratnākara
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 26.1 mākṣikaṃ daradanimbujaplutaṃ sūkṣmaraupyadalasaṃcayaṃ puṭet /
YRā, Dh., 56.2 evaṃ pralīyate dhāturgirijo lohasambhavaḥ //
YRā, Dh., 59.1 yāmadvayaṃ tasya golaṃ saṃveṣṭyairaṇḍajairdalaiḥ /
YRā, Dh., 67.1 dāḍimīpatrajarasairlohacūrṇaṃ ca bhāvitam /
YRā, Dh., 69.1 gṛhītvā tīkṣṇajaṃ cūrṇaṃ tathaiva ca gavāṃ dadhi /
YRā, Dh., 89.2 apakvaṃ lohajaṃ cūrṇam āyuḥkṣayakaraṃ nṛṇām //
YRā, Dh., 91.1 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
YRā, Dh., 134.1 mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣajaiḥ /
YRā, Dh., 159.2 jambīrajarasair vāpi bījapūradravaiḥ pacet //
YRā, Dh., 162.2 tanmadhye puṭitaṃ śuddhaṃ nimbūjāmlena pācitam //
YRā, Dh., 165.1 ajāmūtre'thavā taile kaṣāye vā kulatthaje /
YRā, Dh., 172.1 karkoṭīmeṣaśṛṅgījai rasairjambīrajairdinam /
YRā, Dh., 172.1 karkoṭīmeṣaśṛṅgījai rasairjambīrajairdinam /
YRā, Dh., 308.1 hiṅgusaindhavasaṃyuktakvāthe kaulatthaje kṣipet /
YRā, Dh., 309.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ /
YRā, Dh., 398.2 rambhāsūraṇajair nīrair mūlakaiśca sumelayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 2.3 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre //
ŚāṅkhŚS, 16, 4, 6.4 śūdro yad aryajāyāḥ patir iti pratyabhimethane vikāraḥ //