Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Ratnaṭīkā
Rasaratnākara
Tantrasāra

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 17.2 tadā hi śītam adhikaṃ raukṣyaṃ cādānakālajam //
AHS, Sū., 5, 11.1 prācyāvantyaparāntotthā durnāmāni mahendrajāḥ /
AHS, Sū., 5, 12.1 kuṣṭhapāṇḍuśirorogān doṣaghnyaḥ pāriyātrajāḥ /
AHS, Sū., 5, 60.2 nātyuṣṇaṃ nimbajaṃ tiktaṃ kṛmikuṣṭhakaphapraṇut //
AHS, Sū., 5, 61.1 umākusumbhajaṃ coṣṇaṃ tvagdoṣakaphapittakṛt /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
Rasaratnākara
RRĀ, Ras.kh., 2, 20.2 mūlacūrṇaṃ śatāvaryāḥ kṛṣṇājapayasā yutam //
RRĀ, Ras.kh., 2, 41.1 cūrṇam uttaravāruṇyā vākucyā devadālijam /
RRĀ, Ras.kh., 2, 46.2 mākṣikaṃ gandhakaṃ śuddhaṃ sarvaṃ jambīrajair dravaiḥ //
RRĀ, Ras.kh., 2, 54.1 tat sarvaṃ bhṛṅgajair drāvair mardayed dinasaptakam /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 17.2 jātyādīṃś cāsaṅgāt loketarayugalajaṃ hi tādātmyam //