Occurrences

Mahābhārata
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Viṣṇusmṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 12, 336, 40.1 aṇḍaje janmani punar brahmaṇe hariyonaye /
Vaiśeṣikasūtra
VaiśSū, 5, 1, 3.0 abhighātaje musalakarmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 3.2 bṛṃhaṇaṃ vātaje śūle sūryāvarte svarakṣaye //
AHS, Sū., 30, 30.2 mātrā vidhāryaḥ pañcāśat tadvad arśasi karṇaje //
AHS, Śār., 4, 47.2 pāṇḍutvam indriyājñānaṃ maraṇam cāśu māṃsaje //
AHS, Śār., 4, 48.2 āyāmākṣepakastambhāḥ snāvaje 'bhyadhikaṃ rujā //
AHS, Śār., 4, 51.2 balaceṣṭākṣayaḥ śoṣaḥ parvaśophaśca saṃdhije //
AHS, Utt., 12, 13.1 pittaje timire vidyutkhadyotadyotadīpitam /
AHS, Utt., 13, 49.1 vātaje timire tatra daśamūlāmbhasā ghṛtam /
AHS, Utt., 13, 63.1 pittaje timire sarpir jīvanīyaphalatrayaiḥ /
AHS, Utt., 13, 73.2 raktaje pittavat siddhiḥ śītaiścāsraṃ prasādayet //
AHS, Utt., 18, 1.3 karṇaśūle pavanaje pibed rātrau rasāśitaḥ /
AHS, Utt., 30, 8.2 ślīpade 'nilaje vidhyet snigdhasvinnopanāhite //
Kāmasūtra
KāSū, 6, 6, 22.4 teṣāṃ ca saṃgharṣaje abhigamane kāryāṇi lakṣayet /
Suśrutasaṃhitā
Su, Cik., 19, 52.1 snehasvedopapanne tu ślīpade 'nilaje bhiṣak /
Su, Utt., 15, 27.2 cūrṇāñjanaṃ kārayitvā bhājane meṣaśṛṅgaje //
Su, Utt., 17, 31.2 sadāvalihyāttriphalāṃ sucūrṇitāṃ ghṛtapragāḍhāṃ timire 'tha pittaje //
Su, Utt., 17, 32.1 samīraje tailayutāṃ kaphātmake madhupragāḍhāṃ vidadhīta yuktitaḥ /
Su, Utt., 43, 18.1 cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayecca tam /
Su, Utt., 57, 10.2 mūtre 'vije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām //
Viṣṇusmṛti
ViSmṛ, 70, 12.1 na ghaṭāsiktadrumaje //
Rasamañjarī
RMañj, 3, 95.2 dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //
RMañj, 9, 19.2 sampiṣṭā samamātrāṇi kṣepayennimbuje jale //
Rasaprakāśasudhākara
RPSudh, 7, 27.2 siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //
RPSudh, 7, 32.1 kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam /
Rasaratnasamuccaya
RRS, 5, 29.1 taile takre gavāṃ mūtre hyāranāle kulatthaje /
Rasaratnākara
RRĀ, R.kh., 8, 82.1 bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ /
RRĀ, Ras.kh., 5, 53.1 sarvaṃ tulyaṃ kṣipedbhāṇḍe lohaje tannirodhayet /
RRĀ, V.kh., 19, 46.2 pācayellohaje pātre lohadarvyā nigharṣayet /
Rasendracintāmaṇi
RCint, 7, 59.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /
Rasendrasārasaṃgraha
RSS, 1, 233.2 dinaikaṃ lauhaje pātre śuddhimāyātyasaṃśayam //
RSS, 1, 245.2 taile takre gavāṃ mūtre kāñjike'tha kulatthaje //
Rasārṇava
RArṇ, 8, 11.1 gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /
Ānandakanda
ĀK, 1, 4, 22.1 tadbaddhvā tāmraje pātre kṣiptvā dhānyāmlapūrite /
ĀK, 1, 23, 151.2 kande vā vajrakande vā kande vā kuḍuhuñcije //
ĀK, 1, 23, 172.2 lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam //
ĀK, 2, 1, 104.2 piṇḍe nikṣipya vipaceddolāyantre kulutthaje //
Śyainikaśāstra
Śyainikaśāstra, 5, 44.2 ghātaje volayugmāṃsaṃ deyaṃ gātre'pi savyathe //
Śyainikaśāstra, 5, 45.2 śleṣmaje māricaṃ cūrṇaṃ nasye prāk saṃprayojayet //
Śyainikaśāstra, 5, 47.1 pittaje ghanasāreṇa lavaṅgośīracandanaiḥ /
Śyainikaśāstra, 5, 65.1 pūrvaje māṃsasahitaṃ deyaṃ lepo'pi śasyate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 55.2 cālayellohaje pātre yāvatpātraṃ tu lohitam //
ŚdhSaṃh, 2, 11, 84.2 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ //
ŚdhSaṃh, 2, 12, 112.1 rājate mṛnmaye pātre kācaje vāvalehayet /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 75.1 kāśmīradeśaje kṣetre kuṅkumaṃ yadbhaveddhi tat /
BhPr, 7, 3, 109.1 cālayellauhaje pātre yāvatpātraṃ sulohitam /
Rasasaṃketakalikā
RSK, 4, 67.2 drāvayellohaje pātre kṣipederaṇḍapattrake //
RSK, 4, 87.1 dhārayetkācaje pātre śaṅkhadrāvarasaṃ tataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 93, 7.1 kṛtvā tattāmraje pātre kṣaudreṇa caiva yojite /
Yogaratnākara
YRā, Dh., 309.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ /