Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tattvavaiśāradī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī

Atharvaveda (Śaunaka)
AVŚ, 5, 17, 1.2 vīḍuharās tapa ugraṃ mayobhūr āpo devīḥ prathamajā ṛtasya //
AVŚ, 11, 4, 16.1 ātharvaṇīr āṅgirasīr daivīr manuṣyajā uta /
Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 24.1 yās tisraḥ prathamajā divyaḥ kośaḥ samukṣitaḥ /
MS, 2, 7, 13, 1.1 yā oṣadhayaḥ prathamajā devebhyas triyugaṃ purā /
Arthaśāstra
ArthaŚ, 2, 11, 81.1 śyāmikā kālikā kadalī candrottarā śākulā cārohajāḥ //
Carakasaṃhitā
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 17, 103.1 āsāṃ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya śeṣāḥ punaḥ kuśalam āśupratikāriṇaṃ cikitsakamāsādyopaśāmyanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Indr., 7, 6.2 sarvā mumūrṣatāṃ jñeyā na cellakṣyanimittajāḥ //
Mahābhārata
MBh, 1, 36, 26.2 darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā /
MBh, 9, 57, 24.2 gadāsaṃpātajāstatra prajajñuḥ pāvakārciṣaḥ //
MBh, 12, 59, 67.2 utsavānāṃ samājānāṃ kriyāḥ ketanajāstathā //
MBh, 13, 40, 4.2 agnir hi pramadā dīpto māyāśca mayajā vibho /
Manusmṛti
ManuS, 12, 3.2 karmajā gatayo nṝṇām uttamādhamamadhyamaḥ //
Saundarānanda
SaundĀ, 8, 34.1 kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam /
Yogasūtra
YS, 4, 1.1 janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Amarakośa
AKośa, 1, 236.2 helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ //
AKośa, 2, 485.1 ṣaḍguṇāḥ śaktayastisraḥ prabhāvotsāhamantrajāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 37.2 viṣapittāsranut kāryaṃ tatra śuddhāmbujāḥ punaḥ //
AHS, Utt., 17, 24.2 kaphāsṛkkṛmijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ //
AHS, Utt., 33, 11.2 guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ //
Harivaṃśa
HV, 1, 39.2 nārāyaṇavisargaḥ sa prajās tasyāpy ayonijāḥ //
HV, 3, 54.3 pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ //
HV, 23, 21.1 uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ /
Kūrmapurāṇa
KūPur, 1, 45, 32.2 ṛkṣavatpādajā nadyaḥ sarvapāpaharā nṛṇām //
Liṅgapurāṇa
LiPur, 1, 5, 29.1 tasyāścaivāṃśajāḥ sarvāḥ striyastribhuvane tathā /
Matsyapurāṇa
MPur, 47, 240.2 mānuṣāḥ sapta yānyāstu śāpajāstā nibodhata //
MPur, 125, 34.2 vāyubhiḥ stanitaṃ caiva vidyutastvagnijāḥ smṛtāḥ //
Suśrutasaṃhitā
Su, Sū., 1, 30.1 jaṅgamāḥ khalv api caturvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ /
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Śār., 5, 41.2 puṃsāṃ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ /
Su, Cik., 34, 22.3 etā virekātiyogaduryogāyogajāḥ smṛtāḥ //
Su, Utt., 3, 10.2 kumbhīkabījapratimāḥ piḍakā yāstu vartmajāḥ //
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 38, 20.2 pañcāsādhyā bhavantīmā yonayaḥ sarvadoṣajāḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 5.1 tatra prathamaṃ siddhacitteṣu kaivalyabhāgīyaṃ cittaṃ nirdhārayitukāmaḥ pañcatayīṃ siddhim āha janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Tattvavaiśāradī zu YS, 4, 1.1, 17.1 samādhijāḥ siddhayo vyākhyātā adhastane pāde //
Viṣṇupurāṇa
ViPur, 1, 15, 136.1 pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 1.1, 5.1 samādhijāḥ siddhayo vyākhyātāḥ //
YSBhā zu YS, 4, 6.1, 1.1 pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 195.1 mukhajā vipruṣo medhyās tathācamanabindavaḥ /
YāSmṛ, 3, 63.1 avekṣyā garbhavāsāś ca karmajā gatayas tathā /
Bhāgavatapurāṇa
BhāgPur, 3, 7, 31.2 jīvasya gatayo yāś ca yāvatīr guṇakarmajāḥ //
Kathāsaritsāgara
KSS, 3, 6, 104.1 imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 42.1 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 119.1 annajā makṣikāḥ piṅgāḥ puttikā iti kīrtitāḥ /
Āryāsaptaśatī
Āsapt, 2, 591.1 sarita iva yasya gehe śuṣyanti viśālagotrajā nāryaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 124.2, 14.0 anyāś chattrajātayaḥ karīṣapalālādijā bahulā jñeyāḥ //
Abhinavacintāmaṇi
ACint, 1, 55.1 vālmīkasikatānūpaśmaśānakharamārgajāḥ /
Haribhaktivilāsa
HBhVil, 2, 70.1 tathaivākārajā varṇaiḥ kādibhir daśabhir daśa /
HBhVil, 2, 70.2 ukārajāṣṭakārādyaiḥ pakārādyair makārajāḥ //
HBhVil, 2, 71.1 catasro bindujāḥ ṣādyaiś caturbhir nādajāḥ kalāḥ /
HBhVil, 2, 71.1 catasro bindujāḥ ṣādyaiś caturbhir nādajāḥ kalāḥ /
HBhVil, 2, 73.2 varadā hlādinī prītir dīrghā cokārajāḥ kalāḥ //
HBhVil, 2, 74.2 utkārī caiva mṛtyuś ca makārākṣarajāḥ kalāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 45.0 devīr vamriyo 'sya bhūtasya prathamajā iti //
KaṭhĀ, 2, 1, 46.0 vamriyo vā asya bhūtasya prathamajāḥ //
Mugdhāvabodhinī
MuA zu RHT, 17, 1.2, 1.2 tathā parocitāḥ pūtā bhavantyamarajā giraḥ //