Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Kāṭhakasaṃhitā
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Rasamañjarī
Rājanighaṇṭu
Tantrāloka
Śyainikaśāstra
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 56, 1.2 tat kaṅkaparvaṇo viṣam iyaṃ vīrud anīnaśat //
Gautamadharmasūtra
GautDhS, 2, 8, 29.1 kākakaṅkagṛdhraśyenā jalajā raktapādatuṇḍā grāmyakukkuṭasūkarāḥ //
Kāṭhakasaṃhitā
KS, 21, 4, 41.0 kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣāmuṣmiṃl loke syām iti //
Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 3.2 suparṇāḥ kaṅkāḥ pramṛśanto enān mahīyatāṃ daṃṣṭrī vardhaneṣu //
Arthaśāstra
ArthaŚ, 14, 2, 41.1 nārakagarbhaḥ kaṅkabhāsapārśvotpalodakapiṣṭaścatuṣpadadvipadānāṃ pādalepaḥ //
ArthaŚ, 14, 2, 43.1 śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi vā yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi vā //
Carakasaṃhitā
Ca, Sū., 27, 49.1 kaṅkaśārapadendrābhagonardagirivartakāḥ /
Mahābhārata
MBh, 1, 1, 175.2 uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ //
MBh, 1, 85, 4.3 te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti //
MBh, 1, 151, 1.39 gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam /
MBh, 1, 151, 13.14 adya yuddhe śarīraṃ te kaṅkagomāyuvāyasāḥ /
MBh, 1, 177, 18.1 viḍūrathaśca kaṅkaśca samīkaḥ sāramejayaḥ /
MBh, 2, 47, 26.1 śakāstukhārāḥ kaṅkāśca romaśāḥ śṛṅgiṇo narāḥ /
MBh, 3, 255, 31.1 śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ /
MBh, 4, 1, 21.2 kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā //
MBh, 4, 1, 22.9 kaṅko nāmnā parivrāṭ ca virāṭasya sabhāsadaḥ /
MBh, 4, 6, 11.3 akṣān pravaptuṃ kuśalo 'smi devitā kaṅketi nāmnāsmi virāṭa viśrutaḥ //
MBh, 4, 6, 14.3 śṛṇvantu me jānapadāḥ samāgatāḥ kaṅko yathāhaṃ viṣaye prabhustathā //
MBh, 4, 17, 22.2 sabhāyāṃ devitā rājñaḥ kaṅko brūte yudhiṣṭhiraḥ //
MBh, 4, 30, 19.2 kaṅkaballavagopālā dāmagranthiśca vīryavān /
MBh, 4, 52, 11.2 vivyādha daśabhir bāṇaistvaritaḥ kaṅkapattribhiḥ //
MBh, 4, 53, 39.1 śarāstayośca vibabhuḥ kaṅkabarhiṇavāsasaḥ /
MBh, 4, 54, 7.2 punar abhyāhanat pārthaṃ hṛdaye kaṅkapattribhiḥ //
MBh, 4, 63, 20.1 kaṅka uvāca /
MBh, 4, 63, 29.3 akṣān āhara sairandhri kaṅka dyūtaṃ pravartatām //
MBh, 4, 63, 33.1 kaṅka uvāca /
MBh, 4, 64, 10.2 abhivādya virāṭaṃ ca kaṅkaṃ cāpyupatiṣṭhata //
MBh, 4, 65, 5.2 atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam /
MBh, 5, 179, 3.2 jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam //
MBh, 5, 180, 20.1 sa me tasmin raṇe pūrvaṃ prāharat kaṅkapatribhiḥ /
MBh, 5, 180, 28.2 prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati //
MBh, 5, 183, 23.2 gṛdhrā baḍāśca kaṅkāśca paripetur mudā yutāḥ //
MBh, 6, 2, 17.1 śyenā gṛdhrāśca kākāśca kaṅkāśca sahitā balaiḥ /
MBh, 6, 54, 10.2 nāśayetāṃ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 55, 124.2 tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ kravyādasaṃghaiśca tarakṣubhiśca //
MBh, 6, 60, 6.3 vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 75, 29.1 te vikarṇaṃ samāsādya kaṅkabarhiṇavāsasaḥ /
MBh, 6, 79, 35.2 bhagadattaṃ ca vivyādha saptatyā kaṅkapatribhiḥ //
MBh, 6, 97, 39.2 hṛdi vivyādha saṃkruddhaḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 106, 36.2 vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 107, 40.2 vivyādha niśitaistīkṣṇaiḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 108, 8.1 kaṅkā gṛdhrā balākāśca vyāharanti muhur muhuḥ /
MBh, 6, 109, 38.1 sa bibheda śataghnīṃ ca navabhiḥ kaṅkapatribhiḥ /
MBh, 6, 110, 4.1 ekaikaṃ tribhir ānarchat kaṅkabarhiṇavājitaiḥ /
MBh, 6, 112, 10.2 atāḍayad ameyātmā navabhiḥ kaṅkapatribhiḥ //
MBh, 6, 112, 32.2 ājaghāna śaraiścaiva triṃśatā kaṅkapatribhiḥ //
MBh, 7, 6, 25.2 gṛdhrāḥ śyenā baḍāḥ kaṅkā vāyasāśca sahasraśaḥ /
MBh, 7, 15, 20.1 tam avidhyacchitair bāṇaiḥ kaṅkapatrair yudhiṣṭhiraḥ /
MBh, 7, 17, 11.2 yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ //
MBh, 7, 20, 6.2 droṇaṃ so 'bhijaghānāśu viṃśadbhiḥ kaṅkapatribhiḥ //
MBh, 7, 28, 11.1 so 'tividdho 'rjunaśaraiḥ supuṅkhaiḥ kaṅkapatribhiḥ /
MBh, 7, 29, 37.1 te 'rjunena śarā muktāḥ kaṅkapatrāstanucchidaḥ /
MBh, 7, 40, 6.1 vimukhīkṛtya karṇaṃ tu saubhadraḥ kaṅkapatribhiḥ /
MBh, 7, 64, 53.2 tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ //
MBh, 7, 66, 27.2 droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ //
MBh, 7, 67, 18.2 avidhyat tūrṇam avyagro daśabhiḥ kaṅkapatribhiḥ //
MBh, 7, 67, 61.2 arjunaṃ prativivyādha daśabhiḥ kaṅkapatribhiḥ //
MBh, 7, 67, 66.1 taṃ caturdaśabhiḥ pārtho nārācaiḥ kaṅkapatribhiḥ /
MBh, 7, 68, 46.2 vaḍāḥ kaṅkā vṛkā bhūmāvapiban rudhiraṃ mudā //
MBh, 7, 68, 57.1 tasyārjunaḥ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ /
MBh, 7, 71, 16.2 vivyādha daśabhistūrṇaṃ sāyakaiḥ kaṅkapatribhiḥ //
MBh, 7, 72, 13.1 gṛdhrāḥ kaṅkā vaḍāḥ śyenā vāyasā jambukāstathā /
MBh, 7, 75, 2.2 mocayāmāsa turagān vitunnān kaṅkapatribhiḥ //
MBh, 7, 85, 21.2 abhyavarṣañ śaraistīkṣṇaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 7, 88, 19.2 hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 7, 92, 3.1 vikarṇaścāpi niśitais triṃśadbhiḥ kaṅkapatribhiḥ /
MBh, 7, 99, 19.2 cicheda śatadhā rājanniśitaiḥ kaṅkapatribhiḥ //
MBh, 7, 106, 18.1 taṃ prayāntam abhidrutya rādheyaḥ kaṅkapatribhiḥ /
MBh, 7, 107, 35.1 tābhyāṃ muktā vyakāśanta kaṅkabarhiṇavāsasaḥ /
MBh, 7, 111, 33.2 supuṅkhaiḥ kaṅkavāsobhir yat karṇaṃ chādayaccharaiḥ //
MBh, 7, 114, 93.2 kaṅkabarhiṇavāsobhir balaṃ vyadhamad arjunaḥ //
MBh, 7, 131, 120.1 kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām /
MBh, 7, 164, 77.2 avākirat sahasreṇa tīkṣṇānāṃ kaṅkapatriṇām //
MBh, 8, 9, 18.1 tābhyāṃ muktā mahābāṇāḥ kaṅkabarhiṇavāsasaḥ /
MBh, 8, 10, 18.2 svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 8, 15, 21.1 tato navāparāṃs tīkṣṇān nārācān kaṅkavāsasaḥ /
MBh, 8, 17, 78.1 nakulena śarā muktāḥ kaṅkabarhiṇavāsasaḥ /
MBh, 8, 26, 25.2 asyataḥ kaṅkapatrāṇāṃ sahasrāṇi śatāni ca //
MBh, 8, 27, 31.2 anvetāraḥ kaṅkapatrāḥ śitāgrās tadā tapsyasy arjunasyābhiyogāt //
MBh, 8, 31, 43.1 paśya kaṅkāṃś ca gṛdhrāṃś ca samavetān sahasraśaḥ /
MBh, 8, 35, 40.2 anvadhāvat kiran bāṇaiḥ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 37, 5.1 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ /
MBh, 8, 38, 7.2 kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 40, 28.2 viviśur vasudhāṃ vegāt kaṅkabarhiṇavāsasaḥ //
MBh, 8, 45, 36.1 jvalitais tair mahāghoraiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 8, 46, 31.2 ditsuḥ karṇaḥ samare hastipūgaṃ sa hīdānīṃ kaṅkapatraiḥ sutīkṣṇaiḥ //
MBh, 8, 50, 45.1 kaṅkā gṛdhrā vaḍāś caiva vāyasāś ca viśāṃ pate /
MBh, 8, 55, 49.2 nyamajjanta mahārāja kaṅkabarhiṇavāsasaḥ //
MBh, 8, 57, 40.1 gṛhṇāty anekān api kaṅkapatrān ekaṃ yathā tān kṣitipān pramathya /
MBh, 9, 11, 49.2 vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ //
MBh, 9, 11, 51.2 vivyādha niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 9, 14, 22.2 madrarājam abhidrutya jaghnatuḥ kaṅkapatribhiḥ //
MBh, 9, 14, 40.1 madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 9, 15, 56.1 vyadṛśyetāṃ tadā rājan kaṅkapatribhir āhave /
MBh, 9, 27, 4.2 vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 11, 16, 7.2 sṛgālabaḍakākolakaṅkakākaniṣevitam //
MBh, 11, 16, 29.2 gṛdhrakaṅkabaḍaśyenaśvasṛgālādanīkṛtān //
MBh, 11, 22, 3.1 taṃ sṛgālāśca kaṅkāśca kravyādāśca pṛthagvidhāḥ /
MBh, 12, 37, 18.2 kaṅko madguśca gṛdhrāśca kākolūkaṃ tathaiva ca //
MBh, 12, 99, 33.2 ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā //
MBh, 12, 273, 4.1 gṛdhrakaṅkavaḍāścaiva vāco 'muñcan sudāruṇāḥ /
MBh, 13, 112, 66.2 śvā sṛgālastato gṛdhro vyālaḥ kaṅko bakastathā //
MBh, 14, 30, 15.3 tasmāt tvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ //
MBh, 14, 77, 15.1 chittvā tu tān āśugamān kaṅkapatrāñ śilāśitān /
Rāmāyaṇa
Rām, Ār, 44, 28.2 ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyasi //
Rām, Ki, 8, 22.1 kaṅkapattrapraticchannā mahendrāśanisaṃnibhāḥ /
Rām, Ki, 58, 27.1 rāmalakṣmaṇabāṇāśca niśitāḥ kaṅkapattriṇaḥ /
Rām, Su, 19, 22.2 asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ //
Rām, Yu, 35, 12.1 prāvṛtāviṣujālena rāghavau kaṅkapattriṇā /
Rām, Yu, 42, 4.2 vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ //
Rām, Yu, 46, 27.1 gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām /
Rām, Yu, 67, 29.1 antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapattriṇaḥ /
Rām, Yu, 87, 39.1 siṃhavyāghramukhāṃścānyān kaṅkakākamukhān api /
Rām, Yu, 97, 11.1 kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām /
Rām, Utt, 28, 40.1 śoṇitodakaniṣyandā kaṅkagṛdhrasamākulā /
Agnipurāṇa
AgniPur, 13, 22.2 kaṅko dvijo hy avijñāto rājā bhīmo 'tha sūpakṛt //
Amarakośa
AKośa, 2, 236.2 lohapṛṣṭhastu kaṅkaḥ syādatha cāṣaḥ kikīdiviḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 4.2 tulyāni kaṅkasiṃharkṣakākādimṛgapakṣiṇām //
AHS, Sū., 25, 43.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri yacca //
AHS, Sū., 28, 23.2 kaṅkabhṛṅgāhvakuraraśarārivāyasānanaiḥ //
AHS, Sū., 30, 17.2 ślakṣṇaṃ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam //
Kāmasūtra
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
Kūrmapurāṇa
KūPur, 1, 43, 31.2 supārśvaśca supakṣaśca kaṅkaḥ kapila eva ca //
KūPur, 1, 47, 14.2 droṇaḥ kaṅkastu mahiṣaḥ kakudvān sapta parvatāḥ //
Liṅgapurāṇa
LiPur, 1, 18, 18.1 kaṅkāya kaṅkarūpāya kaṅkaṇīkṛtapannaga /
LiPur, 1, 18, 18.1 kaṅkāya kaṅkarūpāya kaṅkaṇīkṛtapannaga /
LiPur, 1, 24, 28.1 tadā cāpi bhaviṣyāmi kaṅko nāma mahātapāḥ /
LiPur, 1, 53, 6.1 droṇaḥ kaṅkaś ca mahiṣaḥ kakudmān saptamaḥ smṛtaḥ /
Matsyapurāṇa
MPur, 39, 4.3 te kaṅkagomāyupalāśanārthaṃ kṣitau vivṛddhiṃ bahudhā prayānti //
MPur, 44, 61.1 atha kaṅkasya duhitā suṣuve caturaḥ sutān /
MPur, 44, 74.2 nyagrodhaśca sunāmā ca kaṅkaḥ śaṅkuśca bhūyasaḥ //
MPur, 122, 57.2 kaṅkastu pañcamasteṣāṃ parvato nāma sāravān //
MPur, 122, 67.2 kaṅkasyāpi kakun nāma dhṛtimaccaiva tatsmṛtam //
MPur, 153, 175.2 bāṇajālaiḥ sutīkṣṇāgraiḥ kaṅkabarhiṇavājitaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 204.2 kaṅkagṛdhrasṛgāleṣu daṃśeṣu maśakeṣu ca /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 7, 21.1 dṛśyaṃ siṃhamukhādyaistu gūḍhaṃ kaṅkamukhādibhiḥ /
Su, Sū., 7, 22.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri caiva //
Su, Sū., 30, 22.1 śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 37, 10.2 kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam /
Su, Sū., 46, 74.1 kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ //
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Viṣṇupurāṇa
ViPur, 2, 4, 27.1 kaṅkastu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamastathā /
Viṣṇusmṛti
ViSmṛ, 43, 34.1 śvabhiḥ śṛgālaiḥ kravyādaiḥ kākakaṅkabakādibhiḥ /
ViSmṛ, 43, 37.2 kākakaṅkabakādīnāṃ bhīmānāṃ sadṛśānanaiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 24.1 kaṅkagṛdhrabakaśyenabhāsabhallūkabarhiṇaḥ /
Bhāratamañjarī
BhāMañj, 6, 269.1 tatkaṅkapattrinirbhinnau kṛṣṇāvekarathe sthitau /
BhāMañj, 18, 9.1 kākakaṅkabakolūkavadanairabhito vṛte /
Rasamañjarī
RMañj, 10, 15.1 śvakākakaṅkagṛdhrāṇāṃ prayātaṃ yakṣarākṣasām /
Rājanighaṇṭu
RājNigh, Āmr, 17.2 sthūlāmro manmathāvāsaḥ kaṅko nīlakapitthakaḥ //
RājNigh, Siṃhādivarga, 107.1 kaṅkas tu lohapṛṣṭhaḥ syāt saṃdaṃśavadanaḥ kharaḥ /
RājNigh, Siṃhādivarga, 119.1 bakaḥ kaṅko bakoṭaśca tīrthasevī ca tāpasaḥ /
Tantrāloka
TĀ, 8, 97.2 ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak //
Śyainikaśāstra
Śyainikaśāstra, 4, 36.1 pralambaḥ kṛṣṇasaṃsthānaḥ kaṅkābhaḥ kālakaḥ smṛtaḥ /
Śyainikaśāstra, 6, 37.1 atidūragatānāṃ tu kaṅkadātyūhapakṣiṇām /
Dhanurveda
DhanV, 1, 106.2 kaṅkahaṃsaśaśādānāṃ matsyādakrauñcakokilāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 72.1 bhṛgvatrigārgeyavaśiṣṭhakaṅkāḥ śataiḥ sametair niyatās tvasaṃkhyaiḥ /