Occurrences
Aitareyabrāhmaṇa
AB, 1, 5, 19.0 jagatyau paśukāmaḥ kurvīta //
AB, 1, 5, 21.0 paśumān bhavati ya evaṃ vidvāñ jagatyau kurute //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 28, 10.0 ayam iha prathamo dhāyi dhātṛbhir iti jagatīṃ vaiśyasyānubrūyāt //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 4.0 tato vā aṣṭākṣarā gāyatry abhavad ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī //
AB, 3, 47, 5.0 sinīvālyai caruṃ yā sinīvālī sā jagatī kuhvai caruṃ yā kuhūḥ sānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 10, 13.0 yad u gāyatrī ca jagatī ca te dve bṛhatyau tena bṛhatīṃ nātiśaṃsati //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 5, 1, 1.0 viśve vai devā devatās tṛtīyam ahar vahanti saptadaśaḥ stomo vairūpaṃ sāma jagatī chandaḥ //
AB, 5, 4, 5.0 tā u daśa jagatyo jagatprātaḥsavana eṣa tryahas tena caturthasyāhno rūpam //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //