Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 40.0 jagatī parimā //
MS, 1, 5, 5, 24.0 vaneṣu citraṃ vibhvaṃ viśe viśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthita //
MS, 1, 6, 1, 9.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan //
MS, 1, 6, 8, 17.0 atha yasya triṣṭubhau vānuṣṭubhau vā jagatī vā saṃyājye syātām ati gāyatraṃ krāmet //
MS, 1, 8, 8, 10.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan /
MS, 1, 9, 2, 19.0 jagaty ādityānām //
MS, 1, 11, 10, 14.0 viśve devā dvādaśākṣarayā jagatīm udajayan //
MS, 1, 11, 10, 36.0 viśve devā dvādaśākṣarayā jagatīm udajayan //
MS, 2, 1, 8, 33.0 yaj jagatī yājyā paśubhyas tena //
MS, 2, 4, 4, 28.0 yaj jagatyā paridadhyād antaṃ gacchet //
MS, 2, 6, 10, 14.0 jagatī tvā chandasām avatu //
MS, 2, 7, 19, 24.0 jagatī vārṣī //
MS, 2, 7, 19, 25.0 jagatyā ṛksamam //
MS, 2, 7, 20, 35.0 jagatī chandaḥ //
MS, 2, 8, 2, 38.0 jagatī chandaḥ //
MS, 2, 8, 3, 2.24 jagatī chandaḥ /
MS, 2, 13, 10, 6.2 gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam //
MS, 2, 13, 14, 20.0 jagatī chandaḥ //
MS, 3, 11, 11, 7.2 jagatī chanda indriyam anaḍvān gaur vayo dadhuḥ //
MS, 3, 16, 4, 5.2 vairūpe sāmann adhi tañ śakeyaṃ jagatyainaṃ vikṣv āveśayāmi //