Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 3.0 tad āhur atha kasmāt triṣṭubjagatīṣu nividaṃ dadhātīti //
AĀ, 1, 5, 2, 4.0 na ha vā etasyāhna ekaṃ chando nividaṃ dādhāra na vivyāceti tasmāt triṣṭubjagatīṣu nividaṃ dadhāti //
Aitareyabrāhmaṇa
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 23.0 tat triṣṭubjagatīṣu bhavati traiṣṭubhjāgato vā ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran //
Ṛgveda
ṚV, 1, 157, 5.1 yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ /
ṚV, 6, 72, 4.2 jagṛbhathur anapinaddham āsu ruśac citrāsu jagatīṣv antaḥ //