Occurrences

Aitareya-Āraṇyaka
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 3, 5, 3.0 triṣṭupsahasram eke jagatīsahasram eke 'nuṣṭupsahasram eke //
Jaiminīyabrāhmaṇa
JB, 1, 69, 2.0 tasmād vaiśyo jagatīcchandā vaiśvadevo devatayā //
Jaiminīyaśrautasūtra
JaimŚS, 11, 16.0 svaro 'si gayo 'si jagatīchandety ārbhave //
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 7.2 jagatīchandā vai vaiśyaḥ /
Āpastambaśrautasūtra
ĀpŚS, 19, 4, 9.3 jagatīchandā ity aindrasya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 122.0 revatījagatīhaviṣyābhyaḥ praśasye //
Mahābhārata
MBh, 3, 226, 17.2 jagatīsthān ivādristhaḥ kiṃ tataḥ paramaṃ sukham //
MBh, 6, 13, 14.1 eteṣu devagandharvāḥ prajāśca jagatīśvara /
MBh, 6, 102, 54.2 dārayann iva padbhyāṃ sa jagatīṃ jagatīśvaraḥ //
MBh, 12, 17, 19.2 jagatīsthān ivādristho mandabuddhīn avekṣate //
MBh, 12, 73, 10.2 viprasya sarvam evaitad yat kiṃcijjagatīgatam /
MBh, 12, 75, 22.2 tayor hi sarvam āyattaṃ yat kiṃcijjagatīgatam //
MBh, 12, 147, 11.2 jagatīsthān ivādristhaḥ prajñayā pratipaśyati //
MBh, 14, 9, 34.1 hanur ekā jagatīsthā tathaikā divaṃ gatā mahato dānavasya /
MBh, 14, 33, 2.2 mayā vyāptam idaṃ sarvaṃ yat kiṃcijjagatīgatam //
Manusmṛti
ManuS, 1, 100.1 sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃcit jagatīgatam /
Rāmāyaṇa
Rām, Ay, 79, 12.1 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale /
Rām, Ār, 41, 7.2 jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ //
Rām, Yu, 60, 36.2 śarair viviśur anyonyaṃ petuśca jagatītale //
Rām, Utt, 16, 28.1 devatā mānuṣā yakṣā ye cānye jagatītale /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Kirātārjunīya
Kir, 15, 45.1 jagatīśaraṇe yukto harikāntaḥ sudhāsitaḥ /
Kir, 15, 52.1 vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ /
Liṅgapurāṇa
LiPur, 1, 17, 87.2 sāmodbhavaṃ jagatyādyaṃ vṛddhisaṃhārakāraṇam //
LiPur, 1, 70, 246.1 sāmāni jagatīchandastomaṃ saptadaśaṃ tathā /
LiPur, 2, 17, 13.1 triṣṭubjagatyanuṣṭup ca chando'haṃ tanmayaḥ śivaḥ /
Matsyapurāṇa
MPur, 154, 226.2 jagāma jagatīsāraṃ saraladrumavedikam //
Viṣṇupurāṇa
ViPur, 1, 5, 55.1 sāmāni jagatīchandaḥ stomaṃ saptadaśaṃ tathā /
ViPur, 5, 1, 33.1 sarvadaiva jagatyarthe sa sarvātmā jaganmayaḥ /
ViPur, 5, 7, 38.1 jagatyarthe jagannātha bhārāvataraṇecchayā /
ViPur, 5, 9, 32.2 jagato 'sya jagatyarthe bhedenāvāṃ vyavasthitau //
ViPur, 5, 17, 12.2 so 'vatīrṇo jagatyarthe māmakrūreti vakṣyati //
Garuḍapurāṇa
GarPur, 1, 58, 7.1 gāyattrī sabṛhatyuṣṇigjagatītriṣṭubeva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 29.2 kena vedā hṛtāḥ sarve vedhaso jagatīguroḥ //