Occurrences

Aitareyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
Kauṣītakibrāhmaṇa
KauṣB, 8, 11, 7.0 jagatyau vaiṣṇavyau //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 8, 17.0 atha yasya triṣṭubhau vānuṣṭubhau vā jagatī vā saṃyājye syātām ati gāyatraṃ krāmet //
Pañcaviṃśabrāhmaṇa
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //